________________ पयस्थ 506 - अमिधानराजेन्द्रः - भाग 5 पयत्थ त्तिः / एवं च यदुपलब्धिलक्षणप्राप्तं सत् यत्र नोपलभ्यते तत्तत्र नास्ति, यथा कृचित्प्रदेशविशेषघटाऽऽदिरनुपलम्भविषयःगुणावयवार्थान्तरभूतो गुण्यवयवीव दृश्यत्वेनाभिमतः नोपलभ्यते च तत्रैव देश इति स्वभावानुपलब्धिः / न च हेतोर्विशेषणमसिद्ध, महदनेकद्रव्यवत्त्वादूपाऽऽदिमत्त्वात् चोपलब्धिरिति वचनात् तयोर्दृश्यत्वेनाभ्युपगमात्। ननु गुणव्यतिरिक्तो गुण्युपलभ्यत एव, तद्रूपाऽऽदिगुणाग्रहणेऽपि तस्य ग्रहणात्। तथाहि-मन्दमन्दप्रकाशे तगतशिताऽऽदिरूपानुपलम्भेऽप्युपलभ्यते, बलाकाऽऽदिस्वगतशुक्रगुणाग्रहणेऽपिच तन्निहेतोपधानाव थानायां गृह्यते स्फटिकोयलः / तथा प्रदीपनकञ्चुकायच्छन्नशरीरपुंसां तद्गतश्यामाऽऽदिरूपाप्रतिभासेऽपि पुमानति प्रत्ययोपपतेः / प्रतिमात्येव कुडकुमाऽऽदिरक्तं च वस्त्र, तद्रूपस्यर्श,स्वरूपेणाभिभूतस्याप्रकाशेऽपि प्रकाशत एव वस्त्रमिति प्रत्ययोत्प तेरध्यक्षत एव गुणगुणिनोर्भेदः सिद्धः, तथाऽनुमानतोऽपि तयोर्भेदः तथाहि-यध व्यवच्छेदकत्वेन प्रतीयते तत् ततो भिन्न, यथा देवदत्ताऽऽदेश्वगुणिव्यवच्छेदकत्वेन प्रतीयन्तेनीलोत्पलस्य रूपाऽऽदय इति। तथा पृथिव्यपूते जोवायवो द्रव्याणि रूपरसगन्धस्पर्शेभ्यो भिन्नानि, एकवचनबहुवचनविषयत्वात् / यथाऽऽर्द्राणक्ष त्राणीति, तथा च पृथिवीत्येक वचनं, रूपरसनन्धस्पर्शा बहुवचननुयलभ्यत इति तद्दोर्भेदः / अथावयवावयविनोरप्पनुभानतः सिद्धो भेदः। तथाहि-तन्तुवायाविकरणेभ्यस्तन्तुभ्यो भिन्नःपटनुभिन्नकर्तृकत्वात्, घटाऽऽदिनत, भिन्नशक्तिकत्वाद्वा विषाद्ग्रदवत्, पूर्वोत्तरकालभावित्वाता पितापुत्रवत् विभिन्नपरिमाणत्वाद्वा कुवलयविल्ववदिति, विरुद्धधर्भाव्यासनिवन्धतो ह्यन्यलाभि भावानां भेदः, स चाऽत्राsप्यस्तीति कथं न भेदः? यदि चावयवेभ्यो भिन्नो न भवेत् स्थलप्रतिभासो न स्यात्, परमाणूनां सूक्ष्मत्वात्, न चान्यादृगभूतः प्रतिभासोऽन्यादृगर्थव्यवस्थापकः, अतिग्रसङ्गात् / न च स्थूलो भावः परमाणुरिति विवयदेशोऽपि संभवी स्थूलपिक्षित्वादणुत्वस्येत्युद्घातकराऽऽदयः। अत्र प्रतिविधी-येत-यदुक्तं स्वगतगुणानुपलम्भेऽपि बलाकास्फटिकाऽऽदयः उपलभ्यन्त इति। तदसङ्गताम्। तज्ज्ञानस्यायथार्थत्वे उद्भ्रान्ततया निर्विषयत्वात्। तथाहि-बलाकाऽऽदयः शुक्लाः सन्तः श्यामाऽऽदिरूपतयोपलभ्यन्ते / न च तेषां तद्रूयं तात्त्विक्रमस्ति तदूपाग्रहणेऽपि तेषां ग्रहणमित्यभ्युपगमप्रसक्तेः। न च तदा श्यामाऽऽदिरूपाव्यतिरिक्तोऽपरस्फटिकाऽऽदिस्वभाव उपलभ्यते, श्यामाऽऽदिरूपस्यैवापलम्भात्। न चातद्रूपा अपि बलाकाऽऽदयः श्यामाऽऽदिरूपेणोपलभ्यन्ते, यत आकारवशेन प्रतिनियतार्थज्ञानस्य व्यवस्था अन्याकारस्याऽपि तस्यान्यार्थतायां रूपज्ञान यापि रसविषयताप्रसक्तेरविशेषात्। न चान्याssकारस्यान्यविषयव्यवस्थापकत्वेऽपि तस्य परस्येष्टसिद्धिः यतः शुक्लाऽऽदय एव श्यामाऽऽदिरूपेण प्रतिभान्ति, तज्ज्ञानस्य भ्रान्तत्वान्न पुनस्त लतिरिकस्य गुणिनस्ततः सिद्धिर्भवेत् / यच कञ्चुकावच्छिन्ने पुंसि पुमानिति ज्ञानमध्यक्षमवयविव्यवस्थापकमुक्तम्। तदध्यक्षमेयन भवति / शब्दानुविद्धत्वादस्पष्टाऽऽकारत्वाच / अभि तु रूपाविसंवादमललक्षणपुरूषविषयमनुमानमेतदिति नातोऽवयविसिद्धिः / तथा-हि रूपाऽऽदिप्रत्ययाऽऽत्मकपुरुषहेतुकः कञ्चुक-सन्निवेशः उपलभ्यमानस्यकारणमनुमापयति, धूम इवानिः / यच्च कुडकुगाऽऽदिरक्ते वस्त्र तदूपाप्रतिपत्तावपि वस्त्रमिति ज्ञानं तत्-प्राक्तनशुक्लरूपविनाशे सामग्यन्तरोपजातरूपान्तरस्याध्यक्षेण ग्रहणे सत्युत्तरकालतत्पृष्ठभाविसमयवशाद्वस्वमिति समुदा-यविषयं सावृतपरमार्थतो निर्विषयभेव प्रत्यवमर्शज्ञानमित्य-सिद्धमस्य प्रत्यक्षत्वं, न चैतदनुमान, पूर्वाध्यक्षगृहीतविषयत्वात् अलिङ्गिकत्वात् समुदायविषयं सांवृतपरमार्थतो निर्विषयमेव / न चाभिभूतवस्तुरूपस्य तदवस्थायामभावे, धौतवस्त्रावस्थायां पुनः शुक्लरूपानुपलब्धिः स्यादिति वक्तव्यम् / यतोऽग्न्यादिसामग्रीप्रादुर्भूतभास्वररूपस्य लोहाऽऽदेः पुनः श्यामाऽऽदिरूपान्तरोत्पन्तिवत् तत्रापि साप्तम्यन्तरात् शुक्लरूपोत्पत्तेरविरोधात्। न च प्रक्तनमेव रूपमभिभूतत्वात् तत्रानुपलब्ध, पश्चादभिभवा-भावादुपलभ्यत इत्यस्य प्रतिवेधेन रूपान्तरमेव प्राक्तनरूपविनाशेनोपज्ञानमत्रोपलभ्यत इति भवतोऽपि किं प्रमाणभितिवक्तव्यम्, अनुमानस्य सद्भावात्। तथाहि- यदपरित्यक्तानभिभूतस्वभावं तस्य न परेणाभिभवः, यथा पूर्वावस्थाया तस्यैवापरित्यक्तः न हि भूतस्वभाव भेदासंभवावस्थायां रूपमिति व्यापकविरुद्धीपलब्धिः / परित्यक्तानभिभूतस्वभावत्वाभ्युपगमे पि सिद्धस्यान्यत्वं स्वभावभेदस्य भावभेदलक्षणत्वात्, अन्यथाऽतिप्रसङ्गात्। न च स्वतन्त्रेच्छामात्रभावितषष्ठीवचनभेदादेव बाह्यवस्तुगतभेदाव्यभि वारित्वं येन ततो गुणगुणिनोः भेदसिद्धिः स्यात्, तेन यदयदवच्छिन्नमित्यादिप्रयोगानुपपत्तिर्यदि न वस्तुगतभेदमन्तरेण षष्ठ्यादिवृत्तिर्न भवेत्. नस्वस्वभावः, षण्णा पदार्थानामस्तित्वं, दाराः शिकता इत्यादौ षष्ठयादेर्वृत्तिर्न स्था द्वावादेस्त्र व्यतिरिवतन्य भावे वण्णमितन्निबन्धतस्याभावात्। अथ सदुपलम्भकप्रमाणविषयत्वं धर्मान्तरं षण्णामस्तित्वभिष्यत इति न हेतोव्यभिचारः / सप्तमपदार्थयसक्तेः षट्पदार्थाभ्युपगमो, हीयते, अथषट्पदार्थव्यतिरिक्तानामपि पण्णामभ्युपगमान्नाय दोषः तेषां च पदार्थप्रवेशके ग्रन्थ एव धमैर्विनाधर्मिणामुद्देशः कृत इति असदेतत्। तैस्तेषां संबन्धानुपपतेः / तदन्तरेण व धर्मधर्मिभाषायोगात्। अन्यथाऽतिप्रसङ्गात्। न च संयोगलक्षणोऽन्यसंबन्धः, संयोगस्थगुणत्वेन द्रव्येष्वेव भावात नापि समवायस्वरूपः, सत्तावतस्य सर्वत्रकत्वाभ्युपगमात्, समवायेन च सह समवायसंबन्धे द्वितीयसमवायाभ्युपगमः स्यात् / तत्र चानवस्था / न च षभिः पदार्थर्धर्माणामुत्पादनात् तेषां त इति ध्यपदेशः, तथाऽभ्युपगमे वदराऽऽदयोऽपि कुण्डाऽऽदिसंबन्धिनस्तथैव स्युरिति सयोग समवायाऽऽख्यसंबन्धान्तरकल्पनावैयर्थ्यप्रसक्तिर्भवतु वा षण्णामस्तित्वं धर्मान्तर, तथाऽपि व्यभिचार एव, तदस्तित्वे अपरास्तित्वाऽऽद्यभावेऽपि तदस्तित्वन्यास्तित्वप्रमेयत्वाभिधेयत्वानीति षष्ठ्यादिप्रवृत्तेः / अथ तत्रापि परास्तित्वाभ्युपगमः तदाऽनवस्थाप्रसक्तिः। न चेष्टत्वाददोषः, सर्वेषामप्युत्तरोत्तरधर्माऽऽधारत्वाद् धर्मित्यप्रसक्तेः षडेव धर्मिणः प्रोक्ताः, इत्येतस्यानुपपत्तिः, षट्पदार्थव्यतिरिक्तानामन्येषामपि वा धर्मिणामस्तित्वाऽऽदीनां विशिष्टधर्माऽऽधाराणासंभावत्। न च धर्मिरूपा एव ये ते एव षट्केनावधारिता इति वक्तव्यं गुणाऽऽदीनामपि निर्देशप्रसङ्गात् न हि गुणाऽऽदीनां धर्मिरूपतैव, किंतुद्रव्याश्रितत्वाद्धर्मरूपत्वम्। यस्त्वाह-सदुपलम्भप्रमाणगम्यत्वं षण्णामस्तित्वमभिधीयते, तच षट्पदार्थविषयज्ञानंतस्मिन्सति सदिति व्यवहारप्रवृत्तेः / एवं ज्ञानजनित ज्ञानज्ञेयत्वमभिधान जनितमभिधेयत्वमित्येवं व्यतिरेक निबन्धना षष्ठी सिद्धा। नवाऽनवस्था न च षट्पदार्थव्यतिरिक्तपदार्था