SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ पय 503 - अभिधानराजेन्द्रः - भाग 5 पयड न्धिपदहेतुयौगिकोणाऽऽदिक्रियाविधानधातुस्वरविभक्तिवर्णयुक्तम्। गच्छन्नुतप्लुत्य नियतया गत्या गच्छति, एवं गोचरभूमिरपि या पतङ्गोडुप्रश्न०२ संव० द्वार। सूत्र०। पदं द्विविधं भवत्यर्थस्य वाचकं, द्योतकं च। यनाऽऽकारा सा पतङ्गवीथिकेति। बृ०१ उ०२ प्रक०। ध०। ग०। विशे० पयंगसेणा स्त्री० (पतङ्गसेना) शलभसमूहे, उत्त०१२ अ०। पयमत्थवायगं जो-यगं च तं नामियाई पंचविहं / पयंजलि पुं० (पतञ्जलि) स्वनामख्याते सर्वप्रधाने योगाऽऽचार्य, द्रा० कारगसमासतद्धिय निरुत्तवचो विय पयत्थो / / 1003|| 23 द्वा०। पदं द्विविधं भवति-अर्थस्य वाचकं, द्योतकंचा तत्र वृक्षः तिष्ठ-तीत्यादि पयंड त्रि० (प्रचण्ड) रौद्रे, प्रश्र०३ आश्र द्वारा तीव्ररोषे, व्य० 1 उ०। वाचकम् / प्रादिकं, चादिकं च द्योतकम् / तथा पुनरपि पदं समान्येन * प्रकाण्ड त्रि० उत्कटे, स.।"पयंडदंडप्पयारा।' प्रचण्डः प्रकाण्डो वा पञ्चविधमनामिकाऽऽदि। तत्र अश्वः इति नामिकं, खल्विति नैपातिकं, दुःसाध्यसाधकत्वाद्दण्डप्रचारः सैन्यविचरणं, दण्डप्रकारो वा आज्ञापरीत्यौपसर्गिकम्, धावतीत्याख्यातिकं, संयत इति मिश्रम्। एवम्भूतानां विशेषो येषां ते तथा / प्रश्र०४ आश्र0 द्वार। "पयंडघोरवीहणगदारुपदानां विच्छेदो द्वितीयं व्याख्यानाङ्गम् / विशे० / पञ्चा० / आचा० / णाए।' प्रचण्डाः शीध्र शरीरव्यापिकाः, प्रचण्डाऽपरिवर्तितत्वाद्वा प्रचण्डा पद्यते ज्ञायतेऽर्थोऽनेनेति पदम् / सूत्रे, उत्त०१८ अ०। शास्त्र, सूत्र०१ / घोरा झगिति जीवितक्षयकारिणी औदारिकवता परिजीवितानपेक्षा वा शु० अ०1 औ०। सूत्रावयवे, कर्म०1 पदंतु अर्थपरिसमाप्तिः पदमित्था- / येते, तथा घोरास्तत्प्रवृत्तित्वात्। प्रश्न०१ आश्र० द्वार। द्युक्तिसद्भावेऽपि येन केनचित्पदेनाष्टादशपदसहस्राऽऽदिप्रमाणा आचरा- पयंडचंड त्रि० (प्रकाण्डचण्ड) अत्यर्थं रौद्रे, स०११ अङ्ग / ऽऽदिग्रन्था गीयन्तेतदिह गृह्यते। तस्यैव द्वादशाङ्ग श्रुतपरिमाणेऽधिकृत- / पयंत त्रि० (पचत्) विक्लित्यनुकूलव्यापारजनककृतिमति, "नपयइन त्वात्, श्रुतभेदानामेव चेह प्रस्तुतत्वात्. तस्य च पदस्य तथाविधाss- पयावेइ पयंतं नाणुजाणइ, पयंतो पयावंतो, एतेसु सटवेसु पत्तेग म्नायाभावात्प्रमाणं न ज्ञायते, तत्रैकं पदं पदमुच्यते // 5 / / (7 गाथा) संघबज्झो।' महा०१चू। स्था०। "अंबरं व कत्थइ पयंता क्वचित्प्रदेशे कर्म. 1 कर्म / गाथादिचतुर्थाश अनु० "सुप्तिङन्तं पदम् / / 1 / 4 / 14 / / अम्बरमाकाशं पचन्तमिवाझलिहत्वेन आकाशपचनसमर्थमिवेत्यर्थः / इति प्रतिपादिते सुवन्ते तिङन्ते, सूत्र० 1 श्रु०६ अ०ा निमित्तकारणे कल्प०१ अधि०३क्षण। आदा० 1 श्रु०५ अ० 1 उ० / पद्यते गम्यतेऽर्थोऽनेनेति पदम्। संख्या- पयकाय पुं० (पदकाय) पदसमूहे, पदसंघाते आव० 5 अ०। स्थाने स्था० 4 ठा०२ उ० / स्थाने आचा०२ श्रु० 4 चू० उत्त० / पयक्खेम न० (पदक्षेम) शिवे 'कुव्यइ सोपयक्खेममप्पणो।" (६गाथा) प्रति० / सूत्र०। दश०६ अ०४ उ०। पयस् न० जले, पाई० ना० 27 गाथा। दुग्धे, पाई० ना० 123 गाथा। | पयग पुं० (पतग) व्यन्तरभेदे, तेषामिन्द्रे च / स्था०२ ठा०३ उ०। * पाद पुं० "वाऽव्ययोत्खाताऽऽदावदातः" / / 8 / 1 / 67 / / इति पयगवइ स्त्री० (पतगपति) पतगव्यन्तराणामिन्द्रे, स्था० ठा०३ उ०। आकारस्याऽकारः / प्रा० 1 पाद / ज्ञा० / चरणे ज्ञा० 1 श्रु०१७ अ० पयग्ग न० (पदाग्र) पदपरिमाणे, नं०। प्रव०। एकोनविंशगौणानुज्ञायाम्० नं०। पयच्चुल पुं० मत्स्यबन्धनविशेषे, विशे०। पयअ त्रि० (प्रयत) प्रकर्षेण यतः प्रयतः / आव०५ अ०। प्रयत्नवति, पयच्छिऊण अव्य० (प्रदाय) दत्त्वेत्यर्थे, स०११ अङ्गा सूत्र०। उत्त० 11 अ०। आ०चू०। पयट्ट त्रि० (प्रवृत्त) कृतप्रवृत्तिके, "भरहो सव्विड्डिए भगवंतं पदओ पयइ स्त्री० (प्रकृति ) स्वभावे नं० विशे०। अनु० / अष्टसु कर्मप्रकृतिषु, पयट्टो।" आ०म०१ अ०॥ आव०१ अ०। पयट्टचक्क पुं० (प्रवृत्तचक्र) प्रवृत्तराञ्यनुष्ठानसमूह, “एवंविधभिह चित्तं, पयंग पुं० (पतङ्ग) शलभे, उत्त०३ अ०। चतुरिन्द्रियजीवविशेष, उत्त० भवति प्रायः प्रवृत्तचक्रस्य।" पो०१४ विव०। 32 अ०। प्रज्ञा०। 'मुच्छितो पयंगो।" आ०म०१ अ०। सूर्ये, "अक्को पयट्टणी (देशी) प्रतिहारिण्याम्, आकृष्टौ, महिष्या च / दे० ना०६ वर्ग तरणी मित्तो, मत्तंडा दिणमणी पयंगो य। अहिमयरोपच्चूहो, दियसयरो 72 गाथा। अंसुमाली य / / 4 / / " पाइ० ना०४ गाथा। शलभे, “पयंगो सलहो" पयट्टमाण त्रि० (प्रवर्तमान) व्याप्रियमाणे पञ्चा०२ विव०। पाइ० ना०१३२ गाथा। आचा०। व्यन्तरभेदे, प्रज्ञा० 2 पद / प्रव० / पयट्टय त्रि० (प्रवृत्तक) चलिते, पाइ० ना० 236 गाथा। दाक्षिणात्यानां पतङ्गानामिन्द्रे, स्था०२ ठा०३ उ०। पयट्टियव्व न० (प्रवर्तितव्य) विधेयानां प्रवृत्ती, षो०१६ विव०। प्रवर्तितव्ये, पयंगवीथियास्त्री०(पतङ्गवीथिका) पतङ्गः शलभस्तस्य वीथिका उड्डयनं / पञ्चा०६ विव०। पतङ्गवीथिका तत्सदृशी गोचरभूमिका। ध०३ अधि० / स्था०। दश पयड त्रि० (प्रकट) प्रकाशे, "एसा य परा आणा, पयडा जं गुरुकुलं ण गोचरचर्याय शलभवद् गमने अर्द्धवितर्दे, पञ्चा० 18 विव०। मोत्तव्यं / " एषा वक्ष्यमाणा परा प्रकृष्टा प्रकृष्टार्थसाघकेनोपायोदर्श'पयंगवीहिया अणियया पंगुट्ठाणसरिसा / " पं०व०२ द्वार। यस्यां तु कत्वात् प्रकटा प्रकाशा यद् गुरुकुलं न मोक्तव्यम्। पञ्चा०११ विव०। त्रिचतुराऽऽदीनि गृहाणि विमुच्याग्रतः पर्यटन्ति सा पतङ्गवीथिका। पतङ्गः व्यक्तार्थे पञ्चा०२ विव० "विक्खाओ विस्सुओ पयडो।'' पाइ० ना० शलभस्तस्येव या वीथिका पर्यटनमार्गः सा पतङ्गवीथिका / पतङ्गो हि 108 गाथा।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy