________________ पम्हुह 502 - अभिधानराजेन्द्रः - भाग 5 पम्हुह धा० (स्मृ) आध्याने, अधिगतविषयके संस्कारज-ज्ञाने, "स्मरेझर-झूर-भरम-भल-लढ-विम्हर सुमर-पयर-पम्हुहाः" / / 8 / 4 / 74 / / इति सूत्रेण 'पम्हुह' आदेशः। पम्हहइ। स्मरति। प्रा० 4 पाद। पम्हा स्त्री० (पद्मा) पद्मलेश्यायाम, उत्त०३४ अ01 अश्वपुराऽऽख्यपुरीयुगलविभूषिते विजयक्षेत्रयुगले, "दो पम्हाओ।" स्था०२ ठा० 3 उ०॥ पम्हार (देशी) अपमृत्यौ, दे० ना०६ वर्ग 3 गाथा। पम्हावई स्त्री० (पक्ष्मावती) शीतोदाया महानद्या दक्षिणे तटे चक्रवर्तिविजयराजधान्याम्, स्था०८ ठा०। "दो पम्हावई।" स्था०२ ठा०३ उ० / रम्यकाऽऽख्यविजयक्षेत्रवर्तिपुरीयुगले, स्था०२ ठा०३ उ०। पम्हु त्रि० (प्रस्मृत) "क्तेनाप्फुण्णाऽऽदयः" ||8/4 / 258|| इति निपातनम् / प्रा०४ पाद। विस्तृते, “पम्हुछदिसाभाए।" ज्ञा०१ श्रु० 18 अ01 *प्रमृष्ट त्रि० स्वच्छे, पाइ० ना० 160 गाथा। पम्हुस धा० (विस्मृ) तथाविधसंस्कारामुदयादनुवुद्धभूर्वाधिगले, "विस्मुः पम्हुस बिम्हर-वीसराः" ||11475 / / इति सूत्रेण विपूर्वकरय स्मृधातोः पम्हुसाऽऽदेशः / पम्हुसइ। विस्मरति। प्रा०४ पाद। *प्रमृश धा० (प्रमर्शने) "प्रान्मृशनुषोःम्हुसः" ||8|4||84|| इति सूत्रेण पम्हुसाऽऽदेशः। पम्हुसइ / प्रमृशति। प्रा० 4 पाद। प्रमुष धा० (प्रमोषे) प्रमुष्णाति / प्रा० 4 पाद। पय न० (पद) पद्यते गम्यतेऽर्थोऽनेनेति पदम्। विशे०। अभिधाने, आचा० 1 श्रु०५ अ०६ उ०। परिच्छेदवाचके शब्दे, नि० चू०१ उ०। रत्ना०। वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदं, पादानां तु वाक्यमिति। 10 // वर्णी च वर्णाश्चत्येकशेपा ब्रह्मसम्बोधने क इत्यादी द्वयोः, गोरित्यादी बहूनां च वर्णानामन्योन्यापेक्षाणां पदार्थ प्रतिपत्तौ कर्तव्यायां परस्पर सहकारितया स्थितानाम् / निरपेक्षा, पदान्तरवर्तिवर्णनिर्वर्तितोपकारपराङ्मुखी, संहतिः मेलकः, पदमभिधीयते, पद्यते गम्यते स्वयोग्योऽथोंऽनेनेति व्युत्पत्तेः / प्रायिकत्वाच्च वर्णद्वयाऽऽदेरेव पदत्वं लक्षितम् / यावतो विष्णुवाचकै काक्षराऽकाराऽऽदिकमपि पदान्तरवर्त्तिवर्णनिर्वर्तितोपकारपराङ्मुखत्वरूपेण निरपेक्षत्यलक्षणेन पदत्वेन लक्षितं द्रष्टव्यम्। पदानां पुनः स्वोचितवाक्यार्थप्रत्यायने विधेयेऽन्योन्यनिमितोपकारमनुसरतां वाक्यान्तरस्थपदाऽपेक्षारहिता संहतिर्वाक्यमभिधीयते, उच्यते स्वसमुचितोऽर्थोऽनेनेति व्युत्पत्तेः / / रत्ना० 4 परि० / पदावयवमधिकृत्याऽऽहणामपयं ठवणपयं, दव्वपयं चवे होइ भावपयं / एक्के के पि य एत्तो-उणेगविहं होइ नायव्वं / / 172 / / नामपद, स्थापनापदं, द्रव्यपदं चैव भवति भावपदम्, एकैकमपि चाऽत | एतेभ्योऽनेकविधं भवति ज्ञातव्यमिति माथासमासार्थः / अवयवार्थं तुनामस्थापने क्षुण्णत्वादना दृत्य द्रव्यपदमभिधित्सुराह आकुट्टिम उक्किन्नं, उण्णेचं पीलिमं च रंगं च / गंथिय वेढिमपूरिम-वाइम संघाइमं छेज्जं / / 173 / / "आकुट्टि में जहा रूवओ हेट्टा वि उवरि पि मुहं काऊण आउट्टि जति।"उत्कीर्ण शिलाऽऽदिषु नामकाऽऽदि।''तहा चउलाऽऽदिपुप्फसंठाणाणि चिक्खल्लमयपडिबिंबगाणि काउं पचंति, तओ तेसु वग्धारित्ता मयणं छुभति, तओ मयणमया पुप्फा हवंति। एतदुपनेयम्। पीडावच्च संवेष्टितवस्त्रभङ्गावलीरूपम्। 'रत्तावयवछविविचित्तरूवं रंग।" चः समुचये। ग्रथितं मालाऽऽदि। वेष्टिमं पुष्पमयमुकुटरूपम्। चिक्खल्लमयं कुण्डिकारूपम् अणेणछिदं पुप्फथामं पूरिमम् / वातव्यं कुविन्दैवस्वविनिर्मितमश्वाऽऽदि। संघात्य कञ्चुकाऽऽदि। छेद्यं पत्रच्छेद्याऽऽदि। पदता चाऽस्य पद्यतेऽनेनेत्यर्थयोगात्, द्रव्यता च तद्रूपत्वादिति गाथाऽर्थः / युक्तं द्रव्यपदम्। अधुना भावपदमाहभावपयं पि य दुविहं, अवराहपयं च नो य अवराहं। णोअवराहं दुविहं, माउग नोमाउगं चेव / / 174 / / भावपदमपि च द्विविधम् / द्वैविध्यमेव दर्शयति-अपराधहेतुभूतं पदम अपराधपदमिन्द्रियाऽऽदि वस्तु, चशब्दः स्वगताऽनेकभेदसमुचयार्थः / (णो अवराह ति) चशब्दस्य व्यवहितोपन्यासान्नो-अपराधपदम्। चः पूर्ववत्। (नोअपराधमिति) नाअपराधपदं द्विविधम्। (माउअणोमाउअं चेव त्ति) मातृकापदं, नोमातृकापदं च। तत्र मातृकापदं मातृकाऽऽक्षराणि, मातृकाभूतं वा पदं मातृकापदं, यथा दृष्टिवादे उपन्नेति वेत्यादि। नोमातृकापदं त्वनन्तरगाथया वक्ष्यतीति गाथाऽर्थः / नोमाउगं पि दुविहं, गहियं च पन्नगं च बोधव्वं / गहियं चउप्पयारं, पइन्नग होइऽणेगविहं / / 17 / / (णो माउयं पित्ति) नोमातृकापदमपि द्विविधम् / कथमित्याह- ग्रथित च, प्रकीर्णकं च बोधव्यम् / ग्रथितं, रचित, बद्धमित्यनान्तरम् / अतोऽन्यत् प्रकीर्णकं प्रकीर्णककथोपयोगिज्ञानपदमित्यर्थः / ग्रथित चतुःप्रकारं गद्याऽऽदिभेदात्। प्रकीर्णकं भवत्यनेकविधम्, उक्तलक्षणत्वादेवेति गाथाऽर्थः / दश०२ अ०। (गद्यपदम् 'गज्ज' शब्दे तृतीयभागे 812 पृष्ठे व्याख्यातम्) (पद्य-पदम् 'पज्ज' शब्देऽस्मिन्नेव भागे 210 पृष्ठे गतम्) (गेयपदव्याख्या 'गेय' शब्दे तृतीयभागे 648 पृष्ठे गता) (चौर्णपदव्याख्या 'चुण्ण' शब्दे तृतीयभागे 1165 पृष्ठे गता) उक्त ग्रथितपदम् / प्रकीर्णकपदं लोकादवसेयम् / उक्तं नोअपराधपदम्। दश० 2 अ०। (अपराधपदम् 'अवराहपय' शब्दे प्रथमभागे 768 पृष्ठे व्याख्यातम्) नामनिवाउवसग्गं, अक्खाइय मिस्सयं च नायव्यं / पंचविहं होइ पयं, लक्खणकारेहिँ निद्दिर्टि॥३२६।। पञ्चविधं पञ्चप्रकारं पदं लक्षणकारैः पदलक्षणविद्धिनिर्दिष्ट व्याख्यातम् / तद्यथा अश्व इति नामिकम् / खल्विति नैपातिकम्, परीत्यौपसर्गिकम्, पचतीत्याख्यातिकम्। संयत इति मिश्रम् / बृ०१ उ०१ प्रक०। विशे०। आ० म०। आ०चू०। पा० / नामाऽऽख्यातनिपातोपसर्गतद्धितसमासस