SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ पमेज्जरयणमंजूसा 501 - अभिधानराजेन्द्रः - भाग 5 पम्हवियडणाभ अस्या बलादर्शानलिखद् हृदि भक्तियुक्तमनाः // 48 // वाच्यमानाः श्रूयमाणाः, गीतार्थः श्रावकोत्तमैः / शोध्यमाना लख्यमाना, जीयासुन्ते चिराद् भुवि / / 46 / / तच्छिष्यो धनचन्द्रः, कुशाऽग्रधीलिपिकलाबहूधुक्तः। अकरोत् प्रथमाऽऽदर्श, सूत्रार्थविवेचने चतुरः" ||50 / / इति श्रीशान्तिवन्द्रगणिवावकविरचितायाः श्रीजम्बूद्वीपप्रज्ञप्तिवृत्ते प्रशस्तिः / ज०७ वक्ष। पमेयल त्रि० (प्रमेदस्विन्) प्रकर्षेण मेदः संपन्ने, दश०७ अ०। पमेह-पुं० (प्रमेह) रोगभेदे, नि०चू०१ उ० / प्रमेहाणां विंशतिर्भेदाः, तत्राऽस्याऽसाध्यत्वेनोपन्यासः, तत्र सर्व एव प्रमेहाः प्रायशः सर्वदोषोत्थास्तथाऽपि वाताऽऽयुत्कटभेदा द्विशतिर्भदा भवन्ति, तत्र कफाश, षट् पित्तात्, वातजाश्चत्वार इति / सर्वेऽपि चैतेऽसाध्याऽवस्थायां मधुमेहत्वमुपयान्तीति। उक्तञ्च- "सर्व एव प्रमेहास्तु, कालेनाऽप्रतिकारिणः / मधुमेहत्वमायन्ति, तदाऽसाध्या भवन्ति ते // 1 // " आचा० 1 श्रु०६अ०१ उ०॥ पमेहकण्णिया स्त्री० (प्रमेधकर्णिका) सरजस्काधिराजे, व्य०। पमेहकणियातो य, सरक्खं पाहु सूरओ। सो उ दोसकरो वुत्तो, तं च कज्जं न साहए / / 65|| प्रमेधकर्णिकाः सरजस्क, पदैकदेशे पंदसमुदायोपचारात्सरजस्काऽधिराजं प्राऽऽहुः सूरयः, स च सरजस्काधिराज आपीयमानो दोषकर उक्तः, तच्च कार्य रोगविमुक्तिलक्षणं न साधयति, ततः सोऽपि न पीयते। बहुगी होइ मत्ताओ, आइल्लेसु दिणेसु उ। कमेण हीयमाणीओ, अंतिमे होइ वा न वा / / 66|| आदिमेषु दिनषु कायिकी मात्रातो वही भवति, ततः क्रमेण हीयमाना अन्तिम दिने भवति वा, न वा। पडिणीयऽसुकंपा वा, मोयं वर्टेति गुज्झगं केइ। वीयाऽऽदिजुयं तं वा, विवरीयं उज्झइ सव्वं / / 17|| प्रत्यनीका अनुक्रम्प्यन्त इत्यनुकम्प्या वा केचित् गुहाक मोकं काविर्की वर्द्धयन्ति, यद्वा बीजाऽऽदिषु तं कुर्वन्तिसर्वमेतत् स्वाभाविक न भवति, किन्तु विपरीतम् अतस्त्यजन्ति / व्य. 6 उ.। पमातो अव्य० (प्रमादतस्) दकारस्य लोपः प्राकृतत्वात्। प्रमादवशेने त्यर्थे व्य०१ उ०। पमोक्ख पु० (प्रमोक्ष) प्रकर्षणापुनविन कर्मबन्धनान्मुक्तिः प्रमोक्षः। निर्वाणे, स्या० / सूत्र०। पमोय पु० (प्रमोद) हर्षे, नं० / आ०म० / नमनप्रसादाऽऽदिभिर्गुणाधिकष्वमिव्यज्यमानान्तर्भक्तावनुरागे, ध० 1 अधिवा "अपास्ताऽशेषदोषाणां, वस्तुतत्त्वाऽवलोकिनाम् / गुणषु पक्षपातो यः स प्रमोदः प्रकीर्तितः / / 1 / / '' अष्ट० 16 अष्ट / माल्यविधानदे कल्पवृक्षे, "आमोएसु य यज्ज, मल्लविहाओ पमोएसु।" ति०। पमोयमास पुं० (प्रमोदमास) प्रमोदहेतुर्मासः प्रमोदमासः। यस्मिन् मासे गृहीततताऽऽदिकप्रायश्चित्तः शुद्धः सन् प्रमोद कृत्या स्वजनैः सह भुङ्क्ते, पारिहारिको वा समाप्तपरिहारः साधुभिः सहैकत्र भुङ्के तस्मिन् व्य०२ उ०। पम्ह न० (पक्ष्म)"पक्ष्य-श्म-म-स्स-ह्यांम्हः" ||27|| इति सूत्रेण मकाराऽऽक्रान्तो हकाराऽऽदेशः / प्रा०२ पाद। पा०ा पद्मगर्ने, "कणगपुलगनिघसपम्हगोरे।" विपा०१ श्रु०१ अ०। ज्ञा०। केसरे,भ० 1 श० 1 उ०। ज०। ब्रह लोकस्थविमानभेदे, स०६ सम० जम्बूद्वीपे मन्दरस्य पश्चिमे शीतोदाया महानद्या दक्षिणे चक्रवर्तिविजये, स्था० ८ठा०1 * पद्मना शतपत्रसहस्रपत्रप्रभृतिसरोजे, चं०प्र०२० पाहु०॥ दीर्घदशान दशमाध्ययनोक्तप्रतिबद्धवक्तव्यताके पुरुष, तत्कथा सम्प्रदायाभावादिदानीमप्रकटा / स्था०६ ठा०। "झंपणीओ पम्हाई।" पाइo ना० 250 गाथा। पम्हंतर न० (पक्ष्मान्तर) विशिष्टसौकुमार्याऽऽदिभिः पक्ष्मणोऽन्तरे, स्था० ठा०। पम्हकूड पुं० (पक्ष्मकूट) जम्बूद्वीपे मन्दरंस्य पर्वतस्य पूर्वशीताया महानद्या उत्तरकू ले वक्षस्कारपर्वते, स्था० 8 ठा० / जम्बूद्वीपे विद्युप्प्रभवक्षस्कारपर्वतस्य चतुर्थे कूटे, स्था० 6 ठा० / केषाश्चिद्दीर्घवैताढ्यपतानां द्वितीयकूटेषु, स्था०६ ठा०।०। पम्हगंध पुं० (पद्मगन्ध) पद्मसमगन्धौ सुषमसुषमामनुष्ये, भ०६ श०७ उ० ज०। पम्हगावई स्त्री० (पक्ष्मावती) विजयपुरनगरीप्रतिबद्धविजय-क्षेत्रयुगले, 'पम्हगावई विजए, विजयपुरा रायहाणी, असोआ महाणई।" पक्ष्मावती विजयो, विजयपुरी राजधानी, शीतस्रोता महानदी। जं०४ वक्षः / "दो पम्हगावई।" स्था० 2 ठा० 3 उ०। पम्हगोर त्रि० (पक्ष्मगौर) पद्मगर्भवद्गौरवणे , भ० १श०३ उ०। विपा० / पम्हट्ट त्रि० (प्रस्मृत) विस्मृते, बृ०३ उ० / प्रश्न० 1 ज्ञा० / नि००। पतिते, ''पम्हट्ट ति या परिछवियं ति वा एगट्ठ।" व्य०१ उ०। पम्हय न० (पक्ष्मज) हंसगर्भाऽऽदौ कापसाऽऽदौ वा सूत्रे, 'पम्हयह सगभाई, अहवा कप्पासाइयं मुणेयव्वं।'' पं०भा०१ कल्प। पं० चू० / पम्हर (देशी) अपमृत्यौ, दे० ना०६ वर्ग 3 गाथा। पम्हल त्रि० (पक्ष्म) पक्ष्मवति, औ० / ज्ञा० / 'पम्हलसुकुमालाए।" पक्ष्मवत्या सुकुमालतया चेत्यर्थः। भ०६ श०३३ उ०। किञ्जल्के, दे० ना०६ वर्ग 13 गाथा। पं०व०। पम्हलय न० (पक्ष्मल) रोमशे, पाइ० ना०२४६ गाथा। पम्हवण्ण न० (पक्ष्मवर्ण) ब्रह्मलोकस्थे विमानभेदे, स०६ सम०ा "एवं जे देवा पम्हं सुपम्हं पम्हावंतं पम्हप्पभं पम्हकंतं पम्हवण पम्हलेस्सं पम्हज्झयं पम्हसिगं पम्हसिद्ध पम्हकूड पम्हुत्तरवडिंसर्ग।" इत्येते ब्रह्मलोकविमानविशेषवाचकाः। स०६ सम०। पम्हवियडणाभ त्रि० (पद्मविकटनाभ) पद्मवद्विस्तीर्णनाभी, जी०३ प्रति०८ अधि० प्रश्न
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy