________________ पमेज्जरयणमंजूसा 500 - अभिधानराजेन्द्रः - भाग 5 पमेज्जरयणमंजूसा स्वगन्धर्वोदीत शुचिगुणगणोपार्जनभवम्। चमत्कारोत्कर्षात् ससलिलसहस्राऽनिमिषदृक्पटक्लेदक्लेशं सुबहु सहते गिर्यसहनः / / 16|| तेषां गणे गुणवतां धुरि गण्यमानः, श्रीवाचकः सकल वन्द्रगुरुर्वभूव। मेधाविषु प्रथमतः प्रथमानकीर्तिः, स्फूर्तिदीयशुभकर्मणि सुप्रसिद्धा // 17|| पुनः पुनः संस्मृतिमीयुषीणां, प्रतिक्रियेयं यदुपक्रियाणाम्। पुनः पुनर्लोचनसार्द्रभावः, पुनः पुनर्विःश्वसनस्वभावः / / 18|| तेषां शिष्याऽणुनेयं गुरुजन-विहिताऽनुग्रहादेव जम्बूद्वीपप्रज्ञप्ति-वृत्तिः स्वपर हितकृते शान्तिचन्द्रेण चक्रे। वर्षे श्रीविक्रमार्का-द्विधु-शर-शरभू-वक्वधात्रा प्रमाणे, राज्ये प्राज्ये श्रिया श्रीअकबरनृपतेः पुण्यकारूण्यसिन्धोः // 16 // अस्योपाङ्गस्य गाम्भीर्यन्मदीयमतिमान्यतः। संप्रदायव्यपायाच्च, पूर्ववृत्तिनिवृत्तितः॥२०॥ विरूद्धमागमाऽऽदिभ्यो, यदत्र लिखितं मया। धीलोवनैस्तदालोच्य, शोध्यं साऽनुग्रहैर्मयि / / 21 / / तुष्यन्तु साधवः सर्वे मा रूष्यन्तु खला मयि। नमस्कारोमि निःशेषान् प्रीत्या भीत्या क्रमादिमान् / / 22 / / गम्भीरमिदमुपाङ्गं यथामति विवृण्वताऽविशदमतिना। यदवापि मया कुशल, कुशाग्रमतयो भवन्तु जनाः।।२३।। अये यावल्लोकौकसिनभसि नक्षत्रकुसुमव्रजं राज्ञः श्यामाऽभिगमसमये पूरिततरम्। मृजाकारः सूर्यः करबहुकरेणोपनयति, ध्रुवं तावद्भूयादियमखिललाकैः परिचिता // 24 // अथ शोधनसमयगता,पुरोऽनुसन्धीयते प्रशस्तिरियम्। तपगण साम्राज्यरमां, अयति श्रीविजयसेनगुरौ / / 25 / / यत्सौभाग्यमनुत्तरं गुणगणी येषां वचोगोचरातीतः कोऽप्यभव पुराऽपि विनयाऽऽधारः सतां पूजितः। हित्वा येन पर्तिवरावदवरान् यानेव सच्चातुरीयुक्ताऽऽचार्यपदव्युदाररचितान् सौवाश्रियोऽशिश्रियन्।।२६।। यद्रूपं मदनं सदा विमदनं नििित रम्यश्रिया, यत्कीर्तिश्च पदातिकं वितनुते कान्त्या विशानायकम्। चित्रं संचिनुते च चेतसि सतां यद्देशनावाक् सुधा, देश्या शासन दीप्तिकृच सतपो यद्ध्यानमत्यद्भुतम्।।२७।। ते श्रीअकबरमहाधरदत्तमानविख्यातिमद्विजयसेनगणप्रधानाः / नन्दन्तिपट्टयुवराजपदंदधानाः, श्रीसूरयो विजयदेवयतिप्रधानाः॥२८|| श्रीविजयसेनसूरी-श्वरगणनायकनिदेशकरणचणाः। चत्वारोऽस्या वृत्तेः, शुद्धिकृते संगता निपुणाः / / 2 / / तथाहिश्रीसूरेविजयाऽऽदिदानसुगुरोः श्रीवीरसूरेरपि, प्राप्ता वाड्मयतत्त्वमद्भुततरं से संप्रदायाऽऽगतम्। ये जैनाऽऽगम सिन्धुतारणविधौ सत्कर्णधारायिताः, ये ख्याताः क्षितिमण्डले च गणितग्रन्थेज्ञरेखाभृतः / / 30 / / लुम्पाक-मुख्य-कुमतैकतमःप्रपञ्चे रोचिष्णुवण्डरूचयः प्रतिभासमानाः। श्रीवाचका विमलहर्षवराऽभिधानास्तेऽत्राऽऽदिमा गुणगणेषु कृताऽवधानाः / / 31 / / ये संविग्नधुरन्धराः समभवन्नाबालकालादपि, प्रज्ञावत्स्वपिये च बन्धुरतराः प्रापुः प्रसिद्धि पराम्। श्रीथारैगणधारिंगौतम इव श्रीहीरसूरौ गुरौ, ये राजद्विनयास्तदाननसुधामानो पपुर्वाक्सुधाम् // 32 // सत्तलक्षणविशालजिनाऽगमाऽऽदि, शास्त्राऽवगाहनकलाकुशलाऽद्वितीयाः / श्रीसोमयुगविजयवाचकनामधेयाः, ते सद्गुणैरपि परैर्धवमप्रमेयाः // 33 // किंचये वैरङ्गिकताऽऽदिकैर्वरगुणैः संप्राप्तसगौरवाः, सर्वाऽऽदेयागरः कलावपि युगे साम्नायजैनाऽऽगमाः। जशुः श्रीवरवानरर्षिविबुधास्तच्छिष्यमुख्याश्च ये, ते तन्मूर्त्तिरिवाऽपरेप्यभिमतास्तैर्गुणैर्धीमताम् // 34 // प्रज्ञागुणगुरुगह परिभावितभूरिशास्त्रवरतत्त्वाः। श्रीआनन्दविजयबुध-पुङ्गवास्ते वै तृतीयास्तु॥३५॥ अपिचयद्वैतस्मृतयः कुशाऽग्रधिषणाः सलक्षणाऽम्भोधयः, छन्दोऽलड् कृतिकाव्यवाङ्मयमहाभ्यासे भृशं विश्रुताः। सिद्धान्तोपनिषत्प्रकाशनपरा विज्ञावतंसायितास्तत्तन्नूतनशास्त्रशुद्धिकरणे पारीणतां संश्रिताः // 36 // श्रीकल्याणविजयवर-वाचकशिष्येषु मुख्यतां प्राप्ताः। श्रीलाभविजयविबुधा-स्ते तुर्या इह बहूद्युक्ताः // 37 / / एतेषां प्रतिभाविशेषविलसत्तीर्थप्रथामागते, नानाशास्त्रविचारसारसलिलाऽऽपूर्णे चतुण्णामपि। तत्तद्वाचक-वाच्यदूषणमलाद् मुक्ता सुवर्णाऽश्चिताः, सत्यश्रीरजनिष्ट शिष्टजनताकाम्येव वृत्तिः कृता॥३८।। श्रीमद्विक्रमभूपतोऽम्बरगुणक्ष्माखण्डदाक्षायणीप्राणेशाङ्कितवत्सरेऽतिरूचिरे पुष्येन्दुभूवासरे। राधे शुद्धातथौ तथा रसमिते श्रीराजधन्ये पुरे, पार्श्वे श्रीविजयाऽऽदिसेनसुगुरोः शुद्धा समग्राऽभवत्।।३६।। श्रीशान्तिचन्द्राऽभिधवाचकेन्द्रशिष्यष्वनेकेषु मणीयमानाः। ध्वस्ताऽन्तरध्वान्तजिनेन्द्रचन्द्रा, राद्धान्तरम्यस्मृतिलब्धमानाः / / 4 / / अस्यामनेकशो लिख-नशुद्धिगणनाऽऽदिविधिषु साहाय्यम्। गुरुभक्ताः कृतवन्तः,श्रीमन्तस्तेजचन्द्रबुधाः / / 41 / / देवादिन्द्राऽतिथिता, गतेष्विदंवृत्तिसूत्रधारेषु। तन्मन्त्रिनिजमनीषा-विशेषमिव वीक्षितुं व्यक्तम्॥४२॥ तेषां धुवन्तिषदा-मखिलशिष्यसमुदायमुख्यतां दधताम् / गुरुकार्ये धुर्याणां, पण्डितवररत्नचन्द्राणाम्॥४३॥ श्रीतपगणपूर्वगिरिसूरैः, श्रीविजयसेनसूरिवरैः / निजहस्तेन वितीर्णा, प्रवर्तनायै प्रसादपरैः / / 44 / / बहुभिः स्वसंमतेयं, कृता तदा विदितसमयतत्त्वार्थे / श्रीवियजदेवसूरि श्रीवाचकमुख्यगीतार्थः / / 4 / / रत्नानवि प्रमेयानि, नानाशास्त्रखनीनि चेत्। भूयांसि लिप्सवो यूयं, विज्ञरत्नवणिग्वराः॥४६।। श्रीजम्बूद्वीपप्रज्ञप्ते-रूपाङ्गस्य सविस्तरा। प्रमेयरत्नमञ्जूषा वृत्तिरेषा तदेक्ष्यताम् / / 47 / / श्रीशान्तिचन्द्रवाचक-शिष्यवरो विबुधरत्नचन्द्रगणिः।