SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ पमायायरण 467 - अभिधानराजेन्द्रः - भाग 5 पमेजरयणमंजूसा पमायायरण न० (प्रमादाऽऽचरण) प्रमादेन प्रमादस्य वाऽऽचरणे, ध०२ तत्साधनं तु गौणम् / ' इति-जयन्तवचनात् / प्रेत्याभावाऽपवर्गयोः आध०। (प्रमादश्च पञ्चविधः ‘पमाय' शब्देऽनुपदमेव गतः) पुनरात्मन एव परिणामान्तराऽऽयत्तिरूपत्वान्न पार्यक्यमात्मनः पमार पुं० (प्रमार) मृचाविशेष मारणस्थाने, स्था० 5 ठा०१ उ०) सकाशादुचितम्, वदेवं द्वादशविधं प्रमेयमिति वागविस्तरमात्रम् / मरणक्रियाप्रारम्भे, भ०१५ श०।। "द्रव्यपर्यायाऽऽत्मके वस्तु प्रमेयम्' इति तु समीचीनं लक्षणम्: पमारणा स्त्री० (प्रमारणा) कुमारणमारणायाम्, व्य०३ उ०। सर्वसङ्गाहकत्वात् ।एवं संशयाऽऽदीनामपि तत्त्वाऽऽभासत्वं प्रेक्षावापमिइ स्त्री० (प्रमिति) प्रमाणफले, स्या०। द्भग्नुप्रेक्षणीयम् अत्र तुप्रतीतत्वाद्ग्रन्थगौरवभयाच न प्रपञ्चितम् / (10 पमिलाण त्रि० (प्रम्लान) वर्णाऽऽदिना हीने, स्था० 3 ठा० 1 उ०। श्लोक) स्या०। सूत्र०। विशेष पमिल्लंत त्रि० (प्रमीलत) "प्राऽऽदेमीले" ||232 / / इति | पमेजरयणकोस पुं० (प्रमेयरत्नकोश) स्वनामख्याते प्रमाणग्रन्थे, लद्वित्वम् / प्रसङ्गच्छमाने, प्रा०४ पाद। जेश०। पमुइय त्रि० (प्रमुदित) प्रमोदाकारणवस्तूनां सद्भावात् (ज्ञा०१श्रु०१ अ०) | पमेज्जरयणमंजूसा स्त्री० (प्रमेयरत्नमञजूषा) विजयदेवसूरिवाचकहर्ष गते, ज०१ वक्ष०। ज्ञा० / प्रमोदवति, सू०प्र०१पाहु० / रा०।०।। विरचितजम्बूद्वीपप्रज्ञप्तिटीकायाम्, जं०। भ०। नि०। सुभिक्षाऽऽदिना हृष्टे, कल्प०१ अधि०४ क्षण। औ०। "जयति जिनः सिद्धार्थः, सिद्धार्थनरेन्द्रनन्दनो विजयी। पमुइयजणजाणवया स्त्री० (प्रमुदितजनजानपदा) नगरीविशेषे, अनुपहतज्ञानवचाः, सुरेन्द्रशतसेव्यमानो यः।।१।। प्रभुदिताः प्रमादवन्तः, तत्र प्रमोदहेतुवस्तुसद्भावात्। जना नगरीवा सर्वप्रयोगासिद्धान्, वृद्धान् प्रणि ध्महे महिमऋद्धान्। स्तव्या लोकाः, जानपदा जनपदोद्भवास्तत्र प्रयोजनवशादायाताः प्रवचनकञ्चिननिकषान्, सुरीन् श्रीगन्धहस्तिमुखान् / / 2 / / सन्तो यत्र सा प्रमुदितजनजानपदा। रा०। औ०। यज्जातवृत्तिमालयज राजिजिनाऽऽगमरहस्यरसनिवहः / पमुइयपक्कीलिया स्त्री० (प्रमुदितप्रक्रीडिया) प्रमुदितजनयोगातामुदिता, संशयतापमपोहति, जयति स सत्यो मलयगिरिः // 3 // प्रक्रीडितजनयोगात्प्रक्रीडिता, ततः कर्मधारयः / प्रभुःदितक्रीडिता। श्रीमद्गुरोर्विजयदानसहस्रभानोः, भ०११श०११उ०। प्रमुदिताश्च ते तोषवन्तप्रक्रीडिताश्च प्रकृष्टक्रीडाः सिद्धान्तधामधरणात् समवाप्तदीप्तिः। प्रमुदितक्रीडिताः / भ०१श० उ०। यो दुःषमारजानजातमपास्तपारं, पमुइयवरतुरगसीहवरवट्टियकडी स्त्री० (प्रमुदितवर-तुरगसिंहवरव प्राणाशयदरतभूमिगत तमिस्रम् / / 4 / / तितकटी) प्रमुदितो रोगशोकाऽऽद्युभद्रवाभावेन पुष्टो यौवनं प्राप्त इति दीपः स रत्नमय एव परानपेक्षं, गम्यते। वरः प्रधानो यस्तुरगोऽश्चः, सिंहवरः प्रधानसिंहः तद्वत् वर्तिता प्रोद्दीपयन् विशदयन् स्वपदं स्वभाभिः। कटी नितम्बप्रदेशो यासां ताः / सूक्ष्मकठ्या स्त्रियाम, जी०३ प्रति०४ गौरैगुणैरिह निदर्शितपूर्वसूरिः, श्रीसृरिहीरविजयो विजयाय वोऽस्तु // 5 // अधि०। यतप्रभावादश्मनीऽपि, मम वाणी रसोऽभवत्। पमुचंमाण त्रि० (प्रमुञ्चत्) क्षिपति, "जालासहस्साई पमुंचमाणाइ।" ते श्रीसकलचन्द्राऽऽख्याः, जीयासुर्वाचकोत्तमाः॥६॥ स्था०८ठा०॥ जम्बूद्वीपऽऽदि प्रज्ञप्ते-दृष्टशास्त्रानुसारतः। पमुक्क त्रि० (प्रमुक्त) प्रकर्षेण मुक्तः।"समासे वा" ||8|2|7|| इति प्रमेयान्तमञ्जूषा नग्नावृत्तिर्विधीयते // 7 // " कस्य द्वित्वम्। प्रा०२पाद। निःसङ्गे, निष्किञ्चने, सूत्र०१श्रु०१०अ०। इह तचिद्विकटमवाटवविषर्यटसमापतितशारीराऽऽद्यनेकदुःख देंतो देह, पमुह पुं० (प्रमुख) प्रगतं मुखं यस्य स तथा। आचा०१ श्रु०५ अ०३ अकामनिजर योगतः संजाकर्मलाघवस्तजिहसिया सकलकर्मजयलक्षण उ०। स्था० / पञ्चाशत्तमे महाग्रहे, "दो पमुहा" स्था० 2 ठा०३ उ०। परमपदमाकाक्षति; तच परमपुरुषार्थत्वेन सम्यग्ज्ञानाऽऽदिरत्नकल्प०।०प्र० आपाते, "आवायो पमुहं उरो" / पाइन्ना०१६२ त्रयगोचरपरमपुरुषकारोपार्जनीयम्. स चेष्टसाधनताजातीयज्ञानजन्यः, गाथा। तच्चाऽऽप्तोपदेशमूलकम, आप्तश्च परमःकेवलाऽऽलोकावलोकितलोपमुहत्त देशी वृक्षे, दे० ना०६ वर्ग 26 गाथा। कालोकनिष्कारणपरोपकारैकप्रवृत्त्यनुभूयमानतीर्थकृन्नामकर्मा पुरुष पमेज्ज त्रि० (प्रमेय) परिच्छेद्ये, बाह्येऽर्थे, स्या० / प्रमेयमपि तैः आत्म एव, तदुपदेशश्च गणधरस्थविराऽऽदिभिरङ्गोपाङ्गाऽऽदिशास्त्रेषु शरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखाऽपवर्गभेदाद प्रपञ्चितः / जं०। (कस्याङ्गस्य किमुपाड़ मिति ‘उवगं' शब्दे द्वितीयभागे द्वादशविधमुक्तम्। तच न सम्यग्। यतः शरीरेन्द्रियबुद्धिमनःप्रवृत्तिदोष - 566 पृष्ठे गतम्) अत्र चोपाङ्गक्रमे सामाचार्यादौ कश्विद्भदोऽप्यस्ति। फलदुःखानामात्मन्येवन्तिर्भावो युक्तः, संसारिण आत्मनः कथाञ्चत्त- अङ्गानां च मध्ये द्वे आद्ये अङ्गे श्रीशीलाङ्गाऽार्य र्पिवृते स्तः, शेषाणि दविष्वग्भूतत्वात्। आत्मा च प्रमेय एव न भवति, तस्य प्रमातृत्वात्। नवाङ्गानि श्रीअभयदेव-सूरिपादैर्विवृतानि सन्ति / दृष्टिवादस्तु इन्द्रियबुद्धिमनसांतु करणत्वात्प्रमेयत्वाभावः / दोषास्तु राग-द्वेष-मोहाः, श्रीवीरनिर्वाणात् वर्षसहस्त्रे व्यवच्छिन्न इति न तद्विवरण-प्रयोजनम्। ते च प्रवृत्तेर्न पृथग्भवितुमर्हन्ति, वाङ्मनः कायव्यापारस्य शुभाऽशुभ- जं०। (उपाङ्गानि केन विवृतानीति'उवंग' शब्दे द्वितीयभागे 866 पृष्ठे फलस्य विंशतिविधस्यतन्मते प्रवृत्तिशब्दवाच्यत्वात्, रागाऽऽदिदोषाणां गतम्) तत्र प्रस्तुतोपाङ्गस्य वृत्तिः श्रीमलयगिरिकृताऽपि संप्रति च मनोव्यापाराऽऽत्मकत्वात्। दुःखस्य, शब्दाऽऽदीनामिन्द्रियार्थानां च कालदोषेण व्यवच्छिन्ना, इदं च गम्भीरार्थतयाऽतिगहनं, तेनाऽनुफल एवान्तर्भावः "प्रवृत्तिदोषजनित सुखदुःखाऽऽत्मकं मुख्य फलं, योगरहितं मुद्रितराजकीयकमनीयकोशगृहमिव न तदर्थार्थिनां ह
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy