________________ पमायट्ठाण 466 - अभिधानराजेन्द्रः - भाग 5 पमायायरिय पृथगुपयोगत्वमनयोः सूच्यते / ततश्च यदुक्तं युगपदुपयोगवादिना- खप्रमोक्षमार्ग 'समुपेत्य' सम्यक् प्रतिपद्य, 'सत्त्वाः प्राणिनः, क्रमेण' मणपज्जवणाणं नो, णाणस्स य दंसणस्स य विसेसो। केवलणाणं पुण उत्तरोत्तरगुणप्रतिपत्तिरूपेणात्यन्तसुखिनो भवन्तीति सूत्रार्थः / इतिः दसणं ति नाणं ति य समाणं // 1 // " इति। तन्निराकृतं भवति। तथा च परिसमाप्तौ, ब्रवीनीति पूर्ववत्। अवसितोऽनुगमो, नयश्च प्राग्वत्। उत्त० प्रज्ञप्त्यामभिहितम्- "जं समयं जाणतिणोतं समयं पासंति।' तथा- पाई० 35 अ०। "केवलीणं भंते ! इमरयणप्पभं पुढवि आगारेहिं पमाणेहिं हेऊहि संठाणेहि पपायपच्चइय पुं० (प्रमादप्रत्यय) प्रमादलक्षणकारणे, भ०८ श०६ उ० / परिवारहिं जं समय जाणइ, नो तं समयं पासति? हंता गोयमा ! केवली पमायपडिलेहा स्त्री० (प्रमादप्रत्युपेक्षणा) शैथिल्येनाऽऽज्ञाऽतिक्रमणं'' इत्यादि। न चात्र केवलिशब्देन छद्मस्थ एव श्रुतकेवल्यादिर्विवक्षित लक्षणेन वा प्रमादेन प्रत्युपेक्षणायाम, स्था०। इति वाच्यं, यत इहाऽऽद्यसूत्रे स्नातक एव प्रस्तुतः, स च धातिकर्मक्षयादेव छव्विहा पमायपडिलेहा पण्णत्ता। तं जहा- (स्था०)भवतिति न तस्य छद्मस्थतासंभवः / द्वितीयसूत्रे तु परमाणुदर्शमेव "आरभडा संमद्दा, वजेयव्वा य मोसली तइया। प्रक्रान्तं, तस्य च केवलं विना परमाबधेस्ततो वा किञ्चिन्यूनस्यैव पप्फोडणा चउत्थी, विक्खित्ता वेइया छट्ठी॥४२७||" ओघ०। सम्भवः, तत्र चतौ व्यवच्छेदिताविति केवलमेवावशिष्यते। उक्तं च पूज्यैः- (अस्या गाथाया विशेषतो व्याख्या पडिलेहणा' शब्देऽस्मिन्नेव भागे "ते दोऽवि विसेसेउ, अन्नो छउमत्थ केवली को सो? जो पासइपरमाणु, 345 पृष्ठे गता) षष्ठी प्रमादप्रत्युपेक्षणेति प्रक्रमः / इह गाथेगहणमिह जस्स होजाहि / / 1 // न चैवमप्यस्मिन् विशेषवति "वितहकरणम्मि तुरियं, अण्ण अण्णं च गेण्ह आरभड़ा। सूत्रेपरवक्तव्यतैवेयमित्युपगन्तुमुचितम्। उक्त हि- ''एवं विसेसियम्मि अंतो व्व होज कोणा, निसियण तत्थेव सम्मदा / / 428|| वि, परमयमेगत-रोवओगो त्ति। ण पुण उभओवओगो, परवत्तव्व त्ति का मोसलि पुव्वुद्दिला, पप्फोडण रेणुगुंडिए चेव। बुद्धी ? ||1||" इत्यादि कृतं प्रसङ्गेन। प्रकृतमुच्यते-तथा चाऽमोहनः- विक्खेवं तुक्खेवो, वेइयपणगं च छद्दोसा / / 426 / / " इति। मोहरहितो भवति, तथा निष्क्रान्तोऽन्तरायात् निरन्तरायः, अनाश्रयः (ओघ०) स्था०६ ठा०। (आसां गाथानामर्थः 'पडिलेहणा' शब्देऽप्राग्वत्, ध्यानं शुक्लध्यानं, तेन समाधिः परमस्वास्थ्य, तेन युक्तः सहितो | स्मिन्नेव भागे 345 पृष्ठ गतः) ध्यानसमाधियुक्तः, आयुषः, उपलक्षणत्वान्नामगोत्रवेद्यानां च क्षय | पमायपडिसेवणा स्त्री० (प्रभादप्रतिसेवणा) परिहासविकथाऽऽदेभिराआयुः क्षयस्तस्मिन् सति मोक्षम् उपैति' प्राप्नोति, 'शुद्धः विगतकर्ममल सेवनायाम्, स्था० 10 ठा० / (प्रमादप्रतिसेवनायाःसर्वो विषयः इति सूत्रार्थः। 'मूलगुणपडिसेवणा' शब्दे वक्ष्यते) . मोक्षगतश्च यादृशो भवति तदाह पमायपर त्रि० (प्रमादपर) प्रमादनिष्ठे, आव० 4 अ०। सो तस्स सव्वस्स दुहस्स मुक्कों जवाहई सययं जंतुमेयं / / पमायपरिहार पुं० (प्रमादपरिहार) प्रागुक्ताष्टविधप्रमादत्यागे, ध०४ दीहामयव्विप्पमुक्को पसत्थो,तो होइ अचंतसुही कयत्थो।११० / अधि०। "प्रमादपरिहाराय, महासामथ्येसम्भवे / कृतार्थानां निरपेक्षो, 'सः' इति मोक्षप्राप्तो जन्तुः 'तस्मात्' इति जातिजराभरणरूपत्वेन यतिधर्मोऽतिसुन्दरः ॥१॥"ध० 4 अधि०। प्रतिपादितात् 'सर्वस्मात्' निरवशेषाद् दुःखात्; सर्वत्र सुब-व्यत्ययेन पमायप्पमाय न० (प्रमादाप्रमाद) प्रागुक्तप्रमादाप्रमादस्वरूपभेदफलषष्ठी / 'मुक्तः' पृथग्भूतः / यत् कीदृगित्याह-'यद्' दुःख 'बाधते' विपाकप्रतिपादकेऽध्ययने, तात्कालिकम् / नं०। पा०। पीडयति, सततम्' अनवरतं, 'जन्तुं प्राणिनम्, 'एन' प्रत्यक्षमनुभ- पमायमइरागत्थ त्रि० (प्रमादमदिराग्रस्त) प्रमादो निद्राविकथाऽऽदिवोपदर्शनमेतत्, दीर्घाणि यानि, स्थितितः प्रक्रमात्कर्माणि, तान्यामया रूपः, स एव मदिरा वारूणी प्रमादमदिरा, तया ग्रस्तः। तथाविधतत्त्वइव रोगा इव विविधबाधाविधायितया दीर्घामयाः, तेभ्यो विप्रमुक्तो ज्ञानरहिते, ग० 1 अधि०। दीर्घाऽऽमयविप्रमुक्तः, अतएव 'प्रशस्तः प्रशसाऽर्हः। ततः किमित्याह- पमायवसग त्रि० (प्रमादवशग) प्रमादपरवशे, ग०१ अधि०। (तो) इति ततः दीर्घाऽऽयविप्रमोक्षाद् भवति जायतेऽत्यन्तम् - पमायसंग पुं० (प्रमादसड़) मद्यविषयाऽऽदिके, सूत्र०१ श्रु०१४ अ०। अतिक्रान्तपर्यन्तं, सुखं शर्म, तदस्यास्तीत्यत्यन्तसुखी, तत एव च पमायसुत्त न० (प्रमादसूत्र) प्रमादप्रतिपादके सूत्रे, आचा०१ श्रु०६ अ० 'कृतार्थः कृत-सकलकृत्य इति सूत्रार्थः।। २उ०। सकलाध्ययनार्थ निगमयितुमाह पमायायरिय न० (प्रमादाऽऽचरित) प्रमादो मद्यविषयकषायनिअणाइकालप्पभवस्स एसो, द्राविकथालक्षणः, तेन तस्य वाऽऽचरितमनुष्ठानं प्रमादाऽऽचरितम् / सव्वस्स दुक्खस्स पमुक्खमग्गो। मद्याऽऽदिना कृत्यानुष्ठाने, आलस्योपहतकृत्ये, “पमायाऽऽयरिएहिं वियाहिओ जं समुवेच सत्ता, सप्पयाणपावोवएसे / " (23 गाथा) इह छन्दोभङ्ग भयात् “पमयाकमेण अच्चंतसुही भवंति।।१११।। त्ति बेमि॥ ऽऽयरिए" इत्युक्तम (पञ्चा०) अयं चानर्थदण्डभेदः तत्त्वं च-अस्योक्तअनादिकालप्रभवस्य अनादिकालोत्पन्नस्य, 'एषः' अनन्त रोक्तः | शब्दार्थद्वारेण स्वबुद्ध्या दृश्यम् / अथवा-प्रमादाऽऽचरितमालस्योसर्वस्स दुःखस्य 'प्रमोक्षमार्गः' प्रमोक्षोपायः, पाठान्तरतश्व-संसार- पहतकृत्यम्। तचास्थगिततैलघृतभाजनधारणाऽऽदि सत्त्वोपघातहेतुचक्रस्य विमोक्षमार्गो , व्याख्यातः, यः, कीदृशः? इत्याह- 'य' दु / भूतमिति। पञ्चा० 1 विव० / उपा० / ध०। आव०।