________________ पमायट्ठाण 486 - अभिधानराजेन्द्रः - भाग 5 पमायट्ठाण अतुट्ठिदोसेण दुही परस्स लोभाऽऽविले आययाई अदत्तं // 26 / / रूपेऽतृप्तश्च, परिग्रहे च तद्विषयमूर्छाऽऽत्मके सक्तः-सामान्येनैवाऽऽसक्तिमान्, उपसक्तश्च-गाढमासक्तः, ततः सक्तश्च पूर्वमुपसक्तश्व पश्चात् सक्तोपसक्तः, 'नोपैति' नोपगच्छति, 'तुष्टि' परितोष, सन्तोषमिति यावत् / तथा चातुष्टिरेव दोषोऽतुष्टिदोषस्तेन दुःखी- यदि ममेदमिदं च रूपवद्वस्तु स्यादित्याकासातो - ऽतिशयदुःखवान्, स किं कुरूते?, इत्याह- 'परस्य' अन्यस्य, सम्बन्धि रूपवस्त्विति गम्यते। 'लोभाऽऽविलः' लोभकलुषः, यद्वा-परेषा स्वं परस्वं, प्रक्रमाद् यद्वपवद्वस्तु, तस्मिन् लोभोगायं, तेनाऽऽविलः परस्वलोभाऽऽबिलः, 'आदत्ते' गृहाति, अदत्तम्, 'अदत्तम्' अनिसृष्ट परकीयमेव, रूपवद्भस्त्विति गम्यते। अनेन रागस्यातिदुष्टता ख्यापयितुं परिग्रहाद्दोषदर्शनेऽपि विशेषतस्तत्राऽऽसक्तिर्दोषान्तराऽऽरम्भणं चाभिहितम्। तत्किमस्यैतावानेव दोष उतान्योऽपि? इत्याश इ क्योक्तदोषानुवादेन दोषान्तरमप्याहतण्हाऽभिभूयस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे य॥ मायामुसं वड्डइ लोभदोसा, तन्थावि दुक्खा न विमुच्चइ से / / 30 / / 'तृष्णाभिभृतस्य' लोभाभिभूतस्य, तत एवाऽदत्तं हरति गृह्नितीत्येवंशीलोऽदत्तहारी तस्य, तथा रूपे-रूपविषयो यः परिग्रहस्तस्मिन्निति योगः / चस्य भिन्नक्रमत्वाद्, अतृमस्य च तवाऽसन्तुष्टस्य, मायाप्रधानं (मोसं ति) मृषाऽलीकभाषणं मायामृषा, वर्द्धत याति कुतः पुनरिदमित्थमित्याह- 'लोभदोवात् लोभापराधात् लुब्धो हि परस्वमा दत्त आदाय च तदोपनपरो मायामृषा वक्ति, तदनेन लोभ एष सर्वाऽऽश्रवाणामपि मुत्यो हेतुरित्यु क्त, तथा रागप्रक्रमेऽपि सर्वत्र लोभाऽभिधानं रागेऽपि लोभांशस्यैवावतिदुष्टताऽऽवेदनार्थम् तत्राऽपि को दोषः? इत्याह'तत्रापि' मृषाभाषणेऽपि, 'दुःखात्' असातात् 'न विमुच्यते' न विमुक्रिमालोनि सः, किं तु दुःखभाजनमेव भवतीति भावार्थः / / दुःखाविमुक्तिमेव भावयतिमोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते / एवं अदत्ताणि समायअंतो, रूवे अतित्तो दुहिओ अणिस्से॥३१॥ (मोसस्स ति) मृषा, कोऽर्थ ?- अमृतभाषणस्य, पश्चाच पुरस्ताच्च, 'प्रयोगकाले च तद्भापणप्रस्तावे च, दुःखी सन् तत्र-पश्चादिदमिदं च न मया सुसंस्थापितमकमिति पश्चात्ताएतः, पुरस्ताच्च कथमयं मया वञ्चनीय इति चिन्ताव्याकुलत्वेन, प्रयोगकाले च-नाऽसौ ममालीकमाषिता लक्षयिष्यतीति क्षोमतः, तथा दुष्टोऽन्तः-पर्यवसानं तज्जन्मन्यनेकविडम्बनातो विनाशेन, अत्यजन्मनि च -नरकाऽऽदिप्राप्त्या यस्याऽसौ दुरस्तो भवति, जन्तुरिति गम्यते / तदेवं मृषाद्वारेणादत्ताऽऽदानस्य दुःखहेतुत्वमुक्तम् / यदा च (मोसस्स त्ति) 'मोषस्य' स्तेयस्येति व्याख्या, तदा साक्षादेव तस्य दुःखहेतुत्वाभिधानम् / उपसंहारमाह'एवम्' अमुनोक्तप्रकारेणादत्तानि समाददानः' गृह्णन्, रूपेऽतृप्तः सन् दुःखितो भवति / कीदृशः सन्?, इत्याह- 'अनिश्रः' दोषवत्तया सर्वजनोपेक्षणीय इति कस्यचित्सम्बन्धिनाऽवष्टम्भेन रहितः, मैथुनरूपाऽऽश्रवोपलक्षणं चैतदतिप्रसिद्धत्वाच्च रागिणां तस्य सांज्ञादनभिधानम्। यद्वारूपसम्भोगोऽपि मिथुनकर्मकत्वाद् देवानामिव मैथुनमेव तथा च रागिवचनम्- "आलोए चिय सा तेण पियमाणेह निब्भरमणेण / आभासियव्व अवगहियव्व रमियव्व पीयव्व।।१।।" इति। स च प्रक्रान्तः, एवमुत्तरत्राऽपि स्त्रीगतशब्दाऽऽदि-सम्भोगानां मैथुनत्वं सम्भावनीयम्। उक्तमेवार्थं निगमयितुमाहरूवाणुरत्तस्स नरस्स एवं, कत्तो सुहं हुन्ज कयाइ किंचि? तत्थोवभोगेऽवि किलेसदुक्खं, निव्वत्तई जस्स कर ण दुक्खं // 32 // रूपानुरक्तस्य नरस्य एवम् अनन्तरसूत्रकदम्बकोक्तप्रकारेण, कुतः सुखं भवेत् ? कदाचित्किञ्चित्, सर्वदा दुःखमेवेति भावः / किमित्येवं ? यतः 'तत्र' रूपानुरागे 'उपभोगेऽपि' उपभोगावस्थायामपि क्लेदुःखम्' अतृप्तलाभतालक्षणवाधाजनितमसातम्, उपभोगमेव 'विशिनष्टिनिवर्तयति' उत्पादयति, यस्य इत्युपभोगस्य कृते यदर्थ 'णं' इति वाक्यालङ्कारे, 'दुःखं कृच्छ्रमात्मन इति गम्यते। उपभोगार्थं हि जन्तुः क्लिश्यति, तत्र सुखं स्यादिति, यदा च तदपि दुःखं तदा कुतोऽन्यदा सुखसम्भव इति भावः। इत्थं रागस्यानर्थहेतुतामभिधाय द्वेषस्याऽपि तामतिदे _ष्टुमाहएमेव रूवम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पदुट्ठचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे / / 33 / / 'एवमेव' यथाऽनुरक्तस्तथैव रूपे गतः प्रदोष-द्वेषम 'उपैति प्राप्नोति, इहैवेति शेषः। 'दुःखौघपरम्पराः उत्तरोत्तरदुःखस-मूहरूपाः, तथा प्रदुष्ट प्रकर्षेण द्विष्ट चित्तयस्य स तथाविधः, चस्य भिन्नक्रमत्वात 'चिनोति च' वध्नाति कर्म, तत् शुभमपि सम्भवत्यत आह-यत् (से तस्य पुनर्भवति 'दुःख' 'दुःखहेतुः' 'विपाके' अनुभवकाले, इह परव चेति भावः / पुनर्ग्रहणमैहिक दुःखापक्षम्, अशुभकर्मोपचयश्च हिंसाऽऽद्याश्रवाविमाभावीति तद्धेतुत्वमने नाऽऽक्षिष्यते। इत्थं रागद्वेपयोरूद्धाणार्हतां ख्यापयितुं तदनुद्धरणे दोषमभिधाय तदुद्धरणे गुणमाहरूवे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण /