________________ पमाय 481 - अभिधानराजेन्द्रः - भाग 5 पमायट्ठाण पुढवीआउक्काए तेऊवाऊवणस्सइतसाणं। विरहित इति-एकस्याः क्रियाया द्वितीया क्रिया क्रियान्तरं, तेन पडिलेहणापमत्तो, छण्हं पि विराहओ होइ // 436 / / विरहितःप्रत्युपेक्षणाऽऽदि-कुर्वन्न स्वाध्याय करोति, स्वाध्यायं कुर्वन्न घडगारपलुट्टणया. मट्टी अगणी य कुंथुवीयाई। वस्त्रापात्राऽऽदिपरिकर्म गमनाऽऽदि वेति। अत एवोक्तमा - "इंदियत्थे उदगगया य तसेयर-उम्मुयसंघट्टझावणया / / 440 // " विसञ्जिता, सज्झायं चेव पंचहा। तम्मुत्ती तप्पुरकारे, उवउत्तरियं रिए (ओघ०। आसां गाथानामर्थोऽस्मिन्नेव भागे 'पडिलेहणा' शब्दे 346 || 1 // " तथा-यथासूत्रमिति सूत्रस्यानितिक्रमेण यथासूत्र तत्पुनः "सुत्त पृष्ठे गतः) गणहररइय, तहेव पत्तेयबुद्धरइयं च / सुयकेवलिणा रइयं, अभि"इय दव्वओ वि छण्हं, विराहओ भावओ इहरहा वि। नदसपुटिवणा रइयं // 1 // " इत्येषां च निश्चयतः सम्यगृ दृष्टित्वेन उवउत्तो पुण साहू, संपत्तीए अवहओ उ॥१५॥" इत्यादि। सदभूतार्थवादित्वादन्यग्रथितमपि तदनुयायि प्रमाणमेवन पुनः तरमात्सर्वव्यापारेष्वप्रमादी सुविहितः शोभनं विहितमनुष्ठानं यस्य स शेषमिति / आचरति सर्व क्रियाम्, अप्रमादी य इह चारित्रीति सुविहितो भवेजायेतेति। सुगममेवेति / इत्युक्त क्रियास्वप्रमाद इति। ध००३ अधि०५ लक्ष० / अथ कीदृक् प्रमादी स्यादित्याह रमण्या दिप्राप्त्यर्थमेव सर्वाऽऽम्मेषु प्रवर्त्तनरूपे असंप्राप्तकामभेदं प्रव० रक्खइ वएसुखलियं, उवउत्तो होइ समिइगुत्तीसु / 166 द्वार / दश०। वज्जेइ अवजहेउं, पमायचरियं सुथिरचित्तो॥११३|| पमायकय त्रि० (प्रमादकृत) प्रमादजनिते, दश०३ अ०। रक्षत्यकरणबुद्ध्या परिहरति व्रतेषु विषयभूतेषु स्खलितमतिचार, तत्र | पमायक्खलिय वि० (प्रमादस्खलित) प्रमादात्सकाशाद् दुश्चेष्टिते, प्राणातिपातविरातौ त्रसस्थावरजन्तूनां संघट्टनपरितापनोपद्रावणानिन ___पं०३०१ द्वार। करोति मृषावादविरतौ सूक्ष्ममनाभोगाऽऽदिना वादरं वचनाभिसंधि- पमायट्ठाण न० (प्रमादस्थान) द्वात्रिंशे उत्तराध्ययने, स० अङ्ग / नाऽलीक न भाषते, अदत्ताऽऽदानविरतौ सूक्ष्म स्थानाऽऽद्यननुज्ञाप्य न नामष्पिन्नविक्षेपाभिधानायाऽऽह नियुक्तिकृत्करोति, बादरं तीर्थङ्करगुरूभिरननुज्ञातं नाऽऽदत्ते, नापि परिभु क्ते निक्खेवो उपमाए, चउव्विझे दुविहो य होइ दव्वम्मि चतुर्थव्रते, "वसहि 1 कह 2 निसिर्जि 3 दिय 4 कुड्डतर 5 पुटवकालिय आगम नोआगमतो, नोआगमतो य सो तिविहो // 516 / / 6 पाणीए 7 / अपमायाऽऽहार 8 विभूसणाइँ ह नव वंभगुत्तीओ।।१।।" जाणगसरीरभवएि, तव्वइरित्ते अमज्जमाईसु / इति नवगुप्तिसनार्थ ब्रह्मचर्ये प्रतिपातयति / पशमव्रतं - सूक्ष्म निद्दाविकहकसाया, विसएसु भावओपमाओ॥१२०।। वालाऽऽदिममत्वं न करोति, वादरमनेपणीयाऽऽहाराऽऽदि न गृण्हाति, नामंठवणा दविए, खित्तद्धा उन उवरई वसही। "परिग्गहोऽणेमणग्गहणं "इत्याप्तवचनात् उपकरणं वा न मृच्छेया संजमपग्गहजोहे, अयलगणणसंधणा भावे // 121 / / समधिक धारयति," मुच्छा परिगहो वुत्तो।" इति वचनात्। रात्रिभक्त- "णिक्खेवो'' इत्यादिगाथास्तिस्रः सुगमा एव नवरं (मज्जमाईसु त्ति) विरतौ-सूक्ष्म शुष्कसन्निधिमपि न रक्षति, बादरं तु- दिवा गहियं दिवा मकारोऽलाक्षणिकः मदयतीति मद्यंकाष्ठपिष्ट निष्पन्नम, आदिशब्दाभुत्तं 1 / दिवा गहियं राओ भुत्तं शराओ गहिये दिवा भुत्त ३।राओ गहियं दासवाऽऽदिपरिग्रहः / एतानि, सुपव्यत्ययाच्च प्रथमार्थे सप्तमी, राओ भुत्त 4 / इति चतुर्विधमपि रात्रिभुक्तं न करोति। एवं सर्वव्रतेषु भावप्रमादहेतुत्वाद् द्रव्यप्रमादः, 'निद्राविकथाकषायाः' उक्तरूपाः स्खलितं रक्षति / तथोपयुक्तो दत्तावधानो भवति समितिषु प्रतीचार- (विसएसु त्ति) प्राग्वद्विषयाश्च भावतः' भावमाश्रित्य प्रमादः / तथा रूपासु। उक्तं च स्थाननिक्षेप प्रस्तावात्स्थानशब्दो नामाऽऽदिभिः प्रत्येकं योज्यते, तत्र "समिओ नियमा गुत्तो, गुत्तो समियत्तणम्मि भइयव्यो। च द्रव्यस्थानंनोआगमतोज्ञशरीरभव्यशरीरव्यतिरिक्त यत्सचित्ताऽऽदिकुसलवइमुदीरंतो, जं वइगुत्तो वि समिओ वि॥१॥" इति। द्रव्याणामाश्रयः / क्षेत्र-स्थान-भरताऽऽदिक्षेत्रमूर्ध्वलकाऽऽदि वा / यत्र गुप्तिष्यप्रतीचाररूपासु, उपयुक्ता चासु प्रवचनमात्राध्ययनोक्त- वा क्षेत्रे स्थानं विचार्यते, अद्धा-कालः, सैव तिष्ठत्यस्मिन्निति स्थानमविधिना विज्ञेया / किं बहुनावर्जयत्यवद्यहेतुं परिहरति पापका-रणं, द्धास्थानम्, तच पृथिव्यादीनां भवस्थित्यादि, समयावलिकाऽऽदि प्रमादचरितं सुस्थिरचित्त इति स्पष्टार्थमेवेति॥११३॥ वा / ऊर्द्धस्थानकायोत्सर्गादि / उपरतिः-विरतिस्तत्स्थानं यत्रासौ तथा गृह्यते / वसतिः-उपाश्रयस्तत्रस्थान ग्रामाऽऽरामाऽऽदि। संयमःकालम्मि अणूणऽहियं, किरियंतरविरहिओ जहा सुत्तं / सामायिकाऽऽदिस्तस्य स्थान प्रकर्षाषकर्षवदध्यवसायरूपं यत्र आयरइ सव्वकिरियं, अपमाई जो इह चरित्ती // 114|| संयमस्यावस्थान, तचासंख्येयभेदभिन्नम् / तथाहि-सामायिककालेऽवसरे यो यस्याः प्रत्युपेक्षणाऽऽदिक्रियायाः प्रस्तावस्त- च्छेदोपस्थापनापपरिहारविशुद्धिकानां प्रत्येकमसंख्येयलोकास्मिन्नित्यर्थः / कालमन्तरेण कृष्यादयोऽपि नेष्टसिद्धये स्युरित्यतः काले, ऽऽकाशप्रदेशपरिमाणानि संयमस्थानानि सूक्ष्मसम्परायस्त्वासर्व करोतीनि योगः / कथंभूतामन्यूनाधिका-न प्रमादा-तिशयादूनां, न्तर्मा हर्तिक इत्यन्तर्मुहूर्तसमयपरिमाणानि तत्स्थानानि, यथानापि शून्यचित्ततया समधिकां, करोति। अवसन्नताप्रसङ्गात् / यदाहुः ख्यातसंयमन्तु प्रकर्षापकर्षरहित एकरूप एवेत्येकमेव तत्स्थानम् / श्रीमद्रस्वामिपादाः- "आवस्सयाइयाई, न करे अहवा विहीणमहियाई। एवं च सामायिकाऽऽदीनानामसंख्येयभेदत्वात्समुदायाऽऽत्मकस्य गुरुवयणवलाइ तहा, भणिओएसो हु ओसन्नो॥१॥" तथा-क्रियान्तर- स्यमस्थानस्याऽप्यसंख्येयभेदता, केवलमिह बृहत्तरमसंख्येय गृ