________________ पमाणदोस 476 - अभिधानराजेन्द्रः - भाग 5 पमाय माहारमाहारयतः गासैषणादोषे, आचा०२ श्रु०१ चू०१ अ०६ उ०। पर्ययसंशयानध्यवसाया: 1125 / / यावता यस्योदरं पूर्यत तावद् वा प्रमाणं, तदतिरिक्तभोजनदोषे, जीतः / अत्र सन्निकर्षाऽऽदिकमज्ञानाऽऽत्मकस्य दृष्टान्तः, अस्वसंविदिपमाणपक्ख पुं० (प्रमाणपक्ष) वर्षमासाऽऽदिप्रमाणकारिणि शुक्ले कृष्णे तज्ञानमनात्मप्रकाशकस्य, परानवभासकज्ञानं बाह्यार्थाऽऽपलापिज्ञावापक्षे, कल्प० / पपमाणपक्खंतरायलेह ति। ब प्रमाणपक्षौ वर्षमासाऽऽ- नस्य, दर्शन निर्विकल्पकस्य, विपर्ययाऽऽदयस्तु समारोपस्येति।।२५।। दिमानकारिणौ यौ पक्षौ शुक्लकृष्णपक्षौ, तयोः (अंत त्ति) अन्तर्मध्ये कथमेषां तत्स्वरूपाऽऽभासता? इत्यत्र हेतुमाहुःपूर्णिमाया मित्यर्थः / तत्र (राय त्ति) राजन्त्यः शोभमानाः (लेहं ति) तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः॥२६|| लेखाः कलाः यस्य स तथा। कल्प० 1 अधि०३क्षण। यथा चैतेभ्यः स्वपरव्यवसायो नोपपद्यते, तथा प्रागुपदर्शितमेव / / 26 / / पमाणपत्त त्रि० (प्रमाणप्राप्त) अन्यूनातिरिक्ते, कल्प०१ अधि०६क्षण। रत्ना०६ परि०। द्वात्रिंशत्कवलमात्राऽऽहारिणि, भ०।"वत्तीसं कुक्कुडि-अंडगप्पमाणमेत्ते पमाणीकय त्रि० (प्रमाणीकृत) प्रमाणत्वेनाभ्युपगते, प्रति०। कवले आहारमाहारमाणे पमाणपत्ते।" भ०५ श०७ उ०। पमाय पुं० (प्रमाद) प्रकर्षण माद्यन्त्यनेनेति प्रमादः। उत्त० 4 अ०। पमाणसंवच्छर पुं० (प्रमाणसंवत्सर) प्रमाणं परिमाणं दिवसाऽऽदीना, सूत्र० / प्रमादतायाम्, स्या०। विषयक्रीडाभिष्वङ्गे. आचा०१ श्रु०२ तेनोपलक्षितो नक्षत्रसंवत्सराऽऽदिः प्रमाणसंवत्सरः / संवत्सरभेदे, अ०३ उ०। प्रमादोऽयत्न इति, आरब्धेऽप्यनुत्थानशीलता। द्वा० 16 स्था०। द्वा० 1 उत्त० / प्रचुरकर्मेन्धनप्रभवनिरन्तराविध्मातशारीरमानसानेपमाणसंवच्छरे पंचविहे पण्णत्ते। तं जहा-णक्खत्ते १,चंदे 2, कदुः-खहुतवहज्वालाकलापपरीतमशेषमेव संसारवास गृहं पश्यंस्तउऊ३, आइच्चे 4, अभिवडिए 5 / / न्मध्यवर्त्यपि सति च तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यतो प्रमाणसंवत्सरः पञ्चविधः / तत्र नक्षत्र इति नक्षत्रसंवत्सरः, स च विचित्रकर्मोदयसाचिव्यजनितात्परिणामविशेषादपश्यन्निव तदुभयमउक्तलक्षणः, केवलं तत्र नक्षत्रमण्डलस्य चन्द्रभागमात्रं विवक्षि-तमिह विगणय्य विशिष्टपरलोकक्रियाविमुख एवाऽऽस्ते जीवः स खलु प्रभादः। तु दिनभागाऽऽदिप्रमाणमिति। तथा चन्द्राभिवर्द्धितावप्यु-क्तलक्षणावेव तस्य च प्रमादस्य ये हेतवो मद्याऽऽदयस्तेऽपि प्रमादाः। तत्कारणत्वात्। किं तु तत्र युगावयवतामात्रमिह तु प्रमाणमिति विशेषः / (उऊ इति) उक्त च- "मजं विषयकसाया, निद्या विगहा य पंचमी भणिया। एए पंच ऋतृसंवत्सरस्त्रिंशदहोरात्रप्रमाणेद्वीदशभिर्ऋतुमासैः सावनमासकर्म- पमाया, जीवं पार्डेति संसारे।।१।।" मासपर्यायौनिप्पन्नः षष्ट्यधिकाहोरात्रशतत्रयमान इति 360 / (आइ- एतस्य च पञ्चप्रकारस्यापि प्रमादस्य फलं दारूणो विपाकः / चेति / आदित्यसंवत्सरः, स च त्रिशदिनान्यर्द्धचेत्येवंविधमासद्वादशक उक्तंचनिप्पन्नः षट्षष्ट्यधिकाहोरात्रशतत्रयमान इति 366 / स्था० 5 ठा०३ 'श्रेयो विषमुपभोक्तं, क्षमं भवेत् क्रीडितुं हुताशेन। उ०। जं०। सू० प्र०.। चं० प्र०। संसारबन्धनगतै-न तु प्रमादः क्षमः कर्तुम् / / 1 / / पमाणसोभंत त्रि० (प्रमाणशोभमान) यथोक्तमानेन शोभमाने, कल्प० अस्यामेव हि जाती, नरमुपहन्याद्विषं हुताशो वा। 1 अधि०२क्षण। आसेवितः प्रमादो, हन्याज्जन्मान्तरशतानि / / 2 / / पमाणाभाव पुं० (प्रमाणाभाव) प्रमाणानुत्पत्ती, 'प्रत्यक्षाऽऽदेरनुत्पत्तिः, यन्न प्रयान्ति पुरूषाः, स्वर्ग यच प्रयान्ति विनिपातम्। प्रमाणाभाव उच्यते।" सम्म०२ काण्ड। तत्र निमित्तमनार्यः, प्रमाद इति निश्चितमिदं मे // 3 // पमाणाभास पुं० (प्रमाणाऽऽभास) प्रमाणस्य स्वरूपाऽऽभासे, रत्ना० / संसारबन्धनगतो, जातिजराव्याधिमरणदुःखार्तः। प्रमाणस्य स्वरूपाऽऽदिचतुष्टयाद्विपरीतं तदाभासम् // 23 // यत्रोद्विजते सत्त्वः, सोऽप्यपराधः प्रमादस्य॥४॥ पूर्व परिच्छेदप्रतिपादितात्प्रमाणसंबन्धिनः स्वरूपाऽऽदिचतुष्टया- आज्ञाप्यते यदवश-स्तुल्योदरपाणिपादवदनेन। त्स्वरूपसंख्याविषयफललक्षणाद्विपरीतमपरं स्वरूपाऽऽदिचतुष्टयाऽऽ- कर्म च करोति बहुविध-मेतदपि फलं प्रमादस्य // 5 // भासं स्वरूपाऽऽभासं, संख्याऽऽभासं विषयाऽऽभासं, फलाऽऽभासं इह हि प्रमत्तमनसः, सोन्मादवदनिभृतेन्द्रियाश्चपलाः। चेत्यर्थः / तद्वदाभासत इति कृत्वा।।२३।। यत्कृत्यं तदकृत्वा, सततमकार्येप्वभिपतन्ति॥६॥ तत्र स्वरूपाऽऽभासं तावदाहु: तेषामभिपतिनाना-मुद्धान्तानां प्रमत्तहृदयानाम्। अज्ञानाऽऽत्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्प- वर्द्धन्त एव दोषाः, वनतरवश्वाम्बुसेकेन // 7 / / कसमारोपाः प्रमाणस्य स्वरूपाभासाः॥२४॥ दृष्ट्वाऽप्यालोक नैव विश्रसितव्यं, अज्ञानाऽऽत्मकं च, अनात्मप्रकाशं च, स्वमात्रावभासक च, निर्विक- तीरं नीता भ्राम्यते वायुना नौः / ल्पकं च, समारोपश्चेति प्रमाणसंबन्धिनः स्वरूपाऽऽभासाः प्रमाणाऽऽ- लब्ध्वा वैराग्यं भ्रष्टयोगप्रमादाद, भासाः प्रत्येयाः // 24 // भूयो भूयः संसृतौ बम्भ्रमन्ति / / 8 / / " इति। अथ क्रमेण दृष्टान्तमाचक्षते नं। आव० / आचा० / उत्त०। सूत्र० / पा० / ध०। यथासन्निकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्शनावे-1 पा० / जीवा। औ / आतु०। आलस्ये 0 औ 0 /