SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ पमाणकाल 478 - अभिधानराजेन्द्रः - भाग 5 पमाणदोस कालः / प्रमाणं वा परिच्छेदनं / वर्षाऽऽदिस्तत्प्रधानं तदर्थो वा कालः चेव भवंति ? सुदंसणा ! चित्तासोयपुण्णिमासु णं दिवसा य प्रमाणकालः / कालभेदे, भ०। राईओ य समा चेव भवंति, पण्णरसमुहुत्ते दिवसे पण्णरसमुहुत्ता तत्स्वरूपम् राई भवइ, चउभागमुहुत्तभागूणा चउमुहुत्ता दिवसस्स वा राईए से किं तं पमाणकाले ? पमाणकाले दुविहे पण्णत्ते / तं जहा-] वा पोरिसी भवइ / से तं पमाणकाले। दिवसप्पमाणकाले य, रत्तिप्पमाणकाले य। चउपोरिसीए दिवसे, अनन्तरं चतुःपौरूषीको दिवसश्चतुःपौरूषीका चरात्रिर्भवतीत्युक्तम् / चउपोरिसीए राई भवइ / उक्कोसिया अद्धपंचममुहूत्ता दिवसस्स अथपौरूषीमेव प्ररूपयन्नाह- (उकोसियेत्यादि) (अद्धपंचममुहुत्त त्ति) वा, राईए वा पोरिसी भवइ / जहणिया तिमहत्ता दिवसस्स वा अष्टादशमुहूर्तस्य दिवसस्यरात्रेर्वा, चतुर्थो भागो यरमादर्द्धपञ्चममुहूर्ता, राईएवापोरिसी भवा जयाणं भंते ! उक्कोसिया अद्धपंचममुहुत्ता नवघटिका इत्यर्थः / ततोऽर्द्धपञ्चमा मुहूर्ता यस्याः सा तथा। (तिमुहुत्त दिवसस्स वा राईए वा पोरिसी भवइ, तया णं कइभागमुहुत्त त्ति) द्वादशमुहूर्तस्य दिवसाऽऽदेश्चतुर्थो भागस्त्रिमुहूर्तो भवति। अतस्त्रयो भागेणं परिहायमाणी परिहायमणी जहणिया तिमुहुत्ता मुहूर्ताः षट्पटिका यस्यां सा तथा। (कइभागमुहुत्तभागेणं ति) कतिभागः दिवसस्स वा राईए वा पोरिसी भवइ / जया णं जहणिया कतिथभागस्तदूतो मुहूर्तभागः कतिभागमुहूर्तभागस्तेन कतिथेन तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ, तदा णं मुहूर्ताशनेत्यर्थः / (वावीससयभागमुहत्तभागेणं ति) इह अर्द्धपञ्चमाना कइभागमुहुत्तभागेणं परिवड्डमाणी परिवड्डमाणी उक्कोसिया त्रयाणां च मुहूर्तानां विशेषः साऽद्धो मुहूर्तः / स च त्र्यशीत्यधिकेन दिवसशतेन वर्द्धते हीयतेच, सच साऽद्धों मुहूर्तः त्र्यशीत्यधिकशतभागअद्धपंचमुहत्ता दिवसस्स या राईएवा पोरिसी भवइ ? सुदंसणा ! तया व्यवस्थाप्यते, तत्र च मुहूर्ते द्वाविंशन्यधिकं भागशतं भवत्यजदाणं उक्कोसिया अद्धपंचममुहुत्ता दिवसस्सवा राईएवा पोरसी तोऽभिधीयते-(वावीस इत्यादि) द्वाविंशत्यधिकशततमभागरूपेण भवइ, तदा णं वावीससयभागमुहत्तभागेणं परिहायमाणी मुहूर्तभागेनेत्यर्थः / (आसाढपुण्णिमाए इत्यादि) इहाऽऽषाढपौर्णपरिहायमाणी जहणिया तिमुहुत्ता दिवसस्स वा राईएवा पोरिसी मास्यामिति यदुक्तंतत्पञ्चसांवत्सरिकयुगस्यान्तिमवपिक्षयाऽवसेय, भवइ / जया णं जहणिया तिमुहुत्ता दिवसस्स वा राईए वा यतस्तत्रैवाऽऽषाढपौर्णमास्यामष्टादशमुहूर्तो दिवसो भवत्यर्द्धपञ्चममुहूर्ता पोरिसी भवइ, तदाणं वावीससयभागमुहुत्तभागेणं परिवड्डमाणी च तत्पौरूषी भवति, वर्षान्तरे तुयत्र दिवसे कर्कसंक्रान्तिर्जायते तत्रैवाऽसौ परिवड्डमाणी उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा राईए वा भवतीति समवसेयमिति। एवं पौषपौर्णमास्यामप्यौचित्येन वाच्यमिति। पोरिसी भवइ / कया णं भंते ! उक्कोसिया अद्धपंचममुहत्ता अनन्तरं रात्रिदिवसयोवैषम्यमभिहितमथ तयोरेव समतां दर्शयन्नाहदिवसस्स वा राईए वा पोरिसी भवइ, कदा णं जहणिया (अत्थि णमित्यादि) इह च-(चेत्तासोयपुषिणमासुणमित्यादि) यदुच्यते तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ ? सुदंसणा ! तद्व्यवहारनयापेक्षं, निश्चयतस्तु कर्कमकरसंक्रान्तिदिनादारभ्य यद् जया णं उक्कोसिए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया द्विनवतितममहोरात्रंतस्यार्द्ध समा दिनरात्रिप्रमाणतेति। तत्र चपञ्चदशदुवालसमुहुत्ता राई भवइ, तया णं उक्कोसिया अद्धपंचममुहुत्ता मुहूर्ते दिने रात्री वा, पौरूषीप्रमाण त्रयो मुहूर्तास्त्रयश्च मुहूर्तचतुर्भागा दिवसस्स वा पोरिसी भवइ, जहणिया तिमुहुत्ता राईए पोरिसी भवन्ति, दिनचतुर्भागरूपत्त्वात्तस्याः। एतदेवाऽऽह- (चउभागेत्यादि) भवइ / जया वा उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए चतुर्भागरूपो यो मुहूर्तभागस्तेनोना चतुर्भागमुहूर्तभागोना चत्वारो मुहूर्ता दुवालसमुहुत्ते दिवसे भवइ, तया णं उक्कोसिया अद्धपंचममुहुत्ता यस्यां पौरूष्यां सा तथेति। भ०११श०११ उ०। आ०चू०। आ०म०। राईए पोरिसी भवइ, जहणिया तिमुहुत्ता दिवसस्स पोरिसी भवइ / कया णं भंते ! उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, पमाणजुत्त त्रि० (प्रमाणयुक्त) स्वप्रमाणोपेते, औ०। जहणिया दुवाल-समुहुत्ता राई भवइ, कया वा उक्कोसिया प्रमाणणयतत्त न० (प्रमाणनयतत्त्व) प्रकर्षेण संशयाऽऽद्यभावस्वभावेन अट्ठारसमुहुत्ता राई भवइ, जहण्णएदुवालसमुहुत्ते दिवसे भवइ ? | मीयते परिच्छिद्यते वस्तु येन तत्प्रमाणम् / नीयते गम्यते श्रुतप्रमाणसुंदसणा ! आसाढपुण्णिमाए णं उक्कोसए अट्ठारसमुहुत्ते दिवसे परिच्छिन्नार्थंकदेशोऽनेनेति नयः / ततो द्वयोरपि द्वन्द्रे बह्व चत्वेऽपि भवइ, जहणिया दुवालसमुहुत्ता राई भवइ / पोसपुण्णिमाए णं प्रमाणस्याभ्यर्हितत्वेन "लक्षणहेत्वोः-" इत्यादिव-दल्पाच्तरादपि उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते नयशब्दात्प्रागुपादानम्। ततः प्रमाणनययोस्तत्त्वम्। प्रमाणनययोरसादिवसे भवइ / अत्थि णं भंते ! दिवसा य राईओ य समा चेत्र धारणस्वरूपे, रत्ना०१ परि०। भवंति ? हंता अस्थि / कया णं भंते! दिवसा य, राईओ य समा | पमाणदोस पु० (प्रमाणदोष) द्वात्रिंशत्कवलप्रमाणातिरिक्त विशे०॥
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy