SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ पमाण 477 - अभिधानराजेन्द्रः - भाग 5 पमाणकाल इति / हेतौ कारणे प्रमाणलक्षणे विलीने क्षणिकत्वादुत्पत्त्यनन्तर-मेव इत्यलम् / अथवा पूर्वार्द्धमिदमन्यथा व्याख्येयम्-सौगताः किलेत्थं निरन्वयं विनष्टे फलस्य प्रमाणकार्यस्य न भावः सत्ता, निर्मूलत्वात्। प्रमाणयन्ति- सर्व सत् क्षणिकं, यतः सर्वं तावत् घटाऽऽदिकं वस्तु विद्यमाने हि फलहेतावस्येदं फलमिति प्रतीयते, नान्यथा, अतिप्रस- मुद्राऽऽदिसन्निधौ नाशं गच्छद्दृश्यते। तत्र येन स्वरूपेणाऽन्त्यावस्थायां झात् / किं च-हेतुफलभावः संबन्धः, स च द्विष्ठ एव स्यात्। न चाऽनयोः घटाऽऽदिक विनश्यति तचेत् स्वरूपमुत्पन्नमात्रस्य विद्यते तदानीमुक्षणक्षयैकदीक्षितो भवान संबन्ध क्षमते। ततः कथमयं हेतुरिदं फलमिति त्पादानन्तरमेव तेन विनष्टव्यमिति व्यक्तमस्य क्षणिकत्वम् / स्या०। प्रतिनियता प्रतीतिः, एकस्य ग्रहणेऽप्यन्यस्याग्रहणे तदसम्भवात् ? सम्म० / स्था०। समस्तनयविषयीकृतानिकान्तवस्तुग्राहकत्वेन प्रकृष्ट "द्विष्ठसंबन्धसंवित्तिर्नेकरूपप्रवेदनात् / द्वयोः स्वरूपग्रहणे, सति मानं प्रमाणम् / इतरांशसव्यपेक्षस्वांशग्राहिणि नये, सम्म०१ काण्ड। संबन्धवेदनम् // 1 / / " इति वचनात् / यद्यपि धर्मोत्तरेण- "अर्थसारू- भक्तपानाभ्यवहारोपध्यादेर्नियोजने,स०१२ अङ्गामानमनतिक्रम्येपयमस्य प्रमाणं तद्-वशादर्थप्रतीतिसिद्धेः" इति न्यायबिन्दुसूत्रं त्यर्थे , ध०३ अधि०। पं०व०। पञ्चा०। 'पमाणाइरित्ते चउलहु।'' पं० विवृण्वता भणितम्- "नीलनिर्भासं हि विज्ञान, यतः तस्मान्नीलस्य व०१द्वार। पुरूषस्याष्टोत्तरशताङ्गुलोच्छ्रये,''माणुम्माणपमाणपत्ते।" प्रतितिरवसीयते। येभ्यो हि चक्षुरादिभ्यो ज्ञानमुत्पद्यते, न तद्वशात् तत् विपा०१ श्रु०२ अ०। नि०। जं०। नं०रा०। कल्प० / ज्ञा० / प्रव०। ज्ञान नीलस्य संवदेनं शक्यतेऽवस्थापयितुं, नीलसदृशं त्वनुभूयमानं औ०। भ०।युक्तौ, सूत्र०२ श्रु०२ अ०। प्रकृष्ट मानं प्रमाणम्। सूक्ष्ममाने, नीलस्य संवेदनमवस्थाप्यते। नचाऽत्र जन्यजनकभावनिबन्धनः साध्य भ०५ श०६ उ०ा तीर्थकृ-त्सम्मतं सर्वेषां प्रमाणम् / व्य०३ उ० / साधनभावो, येनैकस्मिन् वस्तुनि विरोधः स्यात्, अपितु व्यव-स्थाप्य "परमरहस्समिसीणं सम्मत्तगणिपिडगभरियसाराणं / परिणामिय व्यवस्थापकभावेन, तत एकस्य वस्तुनः किश्चिद्रूपं प्रमाणं किञ्चित्प्र पमाण, णिच्छयमवलंवमाणाणं / / 1 / / " भ०६ श०८ उ०। प्रमत्तषष्ठमाणफलं न विरुध्यते, व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य गुणस्थानकवर्तिसाधूनां ''मजं विसयकसाया' इति गाथोक्तः पञ्चविधः व्यवस्थाप्यं च नीलसंवदनरूपम् " इत्यादि तदप्यसारम्, एकस्य प्रमादः कथं संभवतीति प्रश्रे, उत्तरम्-प्रमत्तषष्ठगुणस्थानकवर्तिसाधूनां 'मन्नं वियकसाया' इत्यादिगाथोक्तः पञ्चविधः प्रमादो मद्यस्य सदैवानिरंशस्य ज्ञानलक्षणस्य व्यवस्थाप्यव्यवस्थापकत्वलक्षणस्वभाव भक्ष्यत्वेनाऽकल्प्यत्वाद् संभवतीति। 133 प्र०। सेन०४ उल्ला०। द्वयायोगात , व्यवस्थाप्यव्यवस्थापकभावस्याऽपि च संबन्धत्वेन विषयसूचीद्विष्टज्वादेकस्मिन्न सम्भवात्। किं च-अर्थसारूप्यमर्थाऽऽकारता।तच (1) अथ प्रमाणस्याऽऽदौ लक्षणं व्याचक्षते। निश्चयरूपनिश्चयरूपं वा ? निश्चयरूपं चेत्तदेव व्यवस्थापकमस्तु, (2) अथात्रैव ज्ञानमिति विशेषणं समर्थयन्ते। कि मुभयकल्पनया ? अनिश्चितं चेत्, स्वयमव्यवस्थित कथं (3) सन्निकर्षोपरि विचारः। नीलाऽऽदिसंवेदनव्यवस्थापने समर्थम् ? अपिच-केयमर्थाऽऽकारता ? नायनरश्मिविचारः। किमर्थग्रहणपरिणमः, आहोस्विदर्थाऽऽकारधारित्वम् ? नाऽऽद्यः, सिद्ध (5) निर्विकल्पकज्ञानप्रामाण्यवादितः प्रतिपादनम्। अथ व्यवसायीति साधनात्। द्वितीयस्तु ज्ञानस्य प्रमेयाऽऽकारानुकरणात् जडत्वोपपत्त्या विशेषसमर्थनम्। दिदोषाऽऽघ्रातः / तन्न प्रमाणादेकान्तेन फलस्याभेदः साधीयात सर्वथा ज्ञानस्य प्रामाण्य स्वतः परतश्चाप्रामाण्यम अथोत्पत्तौ स्वनिश्चये च तादात्म्ये हि प्रमाणफलयोर्न व्यवस्था तद्भावविरोधात्। न हि साख्य ज्ञातानां स्वत एव प्रामाण्यम् अप्रामाण्ये तु परत एव यज्जैमिनीया मस्य प्रमाणमधिगतिः फलमिति सर्वथा तदात्म्ये सिद्ध्यति, अतिप्र जगूः तन्निराकरणम्। सङ्गात् / ननु प्रमाणस्यासारूप्यव्यावृत्तिः सारूप्यम्, अनधिगतिव्या विशेषतो मीमांसकमतनिराकरणम्। वृत्तिरधिगतिरिति व्यावृत्तिभंदादेकस्याऽपि प्रमाणफलव्यवस्थेति चेत्। (8) द्रव्यादि चतुर्विधं प्रमाणम्। नैवम् / स्वभावभेदमन्तरेणाऽन्यव्यावृत्तिभेदस्याप्यनुपपत्तेः / कथं च (E) अनन्तर वादा उक्तास्तेषां च मध्ये मुख्यवृत्त्या धर्मवाद एव विधेयः / प्रमाणस्य फलस्य चाऽप्रमाणाफलव्यावृत्त्याऽप्रमाफलव्यवस्थावत् (10) प्रमाणसंख्या। एवं प्रमाणस्य स्वरूप प्रतिपाद्य संख्यां समाप्रमाणान्तरफलान्तरव्यावृत्याऽप्यप्रमाणत्वस्याऽफलत्वस्य च व्यवस्था ख्यान्ति। न स्यात्, विजातीयादिवसजातीयादपि व्यावृत्तत्वाद्धस्तुनः ? (11) प्रमाणफलम्। तस्मात्प्रमाणात्फलं कथञ्चिदिन्नमेवैष्टव्यं, साध्यसाधनभावेन प्रतीय- (12) प्रमाणदिकान्तेनाभिन्नं प्रमाणफलमाहुस्तन्मतनिराकरणम्। मानत्वात्। ये हि साध्यसाधनभावेन प्रतीयेते ते परसपरं भिद्येते, यथा- पमाणंगुल न० (प्रमाणाङ्गुल) सहस्रगुणितादुत्सेधागुलप्रमाणाजातं कुठारच्छिदिक्रिये इति / एवं यौगाभिप्रेतः प्रमाणात्फलस्यैकान्तभेदो- प्रमाणाड्गुलम्। अथवा-परसप्रकर्षरूपं प्रमाण प्राप्तमङ्गुल प्रमाणाड्ऽपि निराकर्तव्यः, तम्यैकप्रमातृतादात्म्येन प्रमाणात् कथञ्चिद भेदव्य- गुलम्। अड्गुलप्रमाणभेदे, अनु०। ("अगुल" शब्दे प्रथमभागे 44 पृष्ठे वस्थितेः, प्रमाणतया परिणतस्यैवाऽऽत्मनः फलतया परिणतिप्रतीतेः / स्वरूपमुक्तम्) यः प्रमिमीतेस एवोपादत्ते, परित्यजत्युपेक्षतेचेति सर्वव्यवहारिभिरस्खे- | पमाणकाल पु० (प्रमाणकाल) प्रमीयते परिच्छ द्यते येन लितमनुभवात्, इतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः प्रसज्यते / वर्षशताऽऽदि तत्प्रमाणम् / स चासौ कालश्चेति प्रमाण (4) नायना
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy