________________ पएस 24 - अभिधानराजेन्द्रः - भाग 5 पएस पृथिव्यादिपदानि वर्जयित्वा भङ्गत्रयं प्रागदर्शितमेव वाच्यम्। पृथिव्यादि- वाच्यानि, असम्भवादिति। (संजएहिं इत्यादि) संयतेषु संयतशब्दाविशेपदेषु हि सप्रदेशाश्वाप्रदेशाश्च इत्येक एव, सदा बहूनामुत्पत्त्या तेषाम- षितेषु जीवाऽऽदिपदेषु त्रिकभङ्गः, संयम प्रतिपन्नाना बहूना प्रतिपद्यप्रदेशण्हुत्वस्यापि सम्भवात्। नैरयिकाऽऽदीना च व्यन्तरान्तानां संशिय- मानानां चैकाऽऽदीनां भावात्। इह च जीवपदमनुष्यपदे एव वाच्ये, अन्यत्र नामप्यसंज्ञित्वम्, असंज्ञित्वमसंज्ञिम्य उत्पादाभूतभावतयाऽवरोयम्। संयतत्वाभावादिति / असंयतद्वितीयदण्डके (असंजएहीन्यादि) तथा नैरयिकाऽऽदिष्वसंज्ञित्वस्य कादाचित्कत्येवेकत्वयहत्व सम्भवा- इहासंयतत्वं प्रतिपन्नाना बहूना संयतत्वादितिप्रतिपातेन तत्प्रतेपद्यत्वड भगा भवन्ति। ते च दर्शिता एव / एतदेवाऽऽह (नेरइयदेवमणुए मानाना चैकाऽऽदीना भावाद्भङ्ग कत्रयम् / एकेन्द्रियाणां तु पूर्वोत्तयुक्त्या इत्यादि)। ज्योतिष्कवैमानिकसिद्धास्त न वाच्याः, तेपामसंज्ञित्वा- सप्रदेशावाप्रदेशाश्वेत्येक एव भङ्ग इति / इह सिद्धपदं नाध्येयम्, ऽसम्भवात्। तथा नोसंज्ञिनोऽसंज्ञिविशेषणदण्डकयोर्द्वितीय-दण्डके असम्भवादिति। संयतासंयतबहुत्वदण्डके-(संजया-संजएहीत्यादि) इह जीवमनुजसिद्धपदेषुक्तरूप भङ्गकत्रयं भवति, तेषु बहूनामवस्थिताना देशविरति प्रतिपन्नानां बहूना संयमादसंयमाद्वा निवृत्त्य तां प्रतिपद्यढाभादुत्पद्यमानानांचेकाऽऽदीनां सम्भवादिति। एतयोशदण्डकयोर्जीव- मानानां चैकाऽऽदीनां भावाद्भङ्ग कत्रयसम्भवः / इह च जीवपद्येन्द्रियतिमनुजद्विपदान्येव भवन्ति, नारकाऽऽदिपदानां नोसंझिनो असंझीति र्यग्मनुष्यपदान्येवाध्येयानि तदन्यत्र संयतासंयतत्वस्य भावादिति / विशेषणस्याघटनादिति। सलेश्यदण्डकद्वये औधिवदण्डकतजीवनार- 'नोसंजए" इत्यादी सैव भावना, नवरमिह जीवसिद्धपदे एव वाच्ये, काऽऽदयोवाच्याः.सलेश्यताया जीवत्ववदनादित्वेन विशेषानुत्पादक- अत एवोक्तम-(जीवसिद्धेहिं तियभंगो ति) (सकसाइएहिं जीवाइओ त्वात्केवल सिद्धपदं नाधीयते. सिद्धानामलेश्यत्वादिति, कृष्णलेश्या- तियभंमो त्ति) अयमर्थः-सकषायाणां सदावस्थितत्वात्ते सप्रदेशा इत्येको नीललेश्याकापोतलेश्याश्च जीवनारकाऽऽदयः प्रत्येक दण्डकद्वयन भड़कः, तथोपशम श्रेणीतः प्रच्यवमानत्वे सकषायत्वं प्रतिपद्यमाना आहारकजीवऽऽदिवदुपयुज्य वाच्याः केवल यस्य जीवनारकाऽऽदेरेताः एकाऽऽदयो ल ते, ततश्च सप्रदेशश्चाप्रदेशाच, तथा सप्रदेशाचासन्ति स एव वाच्यः / एतदेवाऽऽह-(कण्ह-लेस्सेत्यादि) एताश्च ऽप्रदेशाश्चेत्रापरभाइकद्वयमिति,नारकाऽऽदिषु तु प्रतीयमेव भङ्गस्वयमा ज्योतिष्क-वैमानिकानां न भवन्ति, सिद्धानां तु सर्वा न गवन्तीति (एगिदिएसु अभमय त्ति) भङ्गकानामभावोऽभङ्गक, सप्रदेशाश्चाप्रदेशातेजोलेश्याद्वितीयदण्डके जीवाऽऽदिपदेषुत एव त्रयो भङ्गाः, पृथिव्यम्यु- श्वेत्येक एवं विकल्प इत्यर्थः, बनामवस्थितानामुत्पद्यमानानां च तेषु वनस्पतिषु पुनः षड्भगाः, यत एतेषु तेजोलेश्या एकाऽऽदयो देवाः लाभादिति / इह च सिद्धपदं नाध्येयम्, अकवायित्वात्। एवं क्रोधाऽ5पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्त इति सप्रदेशानामप्रदेशानां चैकत्वबहु- दिदण्डकेष्वपि-(को हकसाईहिं जीवे गिदियवाओ तियभगे त्ति) त्वसभव इति। एतदेवाऽऽह-(तेउलेस्सा इत्यादि)। इह वारकतजोवा- अयमर्थः- क्रोधकषायिद्वितीयदण्डकेजीवपदे पृथिव्यादिपदेषु च सप्रदेयुविकलेन्द्रियसिद्धपदानि न वाच्यानि, तेजोलेश्याया अभावादिति / शाश्चाप्रदेशाश्चेत्येक एव भङ्गः / शेषेषु तु त्रयः / ननु सकषायिजीवपद्यलेश्याशुक्ललेश्ययोर्द्वितीयदण्डके जीवाऽऽदिषु पदेषु त एव त्रयो पदवर कथमिह भड़कत्रय व लभ्यते ? उच्यते-इह मानमायालोभेभ्यो भङ्गकाः। एतदेवाऽऽह-(पम्हलेसेत्यादि) इह च पञ्चेन्द्रियतिर्यग्मनुष्य- निवृत्ताः क्रोधं प्रतिपद्यमाना लहव एव लभ्यन्ते, प्रत्येकं तदाशीनामवैमानिकपदान्येव वाच्यानि, अन्येष्वनयोरभावादिति / अलेश्यदण्ड- नन्तत्वान्न त्वेकाऽऽदयो,यथो-पशमश्रेणीतः प्रच्यवमानाःसकषायित्वकयोर्जी वमनुष्यसिद्धपदान्येवोच्यन्ते, अन्येषामलेश्यत्वस्याऽसम्भवात्। प्रतिवत्तार इति। (देवदि छन्भंग त्ति) देवपदेषु प्रचोदशस्वपि षड्भङ्गाः तत्र य जीवसिद्धयोभंग कत्रय तदेव, मनुष्येषु तुषड़ भड़ा: अलेश्यता- तेषु क्रोधोदयवतामल्पत्वेनैकत्वे बहुत्वे च सप्रदेशाप्रदेशत्वयोः सम्भवाप्रतिपन्नानां प्रतिपद्यमानानां चैकाऽऽदीनां मनुष्याणां सम्भवेब राप्रदश- दिति। मानकषायिमाथाकषायिद्वितीयदण्ड़े-(नेरइयदेवेहिं छठभंग त्ति) त्वेऽप्रदेशत्वे चैकतवबहुत्वसम्भवा-दिति / इदमेवाऽऽह-(अलेसेहिं नारकाणां देवानां च मध्येऽल्पा एव मानमायोदयवन्तो भदन्तीति इत्यादि) सम्यग्दृष्टिदण्डकयोः सम्यग्दर्शनप्रतिपत्ति प्रथमसमये अप्रदेश- पूर्वोक्तन्यायात् षड् भङ्गा भवन्तीति। (लोहकसाईहिं / जीयेगिंधियवजो त्वं, द्वितीयाऽऽदिषु तु सप्रदेशत्वम्। तत्र द्वितीयदण्डके जीवाऽऽदिपदेषु लियभगो त्ति) एतस्य क्रोधसूत्रवद्भावना। (नेरइएहिं छब्भंग त्ति) नारकाणां त्रयो भङ्गास्तथै। विकलेन्द्रियेषुतुषट् / यतस्तेषु सासादनसम्यग्दृष्य लोभोदयवताभल्पत्वात्पूर्वोक्ताः षड् भङ्गा भवन्तीति। आह च- "कोहे एकाऽऽदयः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्ते, अतः सप्रदेशत्वाप्रदेश- माणे माया, बोधव्वां सुरगणेहिँ छन्भंगा। माणे माया लोभे, नेरइएहिं पि त्वयोरे-कत्वबहुत्वसम्भव इति। एतदेवाऽऽह-(सम्मट्टिीहिं इत्यादि) छन्भंगा / / 1 / / " देवा लोभप्रचुराः, नारकाः क्रोधप्रचुरा इति। अक्षायिइहैकेन्द्रियपदानि च वाच्यानि, तेषु सम्यग्दर्शनाभावादिति / (मि- द्वितीयदण्डकेजीवमनुष्यसिद्धपदेषु भङ्गत्रयम्, अन्येषामसम्भवात् / च्छदिट्टीहिं इत्यादि) मिथ्यादृष्टिद्वितीयदण्डके जीवाऽऽदिपदेषु त्रयो एतदेवाऽऽह-(अकसाई इत्यादि) (ओहियनाणे आभिनिबोहि-यनाणे भङ्गाः, मिथ्यात्वं प्रतिपन्नाः बहवः, सम्यक्त्वभ्रंशेतत्प्रति-पद्यमानाश्चै- सुयनाणे जीवाइओ तिथभंगो त्ति) औधिकज्ञानं मत्यादिभिरविशोषित, काऽऽदयः सम्भवन्तीति कृत्वा। एकेन्द्रियपदेषु पुनः सप्रदेशाश्वाप्रदेशा- तत्र मतिश्रुतज्ञानयोश्च बहुत्वदण्डके।जीवाऽऽदिपदेषु यो भङ्गाः पूर्वोक्ता २चेत्येक एव, तेष्ववस्थितानामुत्पद्यमानानां च बहूनामेव भावादिति। भवन्ति, तत्राधिकज्ञानिमतिश्रुतज्ञानिनां सदाऽवस्थितत्वेन सप्रदेशानां इह च सिद्धा न वाच्याः, तेषां मिथ्यात्वाभावादिति। सम्यमिथ्यावृधि- भावात सप्रदेदेशा इत्येकः, तथा मिथ्याज्ञानान्मत्यादिज्ञानमात्र, बहुत्वदण्डके-(सम्मामिच्छट्टिीहिं छभंगा) अयमर्थः-सम्यग्मिथ्या- मत्यज्ञानान्मतिज्ञानं, श्रुताज्ञानाच श्रुतज्ञानं प्रतिपद्यमानानामेकादृष्टित्वं प्रतिपन्नकाः प्रतिपद्यमानाश्च एकादयोऽपि लभ्यन्त इत्यतस्तेषु 5ऽदीना लाभात्सप्रदेशाश्वाप्रदेशश्च,तथा सप्रदेशाश्चाप्रदेशाश्चेति षड् भङ्गा भवन्तीति / इह च एकेन्द्रियविकलेन्द्रियसिद्धपदानि न / द्वावित्येवं त्रयमिति। (विगलिदिएहिं छभत्ति) द्वित्रिचतुरिन्द्रियेषु