________________ पमाण 466 - अभिधानराजेन्द्रः - भाग 5 पमाण सम्भाव्यते / अथ व्यापारस्य व्यापारस्वरूपत्वान्नापरव्यापारापेक्षः; संबन्धिनस्तु, अनैकान्तिकत्वादिति नाऽन्यथाऽनुपपद्यमानत्वनिश्चयः / कारकाणां त्वव्यापाररूपत्वात्तदपेक्षा का पुनरियं व्यापारस्य व्यापार- | किं च-अर्थापत्त्युत्थापकस्यार्थानुभूयमानतालक्षणस्यार्थधर्मस्य य एव स्वभावता? यदि फलजनकत्वं; तद्विहितप्रतिक्रियम्। अथ कारकाऽऽ- स्वप्रकल्प्यार्थाभावेऽवश्यन्तयाऽनुपपद्यमानत्वनिश्चयः, स एव श्रितत्वम् / तदपि भिन्नस्य, तज्जन्यत्त्वं विहाय, न संभवतीत्युक्तम्। अथ स्वप्रकल्प्यार्थसद्भाव एवोपपद्यमानत्वनिश्चय इत्यर्थापत्त्युत्थापकस्याकारकपरतन्त्रत्वम्। तदपि न। अनुत्पन्नस्याऽसत्त्वात्। नाऽप्युत्पन्नस्य। र्थस्य, स्वसाध्यानुमापकस्य च लिङ्गस्य, न कश्चिद्विशेष इत्यनुमानअन्यानपेक्षत्वात्। तथाऽपि तत्परतन्त्रत्वे, कारकाणामपि व्यापारपर- निरासेऽर्थापत्तेरपि निरासः कृत एवेति नार्थापत्तेरपि ज्ञातृव्यापारलक्षणतन्त्रता स्यात् / अथैवं पर्यनुयोगः सर्वभावप्रतिनियतस्वभावव्यावर्तक प्रमाणनिश्चायकत्वम् / येऽपि संवित्त्याख्यं फलं ज्ञातृव्यापारसद्भावे इत्ययुक्तः। तथाहि-एवमपि पर्यनुयोगः सम्भवति: वहेर्दाहकस्वभावत्वे सामान्यतो दृष्ट लिङ्गमाहुः। तन्मतमप्यसम्यक्ा यतः संवेदनाऽऽख्यस्य आकाशस्याऽपि स स्यात्; इतरथा वह्वेरपिसनस्यादिति। स्यादेतद्यदि लिङ्गस्य किमर्थप्रतिभासस्वभावत्वम्, उततद्विपरीतत्वमिति कल्पनाप्रत्यक्षसिद्धो व्यापारस्वभावो भवेत्। स च न तथेति प्रतिपादितम् / तत द्वयम् ? तत्राऽर्थप्रतिभासस्वभावत्वेऽपि किमपरेण ज्ञातृव्यापारण एवोक्तम्- "स्वभावेऽध्यक्षतः सिद्धे, यदि पर्यनुयुज्यते / तत्रोत्तरमिद कथितेन, इति वक्तव्यम् / तदुत्पत्तिस्तेन विना न सम्भवतीति चेन्न / युक्तं, न दृष्टेऽनुपपन्नता॥१॥" तन्न तत्र व्यापारो नाम कश्चिद् यथाऽभ्युप- इन्द्रियाऽऽदेस्तदुत्पादकस्य सद्भावाद्ययं तत्परिकल्पनम्। क्रियामन्तरेण गतः परैः / अथानुमानग्राह्यत्वे स्यादयं दोषः; अत एवार्थापत्तिसमधि- कारककलापात्फलाऽनिष्पत्तेः तत्कल्पनेति चेत् / नन्विन्द्रियाऽऽदिगम्यता तस्याऽभ्युपगता / ननु दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत सामग्यस्य व व्यापार इति वक्तव्यम् ? क्रियोत्पत्ताविति चेत् / साऽपि इत्यदृष्टकल्पनाऽपत्तिः तत्र कः पुनरसौ भावो व्यापारव्यतिरेकेण क्रिया, क्रियान्तरमन्तरेण कथं कारककलापादुपजायते इति पुनरपि नोपपद्यते, यो व्यापार कल्पयति? अर्थ इति चेत् / का पुनरस्य तेन त- देव चोद्यम् / क्रियान्तरकल्पनेऽनवस्था प्राक् प्रतिपादितैव / तविनाऽनुपपद्यमानता ? नोत्पत्तिः; स्वहेतुतस्तस्याः भावात् / किं च- नार्थप्रतिभासस्वभावत्वेऽन्यो व्यापारः कल्पनीयः। निष्प्रयोजनत्वाद्। असावर्थः किमेकज्ञातृव्यापारमन्तरेण नुपपद्यमानस्तं कल्पयति, उत अथ द्वितीया कल्पनाऽभ्युपगम्यते। साऽपि न युक्ता / यतोऽर्थस्य संवेदनं सर्वज्ञातृव्यापारमन्तरेणेति वक्तव्यम् ? तत्र यदि सकलज्ञातृव्यापार- तद्भवत्ज्ञातृव्यापारलिङ्गता समासादयति। सा च तद संवेदनस्वभावस्य मन्तरेणेति पक्षः। तस्न्धानामपि रूपदर्शन स्यात; तद्व्यापारमन्त- कथं सङ्गता? शेषंतु पूर्वमेव निर्णीतमितिनपुनरुच्यते। किंच-अर्थप्रतिरेणार्थाभावात् सर्वज्ञताप्रसङ्गश्च / अथैकज्ञातृव्यापारमन्तरेणानुपपत्तिः भासस्वभावं संवेदनं ज्ञान, ज्ञाता, तद्व्यापारश्च बोधाऽऽत्मकः तर्हि यावदर्थसद्धावस्तावत्तस्यार्थदर्शनमिति सुप्ताऽऽद्यभावः / अथार्थ- नैतत्त्रितयं क्वचिदपि प्रतिभाति। अथघटमहं जानामीति प्रतिपत्तिरस्ति, धर्मोऽर्थप्रकाशतालक्षणो व्यापारमन्तरेणानुपपद्यमानस्तंकल्पयति। ननु न येषा निह्रोतुं शक्या, नाऽप्यस्याः किञ्चिद्भाधकमुपलभ्यतेः; तत्कथं न साऽप्यर्थप्रकाशताऽर्थधर्मो, यद्यर्थ एव; तदाऽर्थपक्षोक्तो दोषः / अथ त्रितयसद्भावः? तथाहि-अहमिति ज्ञातुः प्रतिभासो, जानामीति तद्व्यतिरिक्तः। तदा तस्य स्वरूपं वक्तव्यम्? तस्याऽनुभूयमानता सा संवेदनम्य, घटमिति प्रत्यक्षस्यार्थस्य, व्यापारस्य त्वपरस्य प्रमाणाइति चेत न। पर्यायमात्रमेतत्, नतत्स्वरूपप्रतिपत्तिः, इति स एव प्रश्रः / न्तरतः प्रतिपत्तिरित्यभ्युपगमः / अयुक्तमेतत्। यतः कल्पनोद्-भूतशब्दकिं च-प्रकाशोऽनुभवश्व ज्ञानमेव, तदनवगमे तत्कर्मतायाः सुतरामनवगम मात्रमेत, न पुनरेष वस्तुत्रयप्रतिभासः / अत एवोक्त-माचार्येणइत्यर्थप्रकाशताऽनुभूयमानते स्वरूपेणानवगते, कथं ज्ञातृव्यापार- "एकमेवेदं संविद्रूपं हर्षविषादाऽऽद्यनेकाऽऽकारविवर्त समुत्पश्यामस्तत्र परिकल्पिके ? किं च-अर्थप्रकाशतालक्षणोऽर्थधर्मोऽन्यथाऽनुपपन्न- यथेष्टं संज्ञाः क्रियन्ताम् / किं च-व्यापारनिमित्ते कारकसंबन्धे त्वेनानिश्चितस्तं कल्पयति, अहोस्विनिश्चित इति ? तत्र यद्यानः कल्पः। विकल्पद्वयम्-किं पूर्व व्यापारः, पश्चात् संबन्धः; उत पूर्व संबन्धः, स न युक्तः / अतिप्रसङ्गात् / तथाहि-यद्यनिश्चितोऽपि तथात्वेन स तं पश्चाद्व्यापारः? पूर्वस्मिन् पक्षे न व्यापारार्थः संबन्धः / पूर्वमेव परिकल्पयति, तथा येन विनाऽपि स उपपद्यतेतमपि किं न कल्पयति? व्यापारसद्भावात् / उत्तरस्मिन् पुनर्विकल्पद्वयम्-संबन्धे सति किं विशेषाभावात्। अथाऽनिश्चितोऽपितेन विनाऽनुप-पद्यमानत्येन निश्चितः परस्परसापेक्षाणां। स्वव्यापार-कर्तृत्वम्, उत निरपेक्षाणाम् ? सापेक्षत्वे स तं परिकल्पयति, तर्हि लिङ्गस्याऽपि नियतत्वेनानिश्चितस्याऽपि स्वव्यापारकर्तृत्वानुपपत्तिः / अनेकजन्यत्वात्तस्य। निरपेक्षत्वे किं मीलनेनः स्वसाध्यगमकत्वं स्यात् / तथा चार्थापत्तिरेव परोक्षार्थनिश्चायिका, ततश्च संसर्गावस्थायामपि स्वव्यापारकरणादनवरत-फलसिद्धिः। न चैतत् नाऽनुमानमिति षट्प्रमाणवादाभ्युपगमो विशीर्येत। अथान्यथाऽनुपपद्य- दृष्टमिष्ट वा / तन्न युक्तं व्यापारस्याप्रतीयमानस्य कल्पनम् / कोऽह्यन्यथा मानत्वेन निश्चितः स धर्मस्तं परिकल्पयति, तदा वक्तव्यम्-क्व तस्याऽ- संभवति फलेऽप्रतीयमानकल्पनेनाऽऽत्मानमायासयति ? अन्यथा न्यथाऽनुपपन्नत्वनिश्चयः? यदि दृष्टान्तधर्मिणि, तदा लिङ्गस्याऽपि तत्र संभवश्च, इन्द्रियाऽऽदिषु सत्सु फलस्य प्रागेव दर्शितः / इन्द्रियाऽ5नियतत्वनिश्चयोऽस्तीत्यनुमानमेवार्थापत्तिः स्यात् / एवं चार्थाप- देस्तवाभ्युपगमनीयत्वात् / इतोऽपि सेवेदनाऽऽख्यं फलमपरोक्ष त्तिरनुमानेऽन्तर्भूतेति पुनरपि प्रमाणषट्काभ्युपगमो विशीर्येत / अथ व्यापाराऽनुमापकमयुक्तम् / स्वदर्शनव्याघातप्रसक्तेः / तथाहि भवता साध्यधर्मिणि, तन्निश्चय इत्यनुमानात्पृथगर्थापत्तिः / तदाऽत्रापि शून्यवादपरतःप्रामाण्यप्रसक्तिभयात् स्मृतिप्रमोषोऽभ्युपगतः / वक्तव्यम्-कुतः प्रमाणात्तस्यतन्निश्चयः ? यदि विपक्षेऽनुपलाभात्। तत्र विपरीतख्यातौ, तयोरवश्यंभावित्वात्। तथाहि-तस्यामन्यदेशकालोऽर्ययुक्तम् / सर्वसंबन्धितोऽनुपलम्भस्यासिद्धत्वप्रतिपादनात; आत्म- | स्तद्देशकालयोरसन् प्रतिभातिानचतद्देशऽऽद्यसत्त्वस्थाव्यन्तासत्त्वस्य चा