________________ पमाण 465 - अभिधानराजेन्द्रः - भाग 5 पमाण यत्वस्य चासम्भवात्, अनिराकृतैर्दोषैर्जन्यमानत्वं हेतुःप्रेरणाप्रभवस्य भवति। अपि च-तादात्म्यतदुत्पत्तिलक्षणसंबन्धाभावेऽपि नियमलक्षणचेतसःसिद्धः / दोषजन्यत्वाप्रामाण्ययोरविनाभावस्याऽपि मिथ्याज्ञाने- संबन्धप्रसादात्, कृत्तिकोदयचन्द्रोद्गमनाद्यतनसवित्रुगमगृहीताण्डऽन्यत्र निश्चितत्वात, तद्विरुद्धत्वानक्रान्तिकत्वयोरप्यभाव इति भवत्यतो पिपीलिकोत्सर्पणैकामफलोपलभ्यमानमधुररसस्वरूपाणां हेतूनां, हेतोः प्रेरणाप्रभवे ज्ञाने प्रामाण्याभावसिद्धिः / कि च-प्रामाण्ये सिद्धे यथाक्रमं भाविशकटोदयसमानसमयसमुद्रवृद्धिश्वस्तनभानूदयभाविसति, किं, तत् प्रामाण्यं स्वतः परतो वेति चिन्ता युक्तिमती। भवदभ्यु- वृष्टितत्समानकालसिन्दूरारुणरूपस्वभावेषु साध्येषु, गमकत्वं सुप्रसिपगमेन तु तदेव न संभवति। तथाहि-ज्ञातृव्यापारः प्रमाणं भवताऽभ्यु- द्धम् / संयोगाऽऽदिलक्षणस्तु संबन्धो भवतैव साध्यप्रतिपादनाङ्ग त्वेन पगम्यते; न चाऽसौ युक्तः। तद्ग्राहकप्रमाणाभावात् / तथाहि-प्रत्यक्ष निरस्त इति तं प्रति न प्रयस्ते। वा तद्ग्राहकम, अनुमानम्, अन्यद्वा प्रमाणान्तरम् ? तत्र यदि प्रत्यक्ष "एवं परोक्तसंबन्ध-प्रत्याख्याने कृते सति। तद्ग्राहकमभ्युपगम्येत, तदाऽत्रापि वक्तव्यम्-स्वसंवेदनं, बाह्येन्द्रियजं, नियमो नाम संबन्धः, स्वमतेनोच्यतेऽधुना / / 1 / / मनःप्रभवं वा? न तावत्स्वसंवेदनं तद्ग्राहकम् / भवता तद्ग्राह्य- कार्यकारणभावाऽऽदि-संबन्धानां द्वयी गतिः। त्वानभ्युपगमात्तस्य / नाऽपि बाह्येन्द्रियजम् / इन्द्रियाणां स्वसंब- नियमानियमाभ्यां स्या-दनियमादतगता / / 2 / / वेऽर्थे ज्ञानजनकत्वाभ्युपगमात्। न च ज्ञातृव्यापारेण सह तेषां संबन्धः। सर्वेऽप्यनियमा ह्येते, नानुमोत्पत्तिकारणम्। प्रतिनियतरूपाऽऽदिविषयत्वात्। नापि मनोजन्यं प्रत्यक्ष ज्ञातृव्यापार- नियमाल्केवलादेव, न किञ्चिन्नानुमीयते / / 3 / / '' इत्यादि। लक्षणप्रमाणग्राहकम्। तथाप्रतीत्यभावात्, अनभ्युपगमाच्च / अथानुमान स च संबन्धः किमन्वयनिश्वयद्वारेण प्रतीयते, उतध्यतिरेकनिश्चयतद्ग्राहकमभ्युपगम्यते। तदप्ययुक्तम् / यतोऽनुमानमपि ज्ञातसंबन्ध- द्वारेणेति विकल्पद्वयम् ? तत्र यदि प्रथमो विकल्पोऽभ्युपगम्यते; तत्रापि स्यैकदेशदर्शनादसन्निकृष्टऽर्थे बुद्धिरित्येवं लक्षणमभ्युपगम्यते। संबन्ध- वक्तव्यम् किं प्रत्यक्षेणान्वयनिश्चयः, उतानुमानेनेति ? न तावत्प्रत्यश्वान्यसंबन्धव्युदासेन नियमलक्षणोऽभ्युपगम्यते। यत उक्तम्-संबन्धो क्षेणान्वयनिश्चयः। अन्वयस्य हि रूपंतगावे एव भावः। न च ज्ञातृव्यापारहि न तादाम्यलक्षणो गम्यगमकभावनिबन्धनम्।" ययोर्हि तादात्म्यं, स्य प्रमाणत्वेनाभ्युपगतस्य प्रत्यक्षेण सद्भावः शक्यते ग्रहीतुम् / तद्ग्राहनतयोः गम्यगमकभावः तस्य भेदनिबन्धनत्वात्। अभेदेवा, साधनप्रति- कत्वेन प्रत्यक्षस्य पूर्वमेव निषिद्ध त्वात्, त्वयाऽनभ्युपगमाघ / नाऽपि पत्तिकाल एव साध्यस्याऽपि प्रतिपन्नत्वात् कथं गम्यगमकभावः ? ज्ञातृव्यापारसद्भवि एवार्थप्रकाशनलक्षणस्य हेतोः सद्भायः प्रत्यक्षेण ज्ञातुं अप्रतिपत्तौ वा, यस्मिन् प्रतीयमाने यन्न प्रतीयते तत्ततो भिन्नं, यथा घटे शक्यः / तस्याऽपीन्द्रियव्यापारजेन प्रत्यक्षेण प्रतिपत्तुमशक्तेः। तदशप्रतीयमोनऽप्रतीयमानः पटः। न प्रतीयते चेन्साधनप्रतीतिकाले साध्यं, क्तिश्च, अक्षाणां तेन सह संबन्धाभावात्। नाऽपि स्व संवेदनलक्षणेन तदा तत्ततो भिन्नमिति कथं तयोस्तादात्म्यम् ? किं च-यदि तादात्म्या- प्रत्यक्षेण पूर्वोक्तस्य हेतोः सद्भावः शक्योनिश्चेतुम्। भवदभिप्रायेण तत्र दम्यगमकभावोऽभ्युपगम्यते, तदा तादात्म्याविशेषाद्यथा प्रयत्नानन्तरी- तस्याव्यापारात्। तन्न प्रत्यक्षेण साध्यसद्भावे एव हेतुसद्भावलक्षणोऽन्वयो यकत्वमनित्यत्वस्यगमकम्, तथाऽनित्यत्वमपि प्रयत्नानन्तरीयक- निश्चेतुं शक्यः। नाप्यनुमानेन तनिश्चयः / अनुमानस्य निश्चिता न्ययत्वस्य गमकं स्यात्। अथ प्रयत्नानन्तरीयकत्वमेव अनित्यत्वनियतत्वेन हेतुप्रभवत्वाभ्युपगमात्। नचतस्याऽन्वयः प्रत्यक्षसमधिगम्यः। पूर्वोक्तनिश्चित, नाऽनित्यत्वं तन्नियतत्वेन; निश्चयापेक्षश्च गम्यगकभाव इति, दोषप्रसङ्गात्। अनुमानात्तन्निश्चयेऽनवस्थेतरेतराऽऽश्रयदोषावनुपज्येते तर्हि "यस्मिन्निश्चीयमाने यन्न निश्चीयते।" इत्यादि पूर्वोक्तमेव दूषण इति प्रागेव प्रतिपादितम् न च प्रत्यक्षानुमानव्यतिरिक्त प्रमाणान्तरं पुनरापतति / अपि च प्रयत्नानन्तरीयकत्वमेव अनित्यत्वनियतत्वेन सम्भवति। तन्न अन्वयनिश्चयद्वारेण ज्ञातृव्यापारे साध्ये पूर्वोक्तस्य हेतोनिनिश्चितमिति वदता स एवास्मदभ्युपगतो नियमलक्षणः संबन्धोऽभ्युपगतो यमलक्षणः संबन्धो निश्चेतुं शक्यः। नाऽपि व्यतिरेकनिश्चय द्वारेण / यतो भवति / नाऽपि तदुत्पत्तिलक्षणः संबन्धो गम्यगमकभावनिबन्धनम्। व्यतिरेकः साध्याभावे हेतोरभाव एवेत्येवं स्वरूपः / न च प्रकृतस्य साध्यतथाऽभ्युपगमे वक्तृत्वाऽऽदेरप्यसर्वज्ञत्वं प्रति गमकत्वं स्यात् / अथ स्याभावः प्रत्यक्षेण समधिगम्यः / तस्याऽमावविषयत्वविरोधादनसर्वज्ञत्वे, वक्तृत्वाऽऽदेवधिकप्रमाणाभावात्सर्वज्ञत्वादिभ्यो वक्तृत्वा- भ्युपगमात्, अभाव प्रमाणवैयर्थ्यप्रसङ्गाच्च। नाऽप्यनुमानाऽऽदिसद्भावऽऽदेव्यावृत्तिः संदिग्धेति संदिगधविपक्षव्यावृत्तिकत्वान्नायं गमकः; तर्हि ग्राहक प्रमाणनिश्चयः / अत एव दोषात्। अथादर्शननिश्चेय इति पक्षः। धूमस्याप्यनग्नौ बाधकप्रमाणाभावात्ततो घ्यावृत्तिः संदिग्धेति संदिग्ध- सोऽपि न युक्तः / यतोऽदर्शनं किमनुपलम्भरूपम्, आहोस्विदभावविपक्षव्यावृत्तिकत्वादग्निं प्रति गमकत्वं न स्यात् / अथ ''कार्य धूमो प्रमाणस्वरूपमिति वक्तव्यम् ? तत्र यद्याद्यः पक्ष सन युक्तः यतोऽत्राहुतभुजः, कार्यधर्मानुवृत्तितः / स तदभावेऽपि भवन, कार्यमेव न ऽपि वक्तव्यम् / अनुपलम्भः किं दृश्यानुपलम्भोऽभिप्रेतः, आहोस्विस्यात् / " इत्यनग्नौ धूमस्य सद्भावबाधकं प्रमाणं विद्यत इति नाऽसौ ददृश्यानुपलम्भ इति ? तत्र यद्य दृश्यानुपलम्भः प्रकृतसाध्याभावसंदिग्धविपक्षव्यावृत्तिकः; तर्खेतत् प्रकृतेऽपि वक्तृत्वाऽऽदौ समानमिति निश्चायकोऽभिप्रेतः / तदाऽत्राऽपि कल्पनाद्वयम् किं स्वसंबन्ध्यनुतस्याऽप्यसर्वज्ञत्वं प्रति गमकत्वं स्यात्। किं च-कार्यत्वे सत्यपि वक्तृ- पलम्भस्तन्निश्चायकः, उत सर्व संबन्धी? यद्यात्मसंबन्धी त्वाऽऽदेः, संदिग्धविपक्षव्यावृत्तिकत्वेनासर्वज्ञत्व प्रत्यनियतत्वात् तन्निश्चायकः। स न युक्तः / परचेतोवृत्तिविशेषैस्तस्याऽनैकान्तियद्यगमकत्वं, तर्हि स एवास्मदभ्युपगतो नियमलक्षणः संबन्धोऽभ्युपगतो | कत्वात् अथ सर्वसंबन्धी अनुपलम्भस्तन्निश्चायक इत्यभ्युपगमः। अ