SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ पमज्जण 442 - अभिधानराजेन्द्रः - भाग 5 पमत्तसंजयगुणट्ठाण म, ध०३ अधि० / रजोहरणाऽऽदिव्यापाररूपे, प्रश्र० 1 संव० द्वार। / पमज्जेमाण त्रि० (प्रमार्जयत) प्रमार्जन कारयति, स्था०७ ठा०। प्रमार्जनविधिः-वसतिं प्रमार्जयेत् / यदुक्तं पञ्चवस्तुके पमत्त पु० (प्रमत्त) प्रमाद्यन्ति स्म मोहनीयाऽऽदिकर्मोदयप्रभावतः "पडिलेहिऊण वसहि, गोसम्मि पमजणा उ वसहीए। संज्वलनकषायनिद्राऽऽद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदन्ति स्मेति अवरण्हे पुण पढम, पमजणा पच्छ पडिलेहा // 1 // " प्रमत्ताः, कर्तरि क्तप्रत्ययः / नं० / पञ्चानां प्रमादानामन्यतरेण प्रमादेन यतिदिनचर्यायामपि युक्तेषु, व्य०३ उ०। आचा०ा विषयमूञ्छितेषु, आचा०१ श्रु०१ अ० "सिजा पमज्जिअव्वा, पभायसमयम्मि सव्वओ पच्छा। 5 उ०। ('पारचिय' शब्दे व्याख्यास्यामि) विकथाऽऽदिप्रमादसहिते, पुत्तीतणुपडिलेहा, समणतरमेव मज्झण्हे / / 1 / / " द्वा० 16 द्वा०। आचा० / सूत्र० / स्था०। ज्ञा० / मद्याऽऽदिप्रमादवति, इत्थं च जीवसंसक्तिरहितायामपि वसतौ ऋतुबद्धे वारद्वयं, वर्षासुच आचा०१ श्रु० 3 अ० 4 उ० / विषयाऽऽदिभिः प्रमादै हिधर्माद वारत्रयं, जीवसंसक्तौ च बहुशोऽपि वसतिप्रमार्जयेदित्यवसेयम्, तथापि व्यवस्थिते, आचा०१ श्रु०५ अ०२ उ०। प्रमदंन प्रमत्तं प्रमादः, सच बहुजीवोपमर्दै त्यजेदपि तदुक्तं दिनचर्यायाम्-"दुन्नि पडिलेहणाओ, मदिराविषयकषायनिद्राविकथानामन्यतमे सर्वथा प्रमत्तमस्यास्तीति उउम्भि वासासु तइअ मज्झण्हे / वसहिं बहुसो पमज्जइ. अइसंघट्टे त प्रमत्तः। प्रमादवति, कर्म०२ कर्म०। (अन्न) हिं गच्छे॥१॥" वसतिप्रमार्जनं च यतनानिमित्त, सा चान्धकारे पमत्तभाव पुं० (प्रमत्तभाव) प्रकर्षण मत्तभावः / उन्मत्तभावे, तं०। न स्यादित्युपधिप्रतिलेखनाऽनन्तरमेव प्रातस्तच्छ्यः / तदुक्तं तत्रैव - पमत्तसंजय पुं० (प्रमत्तसंयत) संयच्छति स्म सम्यगुपरमति स्म संयतः। "को हेऊ ? जिणआणा, एसा जयणा निमित्तमहवा वि। रविकर- ___ "गत्यर्थाकर्म" ||5/1 / 11 / / (हैम०) इति क्तः / प्रमाद्यन्ति स्म हांधयारे, वसहीइ पभजणं सेअं॥१॥" इति। तचाव्याक्षिप्तेनोपयुक्तेन संयमयोगेषु सीदन्ति स्म, प्राग्वत् कर्तरि क्तः प्रमत्तः / यद्वा-प्रमदनं च गीतार्थेन विधेयं, न तु विपरीतेन, अविध्यादिदोषात् / यदुक्तं प्रमादः, स च मदिराविषयकषायनिद्राविकथाना-मन्यतमः। सर्वथा पञ्चवस्तुके-'वसही पमजिअव्वा विक्खेवविवज्जिएणगीएण। उवउत्तेण प्रमत्तमस्यास्तीति प्रमत्तः प्रमादवान् "अभ्राऽऽदिभ्यः" / 7 / 2 / 46 / / विवक्खे, णायव्यो होइ अविही उ॥१॥" इति। तेनापि सदा पक्ष्मलेन (हेम०) इत्यप्रत्ययः। प्रमत्तश्चासौ संयतश्वप्रमत्तसंयतः। कर्म०२ कर्म०। मृदुना प्रमाणोपेतेनाविद्धदण्डकेन च दण्डकप्रमार्जनेन प्रमार्जनीया पं० सं०।दर्श० किश्चित्प्रमादवति सर्वविरते, स०१४ सम०। षष्ठगुणवसतिः, न तु कचवरशोधनाऽऽदिना / यतस्तत्रैव-"सइ पम्हलेण स्थानवर्तिनि, पञ्चा० 16 विव० / मिउणा, चोप्पडमाइरहिएण जुत्तेणं / आविद्धदंछोणं दंडगपुच्छेण णऽण्णेणं पमत्तसंजयस्स णं भंते ! पमत्तसंजमे वट्टमाणस्स सव्वा विय // 1 // ' इति / यतना च वसतिं प्रमार्ण्य पिण्डीभूतरेणपुञ्जमुद्धरेत् तत्र णं पमत्तद्धा कालओ केव चिरं होइ ? मंडिया ! एगं जीवं पडुन चैवं विधिर्यतिदिनचर्यायाम जहण्णेणं एवं समयं, उक्कोसेणं देसूणा पुव्वकोडी, णाणाजीवे "अह उग्गयम्मि सूरे, वसहिं सुपमजिऊण जयणाए। पडुच्च सव्वद्धा। ऊद्धरिअ रेणुवुजं छायाए विक्खिरेऊणं / / 1 / / (पमत्तेत्यादि) (सव्वा वि य णं पमत्तद्ध त्ति) सर्वाऽपि च सर्वकासंगहिअछप्पयाओ, पआण कीडाण लहइ तो संखं। लसम्भवाऽऽपि च प्रमत्ताद्धा प्रमत्तगुणस्थानककालः कालतः प्रमत्ताद्धा पुव्वं च लेइ भूई, वोसिरिआ नवं च गिण्हति // 2 // समूहलक्षण कालमाश्रित्य कियचिरं कियन्तं कालं यावद्भवतीति प्रश्नः। जो तं पुजं छंडइ. इरिआवहिआ हवेइ निअमेण। ननु कालत इति न वाच्यम्, कियच्चिरमित्य-नेनैव गतार्थत्वात, नैवं संसत्तगवसहीएतह हवइपमज्जमाणस्स॥३॥" क्षेत्रत इत्यस्य व्यवच्छेदार्थत्वात्। भवति हि क्षेत्रतः कियच्चिरमित्यपि अत्रच आभिग्रहिकोऽनाभिग्रहिको वा साधुर्दण्डान् प्रमार्जयेत्, ततस्त- प्रश्री यथावधिज्ञान क्षेत्रतः कियच्चिरं भवति, त्रयस्त्रिंशत्सागरोपमाणि, दुपरितनभूमिं च / यतः- "आभिग्गहिओ अणभिगहिओ व दंडे पमजए कालतस्तु सातिरेका षट्षष्टिरिति। (एक समयं ति) कथम् ? उच्यतेसाहू / पडिलेहिजइ कमसो, दंडो कुड्डोवरि भूमि // 1 // " प्रतिलेखन प्रमत्तसंयमप्रति-पत्तिसमयसमनन्तरमेव मरणात् / (देसूणा पुव्वकोडि चक्षुषा निरीक्षणं, प्रमार्जन चरजोहरणाऽदिभिरिति विवेकः / यतस्तत्रैव- त्ति) किल प्रत्येकमन्तर्मुहूर्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थानके, ते च "चक्खूहि णिरिक्खिजइज किर पडिलेहणा भवे एसा। रयहरणमाइएहिं, पर्यायण जायमाने देशोनपूर्वकोटिं यावत् उत्कर्षण भवतः। संयमवतो हि पमजणं विंतिगीअत्था // 1 // " ध०३ अधि०। पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति पमजणया स्त्री० (प्रमार्जनका) मूलत एव रजोहरणाऽऽदिना स्पर्शनायाम, चाप्रमत्तान्तर्मुहूर्तापेक्षया प्रमत्तान्तर्मुहूर्तानि कल्प्यन्ते। एवं चान्तर्मुहूर्तध०३ अधि०। प्रमाणानां प्रमत्ताद्वानां सर्वासां मीलनेन देशोना पूर्वकोटी कालमानं पमज्जणिया स्त्री० (प्रमार्जनिका) शलाकाऽऽदीना दवरके, ज्ञा० 1 श्रु० भवति। अन्थे त्याहुः-अष्टवर्षोनां पूर्वकोटीं यावदुत्कर्षतः प्रमत्तसंयतता 7 अ०। स्यादिति / भ० 3 श०३ उ०। पमज्जणी स्त्री० (प्रमार्जनी) वसतेर्दण्डकपुञ्छने, पं०३० 3 द्वारा वसतेः | पमत्तसंजयगुणट्ठाण न० (प्रमत्तसं यतगुणस्थान) प्रमत्तसंयतस्य शुद्धिकरण्याम् , ध० 3 अधि० / आचा० / गुणस्थानम् / षष्ठे गुणस्थान के , कर्म० विशुद्ध्यविशुद्धि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy