SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ पभासचित्तगर ४४१-अभिधानराजेन्द्रः - भाग 5 पमजण चिमलेण तओ भणिय, निप्फन्नो देव ! मह भागो।।११।। पभासिय त्रि० (प्रभाषित) प्रकर्षण भाषिते, "वइजोगेण पभासियमणेगमेरुत्व तय भाग, सुवन्नरूइर विचित्तभूभाग। जोगणधराण साहूणं।" (16) प्रकर्षण भाषितः प्रभाषितः / गणधराणाम् / पिच्छितु निवो तुट्टो, महापसायं कुणइ तस्स // 12 // सूत्र०१श्रु०१ अ०१उ०। पुढो भणइ पहासो, चित्ताऽऽरंभ पि देव ! न करेमि। पभासेमाण त्रि० (प्रभासयत्) सूक्ष्मवरस्तूपदर्शनतः (स्था०८ ठा०) ज अज्ज वि मे विहियं, भूमीए चेव परिकम् / / 13 / / शोभयति, भ०२श०५ उ०। जी०। औ०। त भूकम्म नणु के-रिसं ति भूवेण अवणिया जवणी / पभिइ अव्य० (प्रभृति) आदौ, स्था० 6 ठा०। औ०। चं०प्र० / उत्त०। ताव सविसेसरम्म, सुचित्तकम्म तहिं दिट्ट।।१४।। अनु०। तो भणिओ सो रन्ना, रे! किं अम्हे वि विप्पयारेसि। पभीय त्रि० (प्रभीत) प्रकर्षण त्रस्ते, उत्त०५ अ०। अन्नो विन वंचिज्जइ, किं पुण सामि त्ति सो आह / / 15 / / पभु त्रि० (प्रभु) समर्थे, स्था० 4 ठा० 4 उ०। भ०। प्रभविष्णौ, भ०१५ पडिबिंबसंकमा दे-व! एस इय भणिय तेण परियच्छी। श० / वश्येन्द्रिये, सूत्र०१श्रु०११ अ०। शक्ले,भ०१श०१ उ०। दिन्ना तओ निवेण, सा दिट्टा केवला भूमी।।१६।। सूत्र० / स्वामिनि, आ० म०१ अ० / उपाश्रयस्वामिनि, बृ०२ उ० / अह विम्हिएण रन्ना, पुट्ट कीरइ किमेरिसा भूमी? स्वगृहमात्रनायके, प्रव०६७ द्वार ! गृहपतौ, नि०चू०२ उ०। राजनि, तो भागइ देव ! एरिस-महीऍ चित्तं हवइ सुथिरं।।१७।। 'पभूराया, अणुप्पभू जुवराया।" नि००२ उ०। 'पभु त्ति वा जोग्गो वन्नाण फुरइ कंती, अहियं सोहं धरंति रूवाई। त्ति वा एगट्टा।" नि०चू०२० उ०। पिच्छताण जणाणं, भावुल्लासो मिस होइ।१८।। पभुत्त न० (प्रभुत्व) सामर्थ्य बृ०१ उ०३ प्रक०। तं सुणिउं तस्स विवे- गराइणाऽऽइणा पहिढण। पभूतदंसि(ण) त्रि० (प्रभूतदर्शिन) प्रभूतं प्रमादविपाकाऽऽदिनिउणो कओ पसाओ, सपसाय पभणियं च इमं / / 16 / / कमतीतानागतवर्तमानं वा कर्मविपाकं द्रष्टुं शीलमस्येति प्रभूतदर्शी। एमेवं इम चिट्टउ, चित्तसहा मे चलतचित्तजुया / साम्प्रतेक्षिततया न यत्किञ्चनकारिणि आ०चा०१ श्रु०५ अ०४ उ० / होउ अपुव्वपसिद्धि, त्ति एस पुण उवणओ इत्थ / / 20 / / पभूतपरिण्णाण त्रि० (प्रभूतपरिज्ञान) प्रभूतं स्वत्वरक्षणोपाय-परिज्ञानं साएयं संसारा, राया सूरी सहा य मणुयगई। संसारमोक्षकारणपरिज्ञानं वा यस्य स प्रभूतपरिज्ञानः। यथाऽवस्थितचित्तयरो भवियजिओ, चित्तसहाभूसमो अप्पा / / 21 / / संसारस्वरूपदर्शिनि, आचा०१ श्रु०५ अ०४ उ०। भूपरिकम्मसु गुणा, चित्तं धम्मो वयाइँ रुवाइँ। पभूतसंभार पुं० (प्रभूतसंभार) प्रभूतवस्तुसामग्याम्, “पभूत-संभारवन्नसमा इह नियमा जियविरियं भावउल्लासो।।२२।। सभिता पोसमाससतभिसयजोगट्टनिता।" जी०३ प्रति० 4 अधि०। एवं प्रभासाभिधचित्रकृद्धद् . पभूय त्रि० (प्रभूत) अतिप्रचुरे, आ०म०१अ०। रा० प्रचुरे० ज्ञा०१ श्रु० कार्याऽऽत्मभूमिर्विवुधैर्विशुद्धा / 1 अ० उत्त। स्था०1 बहुशब्दार्थे स्था० 4 ठा०२ उ०। अनेकशब्दार्थ येनोज्ज्वला धर्मविचित्रचित्रां, अनु०॥ शोभामनन्यप्रतिमां दधीत // 23 // " पभूयग्ग न० (प्रभूताग्र) कस्यचिदपेक्षया प्रभूते, यथा-"जी वा पोग्गलइति प्रभासकथा (31 गाथा) ध०२० 1 अधि०। समया, दव्वा य पज्जवा चेव।" आचा०२श्रु०१ चू०१ अ०१ उ०। पभासण न० (प्रभासन) प्रकर्षण द्योतने, स्था०२ ठा०२ उ०। प्रभासनं पभूयतरय न० (प्रभूततरक) बहुतरके, आ०म० 1 अ०। च चन्द्राणामेव / 'चंदा य पभासिंसु।" चन्द्रासणा सौम्यदीप्तिकत्वात् / पभूयरयण त्रि० (प्रभूतरत्न) प्रभूतानि रत्नानि मरकताऽऽदीनि प्रवरगवस्तुप्रभासनमुक्तमादित्यानां तु खररश्मित्वात्। स्था० 4 ठा०२ उ० / जाश्वाऽऽदिरूपाणि वा यस्यासौ प्रभूतरत्नः। उत्त० ४अ०। प्रचुरप्रधानपभासतित्थ न० (प्रभासतीर्थ) स्वनामख्याते भारतवर्षस्य पश्चिमदि- गजाश्वमणिप्रमुखपदार्थधारिणि, उत्त० 4 अ०। तीर्थे, यत्र सिन्धुनदी समुद्रं प्रविशति / तत्र भरतदिग्जययात्रायां तु, पमक्खण न० (प्रम्रक्षण) अभ्यञ्जने, भ०११ 2011 उ०। "उत्तरपच्चच्छिमं दिसिं पभासतित्थाभिमुहे पयातेयाविहोत्था।" जं० पमज्जण न० (प्रमार्जन) प्रतिलेखनं चक्षुषा निरीक्षणम्, प्रमार्जन च 3 वक्ष० 1 आ०चू०। रजोहरणाऽऽदिभिः / ध०३ अधि० पुनः पुनर्जिन नि०चू०३ उ०॥ पभासतित्थकुमार पुं० (प्रभासतीर्थकुमार) प्रभासतीर्थदेवे, आ०चू० / भूमिशुद्धौ, पचा०६ विव० / प्रकर्षेण शोधने, आचा०२ श्रु०१ 1 अ०। चू०१ अ०६ उ० / संमार्जने, नि० चू०२ उ०। पं०व०॥ (आचार्यपभासमाण वि० (प्रभासमान) दीप्यमाने, कल्प०१ अधि०२ क्षण।। पादप्रमा-र्जनम् 'अइसय' शब्दे प्रथमभागे 13 पृष्ठे 30 पृष्ठे च उक्तम्) पभासयंत न० (प्रभासयत्) लोकप्रसिद्धस्याऽऽकाशस्यापि शिखरं (वर्षासु उपाश्रयाः प्रमार्जनीयाः 'पज्जुसवणाकप्प' शब्देऽस्मिन्नेव स्वकान्त्या शोभयन्तमित्यर्थः, कल्प०१ अधि० 3 क्षण। भागे 246 पृष्ठे उक्तम् ) (शरीराङ्गाणां हस्तपादाऽऽदीनामामापभासा स्त्री० (प्रभासा) प्रभासनिबन्धनत्वादेकोनषष्टितम-गौणाहिंसा- | जनप्रमार्जने 'अणायारं' शब्दे प्रथमभागे 314 पृष्ठे, 'अण्णमण्णयाम्, प्रश्न०१ संब० द्वार। किरिया' शब्दे 480 पृष्ठे च उक्ते) मूलत एव रजोहरणाऽदिनाऽस्पर्शनाया
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy