SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ पबालि(ण) 436 - अभिधानराजेन्द्रः - भाग 5 पभावई पबालि(ण) पुं० (प्रबालिन्) प्रबालवैशिष्ट्यशालिनि वृक्षे, स्था० 5 टा० | पभंजण पुं० (प्रभञ्जन) ऋषभदेवस्य शततमे पुत्रे, कल्प० 1 अधि०७ 330 क्षण। मानुषोत्तरपर्वतस्य प्रभञ्जनकूटाधिपतिदेवे, द्वी०। औत्तराहाणा पबाह पुं० (प्रबाध) प्रकृष्टायां पीडायाम, विपा० 1 श्रु०१ अ०। ज्ञा०। / वायुकुमाराणामिन्द्रे, स्था०२ ठा०३ उ०। प्रज्ञा० / भ०। 'पभंजणस्स पबुद्ध त्रि० (प्रबुद्ध) प्रकर्षण यथैव तीर्थकृदाह तथैवावगततत्त्वे, आचा०१ णं वाउकुमारिदस्स वायालीसं भवणावास-सयसहस्सा।'' स० 46 श्रु०५ अ० 5 उ०। सम०। लवणसमुद्रे ईश्वराऽऽख्यमहा-पातालाधिपतिदेवे, स्था० 4 ठा० पबोधण न० (प्रबोधन) विज्ञप्ती, प्रकर्षण बोधने, विशे०। 2 उ०। पबोहण न० (प्रबोधन) पबोधण' शब्दार्थ, विशे०। पभकं त पुं० (प्रभकान्त) विद्युत्कुमारेन्द्रयोहरिकान्तहरिसिंहयोपन्भट्ठत्रि० (प्रभ्रष्ट) प्रकर्षण स्खलिते, सूत्र०१ श्रु०४ अ०१ उ०ा आव०। लोकपाले, स्था० 4 ठा०१ उ०। प्रश्नः। "पिअपडभट्टवगोरडी।" प्रा०४ पाद। पभव पुं० (प्रभव) पराक्रमे, है० / प्रभवनं प्रभवः / प्रसूतौ, उद्गमे, पञ्चा० पब्भार पु० (प्रारभार) ईषदवनतपर्वतभागे, ज्ञा०१ श्रु०१ अ०। ईषदवनते 13 विव० / उत्पत्ती, स्था० 6 ठा० / "पभवो पसू इति एगट्ठा।" पं० गिरिदेशे, भ०५ श०७ उ० / ईषदवनतें वस्तुमात्रे, स्था० 10 ठा० ! भा०५ कल्प। उत्त०। विशे०। सम्भवे, आव०५ अ०। प्रभवन्ति सर्वाणि अनु०। ज्ञा०॥ तं०। भ० / यत्कटमुपरि कुडजागवत् कुब्ज तत्प्राग्भारम्। शास्त्राणि अस्मादिति प्रभवः / प्रथमे उत्पत्तिकारणे, नं० / विशे० / यद्वा-यत्पर्वतस्योपरि हस्तिकुम्भाऽऽकृति कुब्जं विनिर्गततत्प्राग्भारम्। नि०चू० / आर्यजम्बूनाम्नः काश्यपगोत्रस्य प्रभवनामशिष्ये, कल्प०२ नं० / पुगलनिचये, ज्ञा० / समूहे, गिरिगुहायां च / दे०ना०६ वर्ग 66 | अधि०८ क्षण। (स च चौरपतित्वे पूर्वं जम्बूस्वामिना प्रतिबोधित इति गाथा। 'जंबू' शब्दे चतुर्थभागे 1371 पृष्ठे उक्तम्) "सुहम्मं अग्गिवेसाणं, पब्भारगइ स्त्री० (प्राग्भारगति) द्रव्यान्तराऽऽक्रान्तस्य गतिभेदे, यथा जंबूनामं च कासवं / पभवं कच्चायणं वंदे, वच्छ सिजंभवं तहा।।१।।"नं01 नावादेरधोगतिः। स्था०५ ठा०। पभवसिरी पुं० (प्रभवश्री) श्रीवीरजिनात्सप्तपञ्चाशदानन्दविमलगुरोः पब्भारा स्त्री० (प्रारभारा) प्राग्भारमीषदवनतमुच्यते। तदेवंभूतं गात्रं यस्या __ शिष्ये, ग० 3 अधि०। भवति सा प्रारभारा।पुरुषस्य सप्ततिवर्षादूर्ध्वमशीतिवर्षपर्यन्तंदशवर्षाऽऽ- पमा स्त्री० (प्रभा) प्रकाशने, स्वरूपेणावस्थाने, अनु०। कान्तौ, रा०। त्मिकायां दशायाम्, "संकुचियबलिय-चम्मो, संपत्तो अट्टमि दस / औ०।नं। प्रकाशे० स०। दीप्तौ, औ०। स०। प्रज्ञा०। अर्काऽऽभायाम्, नारीणमणभिप्पेओ, जराए परिणामिओ।।१।।" स्था० 10 ठा० / नं०। द्वा०२० द्वा०। (व्याख्यातैषा 'जोगदिट्टि' शब्दे चतुर्थभागे 1636 पृष्ठे) दश०। वणे, अन्त०१ श्रु० 3 वर्ग 8 अ०। आत्मानुभवे, द्वा०२४ द्वा० / पभोअ (देशी) भोगे, देना० 6 वर्ग 10 गाथा। पभागर पुं० (प्रभाकर) श्रीऋषभदेवस्यैकोनसप्ततितमे पुत्रे, कल्प०१ पभ पुं० (प्रभ) हरिकान्तहरिसिंहयोर्भवनपतीन्द्रयोः प्रथमे लोकपाले, __ अधि०७ क्षण। स्था०४ ठा०१ उ०। स्वनामख्याते चित्रकरे, आ०चू०४ अ०। द्वीप- पभाचंदसूरि पुं० (प्रभाचन्द्रसूरि) चान्द्रकुलीये चन्द्रप्रभसूरि-शिष्ये, येन समुद्रविशेषाधिपतौ देवे, द्वी०। प्रभावकचरित्रनामा ग्रन्थो रचितः / स च वैक्रमीये सं० 1334 मिते पभंकर पुं० (प्रभङ्कर) सप्ततितमे महाग्रहे, "दो पभंकारा।" स्था०२ विद्यमान आसीत्। जै० इ०। ठा०३ उ०। चं० प्र०। कल्प०। सू० प्र०। सौधर्मदेवलोकस्थविमानभेदे, / पभाय पु० (प्रभात) उषःकाले, औ०। स्था०। अनु०। स०३ सम० / पञ्चमदेवलोकस्थविमानभेदे, स०८ सम०। दक्षिणयोः पभायतारणा स्त्री० (प्रभाततारका) प्रभातसमयधै ,''पभायतारग त्ति कृष्णराज्योर्मध्ये शुभकरापरपर्याय-लोकान्तिकविमाने, स्था०८ टा०। वा एवमेव धण्णस्य लोयणा।" प्रभातसमये तारका ज्योतिः,ऋक्षमिपभंकरा स्त्री०(प्रभङ्करा) चन्द्रस्य सूर्यस्य चचतुर्थ्यामग्रम-हिष्याम्, भ० त्यर्थः, सा हि स्तोकतेजोमयी भवतीति तयालोचनमुपमितमिति। अणु० 10 श० 5 उ० / जी० / जं० / सू०प्र० / ज्ञा० / स्था०। (अनयोः 3 वर्ग 1 अ०। पूर्वोत्तरभवकथा 'अग्गमहिसी' शब्दे प्रथमभागे 172 पृष्ठे उक्ता) वत्स- पभाव पुं० (प्रभाव) माहात्म्ये, पञ्चा० 4 विव० / ज्ञा० / सामर्थ्य, ध०२ कावतीविजयक्षेत्रयुगलराजधानीयुगले, ''दो पभंकराओ।" स्था०२ अधि०। प्रश्न० / षष्ठ्यां गौणानुज्ञायाम, नं०। ठा० 3 उ०। 'वच्छगावईविजए पभंकरा रायहाणी, पमत्तजला णई।" पभावई स्त्री० (प्रभावती) चेटकमहाराजदुहितरि वीतभयनगरज०४ वक्ष०। राजोदायनभायम्, आ०चू० 4 अ० / आव० / आ० कानि०चू०। पभंकरावई स्त्री० (प्रभङ्करावती) वत्सकावतीविजयराजधान्याम, यत्र ग० भ० / ( 'उदायण' शब्दे द्वितीयभागे 786 पृष्ठे वक्तव्यता) ऋषभस्वामी पूर्वभवे केशवो नाम जातः। प्रभङ्करैव प्रभङ्करावती। आ०चू० पार्श्वनाथभार्यायां कुशस्थलेशप्रसेनजिन्नृपपुत्र्याम्, कल्प० 1 10 // अधि०७ क्षण / मल्लिजिनमातरि कुम्भकराजभार्यायाम, ती०१८ पभंगुर त्रि० (प्रभड्गुर) प्रकृष्टविनशनशीले, आचा० 1 श्रु०८ अ०३ उ०। कल्प। ज्ञा० / स०। ति०। प्रव० / स्था० / बलदेवपुत्रस्य निषधस्थ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy