________________ पद्धार 435 - अभिधानराजेन्द्रः - भाग 5 पबालमंत पद्धार (देशी) दे०ना०६ वर्ग 13 गाथा। पधाविय त्रि० (प्रधावित) इतस्ततः प्रकर्षेण गते, प्रश्न०४ आश्र० द्वार। विगतगती, प्रश्न०३ आश्र० द्वार। पधूविय त्रि० (प्रधूपित) धूपाऽऽदिना धूपिते, आचा० 2 श्रु०१ चू०२ अ०१ उ०। पधोवण न० (प्रधावन) प्रकर्षण हस्ताऽऽदेविने, आचा०२ श्रु०१ चू० 1 अ०६ उ० / शीतोदकाऽऽदिना पुनः पुनर्धावने, नि०चू०१ उ०।। (अङ्गादान धावतीति 'अंगादाण' शब्दे प्रथमभागे 40 पृष्ठे उक्तम्) | (पादानामुच्छोलनाप्रधावनम् 'अणायार' शब्दे प्रथमभागे 314 पृष्ठे उक्तम्) ('अण्णउत्थिय' शब्दे प्रथमभागे 480 पृष्ठे तैर्गृहस्थैश्च पदानां प्रधावनमुक्तम) पन्थ पु० (पथि) "वर्गेऽन्त्यो वा" ||811 / 30 / / इति सूत्रेणानु-स्वारस्य नकारः / मार्ग प्रा० 1 पाद। पन्धव पुं० (बान्धव) स्वार्थे अण। "चूलिकापैशाचिके तृतीयतुर्ययोराधद्वितीयौ" // 4325 / / इति वस्य पकारः। भ्रातरि, प्रा०४ पाद। पन्नय पुं० (पन्नग) सर्प, "उरओ अही भुवंगो, भुवंगमो पन्नओ फणी भुअओ।'' पाइ० ना० 26 गाथा। पन्नयरिउ पुं० (पन्नगरिपु) गरुडे, “विणयसुओ खयराओ, तक्खो पन्नयरिऊ गरुलो।" पाइ० ना०२५ गाथा। पन्नाड धा० (मृद) क्षोदे, "मृदो मलमढ-परिहट्ट-खड्डुचड्ड्-मडु-पन्नाडाः" 11/4/126|| इति सूत्रेण 'पन्नाड' आदेशः / 'पन्नाडइ।' मृदनाति / प्रा०४ पाद। पन्नाडिअय त्रि० (मर्दित) चूर्णिते, ''पन्नाडिअयं परिहट्टि।" पाइ० ना०१७८ गाथा। पपिआमह पुं० (प्रपितामह) ब्रह्मणि, आ०म०१ अ०। पपोत्त पुं० (प्रपौत्र) पुत्रपुत्रे, विशे०। पप्प अव्य० (प्राप्य) आश्रित्येत्यर्थे , भ०१६ श०८ उ०। आसाद्येत्यर्थे / दश० 3 अ०। "पडुच त्ति वा पप्प त्ति वा अहिकिच त्ति वा एगट्ठा / ' आ०चू०१ अ०। पप्पग पुं० (पर्पक) वनस्पतिविशेष, सूत्र०२ श्रु०२ अ०। नवतृणे गृहे, वाच०। पप्पड पुं० (पर्पट) पर्प-अटन् / मुद्गचणकाऽऽदिपिष्टकृते वृत्ता-ऽऽकृती अग्नितापसहकृतभक्ष्यपाके 'पापड'' इति ख्याते पदार्थ, प्रव० 37 द्वार / नि०चू० / प्रज्ञा० / जी० / सौराष्ट्रमृत्तिकायाम, उत्तरदेशभवे सुगन्धद्रव्ये च। स्त्री०। गौ० डीष् / वाच०। जं०२ वक्ष०। पर्पटाऽऽकृतौ शुष्कमृत्खण्डे, 'पप्पडगो णामसरियाए उभयतडेसु पाणिएण जरेल्लिया भूमी, सा तम्मि पाणे ओहट्टमाणे तरिया होउं उण्हेण छिन्ना पप्पडी भवति।" नि०चू० 130 / जा पप्पडिया स्त्री० (पर्पटिका) शष्कुलिकायाम्.'"तिलपप्पडिया।" तिलशष्कुलिका / प्रज्ञा० 1 पाद। पप्पीअ पुं०(देशी) चातके, दे०ना०६ वर्ग 12 गाथा। पप्पुय त्रि० (प्रष्णुत) जलानॆ, "पप्पुयलोयणा ओससियरोम-कूया।" (आ०म०१ अ० / झा० / प्रश्र०।) प्रष्णुतलोचना पुत्रदर्शनप्रवर्तिता नन्दजलेन। भ०६श०३३ उ०। पप्पंदण न० (प्रस्पन्दन) प्रचलने, सूत्र०१ श्रु० 1 अ० 1 उ०। पप्फाडा (देशी) अग्निभेदे. दे०ना०६ वर्ग गाथा। पप्फिडिअन० (देशी) प्रतिफलिते, देना०६ वर्ग 22 गाथा। पप्फु अन० (देशी) दीर्घ , उड्डीयमाने च / दे०ना०६ वर्ग 64 गाथा। पप्फुल्ल त्रि० (प्रफुल्ल) विकसिते, "पफुल्लकेसरोवचिया / " प्रफुल्लविकसितैः केसररिति, केसरोपलक्षितरुपचिता। उपचित-शोभाके, जी० 3 प्रति०४ उ०। पप्फोडण न० (प्रस्फोटन) प्रकर्षेण स्फोटनं प्रस्फोटनम्। झाटने, ध० 3 अधि०। उत्त०। प्रश्र० स्था०।आस्फोटने, सकृदीषद्वा स्फोटनम, अतोऽन्यत्प्रस्फोटनम् / दश०४ अ० / प्रश्र / प्रकर्षण रेणुगुण्डितस्येव वस्त्रस्य धूनने, स्था० 6 ठा०। (आचार्यपाद-प्रस्फोटनम् 'अइसेस' शब्दे प्रथमभागे 12 पृष्ठे उक्तम्) पप्फोडिअ त्रि० (प्रस्फोटित) 'पप्फोडिय' शब्दार्थे "पप्फोडियं च पक्खोडिअं।" पाइ० ना०२४३ गाथा। पप्फोडिय त्रि० (प्रस्फोटित) प्रकर्षेण विदारिते, ध० 2 अधि० / निझाटिते, चूर्णिते, दे०ना०२७ गाथा / आ०म० पप्फोडियमोहजाल पुं० (प्रस्फोटितमोहजाल) प्रकर्षण स्फोटित मोहजाल मिथ्यात्वाऽऽदि येन सः। ध०२ अधि० / संथा। विवेकिनां मोहजालविलयाऽऽपादके श्रुतधर्म, ल०। पप्फोडेमाण त्रि० (प्रस्फोटयत्) प्रस्फोटनं कारयति झाटयति, "पप्फो डेमाणे वा पमज्जेमाणे वा णाइक्कमइ।' स्था०६ ठा० / पबंध पुं० (प्रबन्ध) प्रकृष्टोऽन्यबन्धेभ्यो विलक्षणः पूर्वावस्थापरित्यागेनोत्तरोत्तरावस्थारूपतया परिणामेन यो बन्धः स प्रबन्धः। अनेकक्षणेषु एकद्रव्यताऽऽपादके बन्धे, अने०१ अधिउपाङ्गोक्तप्रपञ्चनपरे ग्रन्थे, नि०१श्रु०३ वर्ग 1 अ०॥ पबंधण न० (प्रबन्धन) प्रबन्धेन करणे "कहाए अपबंधणे।" स०१२ सम०। पबंधवित्ति त्रि० (प्रबन्धवृत्ति) प्रकृष्टोऽन्यबन्धेभ्यो विलक्षणः पूर्वाऽवस्थापरित्यागेनोत्तरोत्तरावस्थारूपतया परिणामेन यो बन्धः स प्रबन्ध इत्युच्यते / तेन वृत्तिर्वर्तनं स्वभावलाभो यः पदार्थानां सर्वक्षणेषु एकद्रव्यानुवृतौ। त्रिकालकोटिस्पर्शिन्यां नित्यतायाम, अने०१ अधि०। पबाल पुं० (प्रबाल) नवाड्कुरे, स्था० 4 ठा० 4 उ० / ईषदुन्मीलितपत्रभवे पल्लवे, प्रबालाः ईषदुन्मीलितपत्रभवाः / जी०३ प्रति०४ अधि०। ज०। विद्रुमे० ज्ञा०१ श्रु०१७ अ०रा०ा प्रश्र० जी०। प्रज्ञा स्था० / भ० रत्नविशेषे, आ०म०१ अ०॥ पबालंकुर पुं० (प्रबालाकुर) रत्नविशेषस्य प्रबालाभिधानस्याङ्कुरे, आ०म०१ अ०। पबालमंत त्रि० (प्रबालवत्) विशिष्टप्रबालकुरोपेते, ज्ञा० 1 श्रु०१ अ०।