________________ पत्थार 433 - अभिधानराजेन्द्रः - भाग 5 पत्थिव धिकस्य लघूभवनानि प्रायेण भणतो गुरुमासस्ततोऽधिक आगतः। सूरिणा भणितः-किं त्वया संसृष्टकल्प आसेवितः ? स प्राऽऽहनाऽऽसेवितः, ततश्चतुर्लघु, इतरो निकाचयति चतुर्गुरु, इत्यादि प्राग्वद्रष्टव्यम् / गतोऽपिरतिकाबादः। अथापुरुषवादमाहतइउ त्ति कधं जाणसि, दिट्ठा णियया सें तेहिं मे वुत्तो। वट्टति ततिओ तुज्झं, पव्वावेतुं मम वि संका ||6|| दीसति य पाडिरूवं, थितचंकमितसरीरभासाहिं। बहुसो पुरिसवयणे, सवित्थराऽऽरोवणं कुज्जा / / 60|| कोऽपि साधुस्तथैव च्छिद्रान्वेषी भिक्षातो निवृत्य रत्नाधिकमुद्दिश्याऽऽचार्य भणति-एष साधुस्तृतीयस्त्रैराशिकः / आचार्यः प्राऽऽह-कथं जानासि ? प्राऽऽह-मयेतस्य निजका दृष्टाः। तैरह-मुक्तः-वर्तत युष्माकं तृतीयः प्रवाजयितुम् / तता ममाऽपि हृदये शङ्का जाता / अपि च-अस्य साधोः प्रतिरूपं नपुंसकाऽनुरूपं स्थितचङ्क्रमितशरीरभाषाऽऽदिभिर्लक्षणैदृश्यते, एवं बहुशः अपुरुषवचने नपुंसकवादे वर्तमानस्य सविस्तरामारोपणां कुर्यात् / तद्यथा- "वचति भणति गाहा'' (84) 'मासो लहुओ गाहा' (85) / स निवृत्य एकाकी प्रतिश्रयं व्रजति लधुमासः, आगतो गुरून भणति एष साधुस्त्रैराशिक एतदीयसज्ञातकैरुक्तः, अतो गुरुमासः। शेष प्राग्वत्। अथदासवादमाहखरउ त्ति कहं जाणसि, देहाऽऽयारा कधेति से हंदी। छिक्कोवण दुभंडो, णीयाऽऽसी दारुणसभावो / / 1 / / कोऽपि साधुस्तथैव रत्नाधिकमुद्दिश्याऽऽचार्य भणति- अयं साधुः खरको दास इति / आचार्य आह-कथं जानासिः ? इतरः प्राऽऽहएतदीयनिजकैर्मम कथितम् / तथा देहाऽऽकाराः कुब्जताऽऽदयः (से) तस्या हन्दीत्युपदर्शने / दासत्वं कथयन्ति / तथा (छिकोवण त्ति) शीघ्रकोपनोऽयम / 'दुभंडो' नाम-असंवृतपरि धानाऽऽदिः, नीचाऽऽसी नीचतरे आसने उपवेशनशीलः, दारुणस्वभाव इति प्रकटार्थः। "अथ देहाऽऽकार त्ति" पदं व्याख्यातिदेहेण वा विरूवो, खुज्जो वडभो य बाहिरप्पादो। फुडमेव से आयारा, कधेति जह एस खरउ त्ति / 12 / स प्राऽऽह-देहेनाप्ययं विरूपः। तद्यथा-कुब्जो, वडभो, बाह्यवादो वा। एवमादयस्तस्याऽऽकाराः स्फुटमेव कथयन्ति यथा खरको दास इति। अथाऽऽचार्य माहकेइ सुरूव दुरूवा, खुज्जा वडभा य बाहिरप्पाया। न हु ते परिभवियव्वा,वयणं च अणारियं वोत्तुं // 63|| इह नामक मोदयवैचिव्यतः केचिन्नीचकुलोत्पन्ना अपि दासाऽऽदयः सुरूपा भवन्ति केचित्तु राजकुलोत्पन्ना अपि दुरूपा कुब्जा बडभा बाह्यपादा अपि भवन्ति / अतो (नहु) नैव ते परिभवितव्याः, अनार्थ च वचनं दासोऽयमित्यादिकं वक्तुं न योग्यः / अत्रापि प्रायश्चित्तप्रस्तार:"वचति भणात्ति गाहा' (84) / "मासो लहुओ' गाहा (85) / गतो दासवादः। अथ द्वितीयवदमाहविइयपयमणाभोगे, सहसा वोत्तूल वा समाउट्टो। जाणंतो वावि पुणो, विविंचणट्ठा वदे जाहिं / / 64 द्वितीयपदे अनाभोगेन सहसा वा प्राणवधाऽऽदिविषयं वादमुक्त्वा भूयः समावर्तिते प्रत्यावर्तिते मिथ्यादुष्कृतं न पुनः करणेन दद्या-दित्यर्थः / अथवा-जानन्नपि पुनःशब्दो विशेषणे / स चैतद्विशिनष्टि-योऽयोग्यः स हि प्रवाजितस्तस्य विवेचनार्थ प्राणातिपाताऽऽदिवादमपि वदेत, यतमो बुद्धे जिनो गणे निर्गच्छति (?) / बृ०६ उ० / स्था०। संग्रहाऽऽदिके नयराशी, प्रस्तार्यते येनेति प्रस्तारः। सम्म० १काण्ड। "तित्थयरवयणसंगहविसेसमूलवागरणी।" विस्तारे, नि० चू०१ उ० / प्रस्तार्यत इति प्रस्तारः / कटे. बृ०१ उ० 3 प्रक० / ('पत्थारो अंतो बहि, अंतो बंधाहिँ चिलिमिलि उवरिं।" प२०१ब इत्यादि गाथा 'वसहि' शब्दे) कटकमर्दे,बृ०१उ०३ प्रक०। पत्थारपसंग पुं० (प्रस्तारप्रसङ्ग) प्रस्तारः प्रस्तरणं, प्रसङ्ग उत्त रात्तरदुःखसम्भव इत्यर्थः / प्रस्तारप्रसञ्जेने, नि०० 4 उ०। पत्थारी स्त्री० (देशी) निकरे, प्रस्तरे च 1 देना० 6 वर्ग 66 गाथा। संस्तारके, "पत्थारी संथरओ।" पाइ० ना०१५३ गाथा। पत्थाव पुं० (प्रस्ताव) समये, पाइ० ना०६७ गाथा। पत्थावाय पुं० (पथ्यावात) वनस्पत्यादिहिते वायौ, भ०५ श०२ उ०। पत्थिअ पुं० (प्रार्थित)प्रार्थनं प्रार्थो, णिजन्तादच् / प्रार्थः संजातोऽस्मिन्निति प्रार्थितः। अभिलाषाऽऽन्मके ( जी०३ प्रति० 4 अधिo नि०) प्रार्थनारूपेऽर्थे, विपा०१ श्रु०१ अ०। भ०। भगवदुत्तरप्रार्थनाविषये, विपा०१ श्रु०१ अ०। अभिलषिते, दशा० 1 अ० कल्प०। ज्ञा० / लब्धं वाञ्छिते, भ०११०२ उ०ा लब्धुमाशंप्तिते, ज्ञा० 1 श्रु० 1 अ०। चिन्तिते, औ०। "चिंतिए कप्पिए पत्थिए मणोगए संकप्पे।" एकार्थाः। विपा०१ श्रु०१अ०॥ * प्रस्थित त्रि०"स्थः ठा-थक-चिट्ठ-निरप्पाः" ||4|16|| इति बाहुलकत्वान्न टत्वम् / प्रा०४ पाद / प्रवृत्ते, "पत्थाणे पस्थिया' (पत्थाणे त्ति) प्रस्थाने परलोकसाधनमार्गे प्रस्थितं प्रवृत्तं फलाऽऽद्याहारणार्थ, गभने वा प्रवृत्तम्। भ० 11 श०६ उ०। शीघ्र इत्यर्थे, देना० 6 वर्ग 10 गाथा। पत्थिया स्त्री० (प्रस्थिका) पिटके,वंशमयभाजनविशेष, विपा०१ श्रु०३ अ०। पत्थिव त्रि० (पार्थिव) पृथिवीविकारेऽर्थे, यथा पार्थिव शस्त्रं पृथिवीविकारनिष्पन्न शस्त्रम्। सूत्र०१ श्रु०८ अ०। पृथिवीश्वरे राजनि, जं०। 36 नृपगुणाः षट्त्रिंशताऽधिकप्रशस्तैः पार्थिवगुणैर्युक्तः। तेचेमे''अव्यङ्ग 1 लक्षणपूर्ण २-रूपसंपत्ति 3 भृत्तनुः / अमदो 4 जगदोजस्वी 5, यशस्वी 6 च कृपालुहृत् 7 / 1 / / कलासु कृतकर्मा 8 च, शुद्धराजकुलोद्भबः 6 / वृद्धानुग 10 स्त्रिशक्ति ११श्च, प्रजारागी 15 प्रजागुरुः 13 // 2 // समर्थनः पुमर्थानां, त्रयाणां सममात्रया 14 / कोशवान् 15 सत्य लंधश्च 16 चरदृग 17 दूरमन्त्रदृग 18 // 3 //