________________ पत्तेयणाम 428 - अभिधानराजेन्द्रः - भाग 5 पत्तेयसरीर ख्येयजी वास्ततः कथं ते प्रत्येकशरीरिणः ? उच्यते-प्रत्येकशरीरिण एकादशाङ्गानि, उत्कर्षतः किञ्चिन्यूनानि दशपूर्वाणि, तथा लिङ्ग तस्मै एव ते, तेषां मूलाऽऽदिष्वसंख्येयानामपि जीवानां भिन्नभिन्नशरीर-1 देवता प्रयच्छति, लिङ्गरहितो वा कदाचिद् भवति / तथा चोक्तम्सम्भवात्, केवल श्लेषद्रव्यविमिश्रितसकलसर्षपवर्तरिव प्रबलरागद्वेषो- ''पत्तेयबुद्धाणं पुव्वाहीयं सुयं नियमा हवइ, जहण्णेणं एक्षारस अंगा, पचिततथारूपप्रत्येकनामकर्मपुगलोदयतस्ते, तथा परस्परविमिश्र- उकोसेण भिन्नदसपुव्वी, लिंगं च से देवया पयच्छइ, लिंगवजिओ वा शरीरा जायन्ते। तथा चोक्तं प्रज्ञापनायामेव भवइ, जतो भणियं-"रुप्प पत्तेयबुहा इति।" आ०म० 1 अ०। "जह सगलसरिसवाणं, सिलेसमिस्साण वट्टिया वट्टी। पत्तेयबुद्धसिद्ध पु० (प्रत्येकबुद्धसिद्ध) प्रत्येकबुद्धत्वे सिद्धे, स्था० 1 ठा० / पत्तेयसरीराणं, तह हो ति सरीरसंघाया / / 1 / / पा०। ये हि प्रत्येकबुद्धाः सन्तः सिद्धाः / ध०२ अधि० / प्रज्ञा० / जह वा तिलपप्पडिया, बहुएहिँ तिलेहि मीसिया संती। पत्तेयरस पुं० (प्रत्येकरस) एकमेकं प्रति भिन्नो रसो येषां ते प्रत्येकरसाः। पत्तेयसरीराणं, तह होंति सरीरसंघाया // 2 // " अतुल्यरसे, "चत्तारि समुद्दा पत्तेयरसा पण्णत्ता / तं जहालवणोदए, गाथाद्वयस्याप्ययमक्षरार्थ:-यथा सकलसर्षपाणां श्लेषद्रव्येण वारुणोदए, खीरोदए, घओदए।" स्था० 4 ठा० 4 उ०। मिश्रीकृतनां वर्तिता वलिता वर्तिः यथा वा बहुभिस्तिलैर्विमिश्रिता सती पत्तेयसरीर पु० (प्रत्येकशरीर) प्रत्येकनामकार्मोदये वर्तमाने, न च तिलपर्पटिका भवति, तथा प्रत्येकशरीराणां शरीरसंघाताः / इयमत्र नारकाऽमरमनुष्यद्वीन्द्रियाऽऽदयः पृथिव्यादयः कपित्थाऽऽदितरवश्व भावना-यथा तस्यां वर्ती सकलसर्षपाः परस्पर भिन्नाः नान्योन्यानुवेध- व्याख्याताः। पं०सं०३ द्वार।(वणप्फइ शब्दे व्याख्या) भाजस्तथा अदर्शनात्, अत एव सकलग्रहणं, येन स्पष्टमेवान्योन्यानु __ सम्प्रति प्रत्येकवनस्पतिजीवप्रमाणमाहवेधाभावः प्रतीयते / एवं वृक्षाऽऽदावपि मूलाऽऽदिषु प्रत्येकमसंख्येया पत्तेय पजत्ता, पयरस्स असंखभागमित्ताओ। अपि जीवाः परस्पर विभिन्नशरीराः, यथा च ते सर्षपाः श्लेषद्रव्य- लोगा असंख अपज-त्तयाण साहरणमणंता।२३|| संपर्कमाहात्म्यात्परस्परं विमिश्रा जातास्तथा प्रत्येकशरीरिणोऽपि पर्याप्ताः प्रत्येकवनस्पतिजीवाः घनीकृतस्य लोकस्य सम्बन्धिनः प्रत्येकनामकर्मपुद्गलोदयतः परस्परसंहता जाता इति। पं० सं०३द्वार। प्रतरस्य असख्यतमे भागे यावत् आकाशप्रदेशास्तावत्प्रमाणा पत्तेयदुक्ख त्रि० (प्रत्येकैकदुःख) प्रत्येकमेकं दुःखं प्रत्येकैकदुःखम् / भवन्ति / अपर्याप्तानां पुनः प्रसेकतरुजीवानामसङ्ख्येया लोकाः परिमाण एकैकस्यासाधारणादुःखे, "पत्तेयदुक्खे जीवाणं," प्रत्येकैकदुःखं पर्याप्तापर्याप्तानां च साधारणजीवानामनन्तलोकाः / प्रज्ञा०१ पद जीवानां, स्वकृतकर्मफलभोगित्वात्। स्था० 1 ठा०। द्वीन्द्रियाऽऽदीनां प्रत्येकशरीरवत्त्वम्पत्तेयबुद्ध पुं० (प्रत्येकबुद्ध) प्रतीत्यैकं किञ्चिद् वृषभाऽऽदिकमनित्यता- "वेइंदियभागासे, पाणवहे उवचए य परमाणू। ऽऽदिभावनाकारण वस्तु बुद्धाः बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धाः। अंतरबंधे भूमी, चारण सोवक्कमा जीवा ||1||" प्रत्येकपरमार्थवत्सु तेषु, (करकण्डादीनां कथा करकवादि शब्देषु) रायगिहेजाव एवं वयासी-सिय भंते ! 0 जाव चत्तारि पंच (णमि' शब्दे चतुर्थभागे 1807 पृष्ठे मीलकः) स्वयंबुद्धप्रत्येकबुद्धानां देइं-दिया एगयओ साहरणसरीरं बंधंति, बंधतित्ता तओ पच्छा च बोध्युपधिश्रुतलिङ्ग कृतो विशेषः / तथाहि-स्वयंबुद्धानां बाह्यनिमित्त- आहारेंति वा, परिणामेंति वा, सरीरं वा बंधंति ? णो इणढे मन्तरेणावबोधिः, प्रत्येकबुद्धानां तु तदपेक्षया करकण्ड्वादीनामिवेति समढे, वेइदिया णं पत्तेयाहारा पत्तेयपरिणामा पत्तेयसरीर उपधिः। स्वयं बुद्धानां पात्राऽऽदि द्वादशविधः 1 (स्था०) प्रत्येकबुद्धानां बंधंति, बंधंतित्ता तओ पच्छा आहारेंति वा, परिणामेंति वा, तु नवविधः पावरणवर्ज इति / स्वयंबुलानां पूर्वाधीते श्रुते अनियमः, सरीरं वा बंधंति / तेसि णं भंते ! जीवाणं कइ लेस्साओ प्रत्येकबुद्धानां तु नियमतो भवत्येव लिङ्ग प्रतिपत्तिः / स्वयं बुद्धानामा- पण्णत्ताओ? गोयमा ! तओ लेस्साओ पण्णत्ताओ / तं जहा चार्यसन्निधावपि भवति, प्रत्येकबुद्धाना तु देवता प्रयच्छतीति। स्था०१ कण्ह-लेस्सा, णीललेस्सा,काउलेस्सा। एवं जहा एगूणवीसइमे ठा० / नं०। आ० चू० / गुरुसन्निधौ वा गत्वा (लिङ्ग) प्रतिपद्यते, यदि च सए तेउकाइयाणं.जाव उव्वट्ट ति, णवरं सम्मद्दिट्ठी वि, एकाकी चरणसमये, इच्छा च तस्य तथारूपा जायते, तत एकाकी मिच्छद्दिट्ठी वि, णोसम्मामिच्छादिट्ठी,दो णाणा, दो अण्णाणा, विहरति, अन्यथा गच्छवासे अवतिष्ठते / अथ पूर्वाधीतं श्रुतं तस्य न णियम, णो मणजोगी, वइजोगी वि, कायजोगी वि, आहारो भवति तर्हि गच्छं चाऽऽवश्यं न मुञ्चति। तथा चोक्तं चूर्णी- ''पुव्वाहीयं णियम छघिसितेसिणं भंते ! जीवाणं एवं सण्णाइवा, पण्णाइ सुयं से हवइवा, जइसे नत्थि तो लिंग नियमा गुरुसन्निहे पडिवज्जइ, वा, मणेइ वा, वईति या, अम्हे णं इट्ठाणिठे रसे, इट्ठाणिद्वे गच्छे विहरइ इति / अह पुव्याहीयसुयसम्भवो अस्थि, तो से लिंग देवया फासे, पडिसंवेदेमो? णो इणढे समढे, पडिसंवेदें ति पुण ते, पयच्छइ, गुरु-सन्निहे वा पडिवज्जइ,जइय एगविहारविहरणसमत्थो, ठिई जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वारस संवच्छराई, सेसं इच्छा च से, तो एक्को चेव विहरइ, अन्नहा गच्छे विहरइ" इति / तं चेव / एवं तेइंदियाणए वि, एवं चउरिंदियाणए वि णाणत्तं प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति / तच जघन्यत | इंदिएसु ठितीए य, सेसं तं चेव, ठिती जहा पण्णवणाए। सिय