SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ पत्तल 427 - अभिधानराजेन्द्रः - भाग 5 पत्तेयणाम (ण) पत्तल न० (पत्रल)"विद्युत्पत्रपीतान्धालः" ||1/173 / इति स्वार्थे | *पात्री स्त्री० जलाऽऽद्याधारे भोजनयोग्ये अमत्रे, वाच०। जं० 2 वक्ष० / लः। प्रा०२पाद। पत्रशब्दार्थे, पत्रसमृद्धे। त्रि०। 'पत्तसमिद्ध।" स्कन्ध- पत्तिय त्रि० (प्रीतिक) प्रीतिरेव प्रीतिक, स्वार्थिककप्रत्ययोपादानेऽपि पत्रलमिति वचनात् / रा० / पक्ष्मवति, जं०२ वक्ष०। चं० प्र० / आ० रूढनपुंसकतेति। प्रीतौ, स्था०४ ठा०३ उ०। प्रीतिसमुत्पादके वचने, म०। "घणपत्तलछायाबहुल-फुल्लइ जाम्ब कयम्बु' प्रा० 4 पाद / तीक्ष्णे, उत्त०१ उ०। प्रीतिकरे, कल्प०३ अधि०६ क्षण / "पत्तसमिद्ध पत्तल / ' पाइ० ना० 136 गाथा। दे० ना० / *प्रतीत त्रि० उपपत्तिभिः प्रतीते, स्था०६ ठा०। पत्तविच्छुया पुं० (पत्रवृश्चिक) चतुरिन्द्रियजीवभेद, जी०१ प्रतिका प्रज्ञा० / * पत्रित त्रि० संजातपत्रे, ज्ञा० 1 श्रु०७ अ०। पत्तवें टिय पुं० (पत्रवृन्तक) त्रीन्द्रियजीवभेदे, प्रज्ञा० 1 पाद। * प्रातीतिक न० प्रतीतिः प्रयोजनमस्येति प्रातीतिकम् / प्राकृतपत्तसगडिया स्त्री० (पात्रशकटिका) पलाशाऽऽदिभृतायां गन्त्र्याम्, भ० त्वाद्रूपनिष्पत्तिः / शपथाऽऽदौ, उत्त० 1 अ०। २श०१ उ०। पत्तियमाण त्रि० (प्रतीयमान) रोजयति, "तं सद्दमाणेहिं पत्तियमाणेहिं पत्तसमिद्ध त्रि०(पत्रसमृद्ध) "पत्तसमिद्धं पत्तलं'' पाइ० ना० 140 गा० / रोयमाणेहिं।'' एकार्थाश्चते। आचा०२ श्रु०१ चू० 2 अ० 2 उ०। पत्तसमुग्ग पुं० (पात्रसमुद्ग) पात्रभृतसमुद्गे, जी०३ प्रति० 4 अधि०। पत्तिया स्त्री० (पत्रिका) सुरभिपत्रे, आचा०१ श्रु०१ अ०५ उ०। पत्तहार पुं० (पत्रहार) त्रीन्द्रियजीवभेदे, प्रज्ञा० 1 पद। जी०। पत्तिसमिद्ध न० (देशी) तीक्ष्णार्थ दे०ना०६ वर्ग 14 गाथा। पत्ताबंध पुं० (पात्रबन्ध) औधिकोपधिभेदे, येन वस्त्रखण्डेन चतुरस्रेण पत्ती स्त्री० (पत्नी) भार्यायाम्, "जाया पत्ती दारा, घरिणी भज्जा पुरंधी पात्रकं धार्यते / बृ०३ उ०। औ०। ध०। पं०व०॥ य।"पाई० ना०५६ गाथा। पत्तेय न० (प्रत्येक) एक प्रति प्रत्येकम् / अत्राऽऽभिमुख्य प्रतिशब्दो, न अथ पात्रकबन्धाऽऽदीना प्रमाणनिरूपणायाऽऽह वीप्सायाम् / एक प्रतीत्यर्थे, "पत्तेयं पत्तेयं वणसंडपरिक्खित्ताओ।" पत्ताबंधपमाणं, भाणपमाणेण होइ कायव्वं / जी०३ प्रति० 4 अधि० / वीप्सायामव्ययीभावः। एकमेकं प्रतीत्यर्थे, चतुरंगुलं कमंता, पत्ताबंधस्स कोणा उ / / आचा० १श्रु० 4 अ०२ उ० / पाइ० ना० / एकैकस्मिन्, आचा०१ श्रु० पात्रकबन्धप्रमाणं भाजनप्रमाणेन कर्त्तव्यं भवति। यदि मध्यमं जघन्य 1 अ०६ उ० / प्रज्ञा० / पृथक्पृथगित्यर्थे, दश०१चू०। विशे० / पत्तेयं वा पात्रं भवति तदा पात्रकबन्धोऽपि तदनुसारेण करणीयः। अथोत्कृष्ट पुढो पुढो। नि०चू० 1 उ० / प्रश्र० / सूत्र०ा औ०। आचा०। प्रमाणं पात्रं तदा सोऽपि गुरुतरः कार्यः / किं बहुना ?-यथा ग्रन्थौ कृते पत्तेयजीव त्रि० (प्रत्येकजीव) प्रत्येको जीवो येषां ते तथा। असाधारणसति पात्रकस्य बन्धस्य कोणाश्चतुरङ्गुलमूर्ध्व क्रामन्तो भवन्ति ग्रन्थे शरीरेषु, आचा०१ श्रु० 4 अ०५ उ०। ('वणप्फई' शब्दे विवेकः) रतिरिक्तश्चतुरगुला अञ्चला यथा भवन्तीति भावः, तथा पात्रकबन्ध पत्तेयणाम(ण) न० (प्रत्येकनामन) नामकर्मभेदे, कर्म०। माविधेयम् पत्तेय तणू पत्ते-उदएणं दंतअट्ठिमाइ थिरं / / 46|| रयताणस्स पमाणं, भाणपमाणेण होति कायव्वं / प्रत्येकोदयेन प्रत्येकनामकर्मोदयवशाज्जन्तूनां प्रत्येकं तनुः पृथक पायाहिणं करितं, मज्झे चतुरंगुलं कमति॥ पृथक् शरीरं भवति। यदुदयादेकैकस्य जन्तोरेकैकं शरीरमौदारिक, वैक्रियं रजस्त्राणस्य प्रमाणं भाजनप्रमाणेन कर्तव्यं भवति / कथमित्याह वा भवति, तत्प्रत्येकनामेत्यर्थः / कर्म०१ कर्म०। पं०सं० / 'पत्तेयथिरं प्रादक्षिण्येन वेष्टनं कुर्वन् पात्रस्य मध्ये यं चतुरड्गुलं चत्वार्यड्गुलानि सुभं च नायव्वं (8)" यदुदयाजीवं जीवं प्रति भिन्नं शरीरमुपजायते तत रजस्त्राणमतिक्रामति तथा रजस्त्राणप्रमाणं विधेयम् / बृ०३ उ० / प्रत्येकनाम, तस्योदयः प्रत्येकशरीरिणा, प्रत्येकशरीरिणश्च नारकामरम"पत्ताबंधरय णं गठी उच्छोडिजाण साहेज्जा चउत्थं / ' महा०१ चू०। नुष्यदीन्द्रियाऽऽदयः पृथिव्यादयः कपित्थाऽऽदितरवश्च / ननु यदि पत्तामोड पुं० (पत्राऽऽमोट) तरुशाखामोटितपत्रे, नि०१श्रु० 3 वर्ग 3 प्रत्येकनाम्न उदयः कपित्थाऽऽदिवृक्षाऽऽदीनामिष्यतेतर्हि तेषां जीव जीव अ०भ०। प्रति भिन्नं शरीरं भवेत्, न च तद्भवति, यतः कपित्थाश्वत्थपीलुसेल्वापत्तासव पुं० (पत्राऽऽसव) धातकीपत्ररससारे आसवे, जी०३ प्रत्ति०४ दीनां मूलस्कन्धत्वक्शाखाऽऽदयः प्रत्येकसंख्येयजीवा इष्यन्ते। यत उक्त अधि० / प्रज्ञा०। प्रज्ञापनायामेकास्थिकबहुवीजवृक्षप्ररूपणाऽवसरे-“एएसिंमूला असंखिपत्ताहार पुं० (पत्राऽऽहार) पत्रकाऽऽहारे वानप्रस्थे, औ०। जजीविया कंदा वि खंदा वि तया वि साला वि पवाला वि पत्ता पत्तेयजीपत्ति(ण) पुं० (पत्रिन्) पत्रं पक्षः अस्त्यस्य इनि। पक्षिणि, शरे, श्येने, विया।'' इत्यादि मूलाऽऽदयश्च फलपर्यन्ताः सर्वेऽप्येकशरीराऽऽकारा उपलरथिनि, पर्वते, ताले च पर्णयुते, त्रि० / वाच०। भ्यन्ते, देवदत्तशरीरवत्, यथाहि देवदत्तशरीरमखण्डमेकरूपमुपलभ्यते, * प्राप्ति स्त्री० लाभे, अनु० / सूत्र०। आ०चू०। तद्वन् मूलाऽऽदयोऽपि, तत एक-शरीराऽऽत्मकाः कपित्थाऽऽदयस्ते चासं
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy