________________ पत्तकप्पिय 426 - अभिधानराजेन्द्रः - भाग 5 पत्तरह ucioall तिट्ठाणे तिक्खुत्तो, सुद्धो ससिणिद्धमाईसु // 670 / / पत्तकारि(ण) त्रि० (प्राप्तकारिन्) प्राप्यकारिणि, स्पष्टार्थग्राहिणि, (ओमंथ त्ति) तत्पात्रमवाङ् मुखं कृत्वा त्रीणि स्थानानि समाहितानि विशे०। (इन्द्रियाणां प्राप्याऽप्राप्यकारित्वम् 'इंदिय' शब्दे द्वितीयभागे त्रिस्थानं मणिवधहस्ततलभूमिकालक्षणं, तत्र चिःकृत्वः त्रीन् वारान् / 557 पृष्ठे उक्तम्) स्वनामख्याते ग्रामे, यत्र वीरः प्रतिमया स्थितः, प्रत्येकं प्रस्फोटयेत्, ततः प्राणास्त्रसाः, आदिशब्दावीजानि वा दृष्ट्वा न तत्रैव शून्यागारे स्कन्दो नाम ग्रामकूटपुत्रो दास्या सह रेमे / आ०म०१ गृह्णाति, पृच्छा मूलगुणोत्तरगुणे। यदि शिष्यः पृच्छति-के मूलगुणाः, के अ०। आ०५० / आलम्भिकाया नगर्या बहिःस्थे चैत्ये, "तत्थ णं जे से चोत्तरगुणाः? अत्र निर्वचनमग्रे वक्ष्यते / (सुद्धो ससिणिद्धमाईसु त्ति) पंचभे पउडुसंहारे, सेणं आलम्भियाए णयरीए बहिया पत्तकालंसि चेइयसि यत्राप्कायः प्रक्षिप्यमाण आसीत् तदधुनाऽपनीताप्कायतया कदाचित् रोहस्स सरीरगं विप्पजहामि।' भ० 15 श० / ससिग्धं भवेत्, तच यदि त्रिः कृत्वः प्रस्फोटनाऽऽदिविधिं कुर्वता न पत्तग न० (पात्रक) पिठरिकाविशेषे, भ० 15 श०। परिभावित तथाऽपि श्रुतज्ञानप्रामाण्यबलेन शुद्धः आदिशब्दाद्वीज * पत्रक न० लेखे, बृ० 1 उ०१ प्रक० / कायपरिग्रहः। पत्तगधुवण न० (पात्रकधावन) पात्रमलाऽऽदिप्रक्षालने, पं० व०२ द्वार। एतदेव भावयति पत्तचारण पुं० (पात्रचारण) नानाद्रुमफलान्युपादाय फलाऽऽश्रयप्राण्यदाहिणकरेण कोणं, घेत्तुत्ताणेण वाम मणिबंधे / विरोधेन फलतले पादोत्क्षेपनिक्षेपकुशले, ग०२ अधि०। फोडेइ तिन्निवारे, तिन्नि तले तिन्नि भूमीए // 671 / / पत्तच्छण्ण त्रि० (पत्रच्छन्न) पत्रैव्यप्ति, रा०। दक्षिणेन करेणोत्तानेन पात्रस्य कोणं कर्ण गृहीत्वा पात्रमवाङ्मुखं कृत्वा पत्तच्छेज न० (पत्रच्छेद्य) अष्टोत्तरशतपत्राणां मध्ये विवक्षितसंख्याकपवामहस्तस्य मणिबन्धे त्रीन् वारान् प्रस्फोटयति, ततस्त्रीन वारान् वच्छेदने हस्तलाघवे, जं० 2 वक्षः। औ० / कलाभेदे, ज्ञा०१ श्रु०१ हस्ततले, त्रीन् भूमिकायामिति। अ०। कल्प०। तसबीयाइ तु दिढे, न गिण्हई गिण्हती य अहिटे। पत्तच्छेज्जकम्म(ण) न० (पत्रच्छेद्यकर्मन) पत्रच्छेद्यनिष्पादित वस्तुनि, गहणम्मि उ परिसुद्धे, कप्पइ दिढेहि वि बहूहिं / / 672 / / आचा०२ श्रु०२ चू०२ अ०। नवकृत्वः प्रस्फोटिते सति त्रसवीजाऽऽदिजन्तुजातं तं यदि दृष्ट तदान पत्तट्ठ त्रि० (प्राप्तार्थ) अधिकृतकर्मणि निष्ठागते, भ०१४ श०१ उ०। गृह्णाति, अथ न दृष्ट ततो गृह्णाति। अथ महताऽपि प्रयत्नेन प्रत्युपेक्ष्य बहुशिक्षिते, सुन्दरे च / दे०ना० 6 वर्ग 68 गाथा। अनु० / 'चउरा माणानि तदा बीजाऽऽदीनि सन्त्यपि शुषिरत्वान्न दृष्टानि, ततः परिशुद्ध निउणा कुसला, छेआ विउसा बुधा य पत्तट्ठा।'' पाइ० ना०६० गाथा। निर्दोषमिति मत्वा पात्रस्य ग्रहण कृतं , तत उपाश्रयमागतैस्तानि दृष्टानि कृतप्रयोजने, उपा०७ अ०। ततः को विधिरित्याह-कल्पते बहुभिरपि बीजाऽऽदिभिः पश्चात दृष्टरिति / पत्तण न० (पत्तन) नानादेशाऽऽगतपण्यस्थाने, अनु० / बाणफकिमुक्तं भवति?-तत्पात्रमप्रासुकमिति मत्वा न भूयोऽगारिणः लपुड्खयोः, देना०६ वर्ग 64 गाथा। ('पट्टण' शब्देऽस्मिन्नेव भागे प्रत्यर्प्यते, न वा परिष्ठाप्यते, श्रुतप्रामाण्येन गृहीतत्वात्, किं त्वेकान्ते बहुप्रासुके प्रदेशे तानि वीजानि यतनया परिष्ठापयेत्। 255 पृष्ठे सर्वमुक्तम्) अथ ''पुच्छा मूलउत्तरगुणे त्ति" अस्य निर्वचनमाह पत्तणा स्त्री० (प्रापणा) सूत्रस्यापरिवर्तनायाम्, पं०चू० 4 कल्प। मुहकरणं मूलगुणा, पाए निक्कोरणं च इयरे उ। पत्तणिव्वाण त्रि० (प्राप्तनिर्वाण) प्राप्तं कषायाऽऽदिशमनेन निर्वाण गुरुगा गुरुगा लहुगा, विसेसिया चरिमए सुद्धो॥६७३।। शीतीभावो येन स प्राप्तनिर्वाणः / उपशान्तकषाये, उत्त० 25 अ०। पात्रस्य यन् मुखकरणं तन्मूलगुणाः यत्पुनर्मुखकरणानन्तरं तदप्य पत्ततिलभंडगसगडिया स्त्री० (पात्रतिलभाण्डकशकटिका) पात्रयुक्तन्तर्वतिनो गिरस्योत्किरणं तन्निष्कोरणमित्यभिधीयते, तदितरे तिलाना भाण्डकानां च मृण्मयभाजनानां भृताया गन्त्र्याम,भ० 2 श० उत्तरगुणाः / अत्र चतुर्भङ्गी संयतार्थ कृतमुखं संयतार्थमेव चोत्कीर्णमिति 5 उ०। प्रथमो भङ्गः / संयतार्थ कृतमुखं स्वार्थमुत्कीर्णमिति द्वितीयः / पत्तपडिमा स्त्री० (पात्रप्रतिमा) 'पायपडिमा' शब्दार्थ, स्था० 4 ठा० स्वार्थ कृतमुख संयतार्थनवोत्कीर्णमिति तृतीयः / स्वार्थ कृतमुख १उ०। स्वार्थमेवोत्कीर्णमिति चतुर्थः / अत्र त्रिषु भङ्गेषु प्रायश्चित्तम् / तद्यथा- पत्तपल्लव पुं० (पत्नपल्लव) अत्यभिनवपत्रगुच्छे, ज्ञा०१ श्रु०१ अ०) प्रथमे भङ्गे चत्वारो गुरुकाः तपसा कालेन च गुरवः, द्वितीयेऽपि पत्तभार पुं० (पत्रभार) दलवये, ज्ञा० 1 श्रु० 1 अ० / "नवकहरिचतुर्गुरुकाः, तपसा गुरवः, कालेन लघवः। तृतीये चतुर्लघुकाः कालेन यभिसंतपत्तभारधकारगम्भीरदरिसणिज्जा।" रा० / औ० / गुरवः तपसा लघवः / चरमे चतुर्थं भङ्गे शुद्धः, उभयस्यापि स्वार्थत्वा- पत्तय न० (पत्रक) तलताल्यादिसम्बन्धिनि, (अनु०) गन्ध-द्रव्यविशेषे, दिति / व्याख्यातः पात्रकल्पिकः / बृ० 1 उ०१ प्रक०।। आचा०१ श्रु०१अ०५ उ०। गेयभेदे, स्था० 4 ठा०४ उ०। पत्तकयवर पुं० (पत्रकचवर) पत्राण्येव कचवरः। पत्रस्वरूपे कचवरे, जं० | पत्तरह पुं० (पत्ररथ) पक्षिविशेषे, 'सडणा खगा सउता पत्तरहा अंडया 2 वक्ष०ा विहंगा या" पाइ० ना० 41 गाथा।