________________ पत्तेयसरीर 426 - अभिधानराजेन्द्रः - भाग 5 पत्थग भंते !०जाव चत्तारि पंच पंचिंदिया, एगयओ साहारण-सरीरं, | पत्तेयसरीरिदव्यवग्गणा स्त्री० (प्रत्येकशरीरिद्रव्यवर्गणा) प्रत्येकशरीरिणां एवं जहा बेइंदियाणं, णवरं छल्लेस्सा तिविहा दिट्ठी चत्तारिणाणा यथासंभवमौदारिकवैक्रियाहारकतैजसकामणेषु शरीरनामकर्मसु प्रत्येक तिण्णि अण्णाणा भयणाए तिविहा जोगा। तेसिणं भंते ! जीवाणं विससापरिणामेनोपचयमापन्नेषु सर्वजीवानन्तगुणेषु पुद्गलेषु, पं०सं०। एवं सण्णाइ वा पण्णाइवा०जाव वईइवा अम्हे णं आहारमाहा- "पत्तेय वग्गणा इह, पत्तेयाणं तु उरलमाईणं। रेमो ? गोयमा ! अत्थेगइयाणं एवं सण्णाइ वा पण्णाइ वा मणेइ पंचण्हसरीराण, तणु कम्मपएसगा जे उ।।१।। वा वईइ वा अम्हे णं आहारमाहारेमो, अत्थेगइयाणं णो एवं तर्थक्कक्कपएसे. वीससपरिणामउवचिया होति। सण्णाइवा० जाव वईइ वा अम्हे णं आहारमाहारेमो, आहारें ति सव्वजियाऽणंतगुणा, पत्तेया वग्गणा ताओ॥२॥" पुण ते / तेसि णं भंते ! जीवाणं एवं सण्णाइ वा.जाव वईइ वा तत एकपरमाण्वधिकस्कन्धरूपा द्वितीया प्रत्येकशरीरिद्रव्यवर्गण्णा, अम्हे णं इहाणिढे सद्दे इहाणिट्टे रूवे इट्टाणिढे गंधे इट्ठाणिढे एवमेकैकं परमाण्वधिकस्कन्धरूपाः प्रत्येकशरीरिद्रव्यवर्गणारतावररसे इटाणिढे फासे पडिसंवेदेमो? गोयमा! अत्यंगइयाणं एवंस- क्तव्या यावदुत्कृष्टप्रत्येकशरीरिद्रव्यवर्गणाः। पं० सं०५ द्वार। ण्णाइ वा०जाव वईइ वा अम्हे णं इट्ठाणिढे सद्दे०जाव इट्ठाणिढे पत्तोवग त्रि० (पत्रोपग) पत्राण्युपगच्छतीति, पत्रोपगः / वहलपत्रे, स्था० फासे पडिसंवेदेमो, अत्थेगइयाणं णो एवं सण्णाति वा पण्णाति ४ठा०३ उ०। पत्रप्राप्ते, स्था० 3 ठा० 1 उ० / पत्रोपेते, आचा०२ श्रु० वाजाव वईति वा, अम्हे णं इट्ठाणिढे सद्दे०जाव इट्टाणिढे फासे 2 चू० 3 अ०। पडिसंवेदेमो, पडिसंवेदें तिपुण ते। तेणं भंते ! जीवा किं पाणा- | पत्थ न० (पथ्य) पथि मोक्षमार्ग हितं पथ्यम्।क्षपक श्रेण्या गुणत्रये, ''पत्थं इवाए उवक्खाइजंति पुच्छा? गोयमा ! अत्थेगइया पाणाइवाए सेयं णिव्युई णिव्याणं सिवकरं चेव" इत्येते एकार्थाः। सूत्र०१ श्रु०११ उवक्खाइजंति.जाव मिच्छादसणसल्ले वि उवक्खाइजंति, अ०। स्था० / रोगोपशमहेतौ, भ०१२०८ उ०। हिते, संथा०। जी०। अत्थेगइया णो पाणाइवाए उवक्खाइज्जति, णो मुसावाए उव- भ० / आरोग्यकरे, ज्ञा०१ श्रु०१२ अ०। आव०। क्खाइजंतिजाव णो मिच्छादंसणसल्ले उवक्खाइज्जंति। जेसिं | *प्रस्थ पु० कुडवचतुष्टयपरिमितेमागधतुलामाने, "चत्तारि चेव कुडवा, पिय णं जीवाणं ते जीवा एवमाहिज्जति तेसिं पिणं जीवाणं पत्थो पुण मागहो होइ। चत्वारश्च कुडवा एकत्र पिण्डिता एकः प्रस्थो अत्थेगइयाणं विण्णाते णाणत्ते, अत्थेगइयाणं णो विण्णाए मागधो भवति, सोऽपि च धरिमप्रमाणचिन्तायां सार्धानि द्वादशपलाणाणत्ते, उववाओ सव्वओ० जाव सव्वट्टसिद्धाओ, ठिती न्यवगन्तव्यः। ज्यो०२ पाहु०। "दो असईओपसई, दो पसईओ सेइया, जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तेत्तीसं सागरोवमाई, चत्तारि सेझ्या कुडओ, चत्तारि कुडवा पत्थो, चत्तारि पत्था च ढगं / '' छसमुग्घाया केवलवजा, उवट्टणा सव्वत्थ गच्छंतिजाव (दो असईआ पसई इत्यादि) धान्यभृतोऽवा मुखीकृतो हस्तोऽससव्वट्ठसिद्ध त्ति, सेसं जहा बेइंदियाणं। तीत्युच्यते / द्वाभ्यामसतीभ्यां प्रसृतिः / द्वाभ्यां प्रसृतिभ्यां सेतिका (रायगिहेत्यादि) (सिय त्ति) स्यात्कदाचिन्न सर्वदा (एगओ त्ति) एकत भवति / चतसृभिः सेतिकाभिः कुडवः / चतुर्भिः कुडवैः प्रस्थः / चतुर्भिः एकीभूय संयुज्येत्यर्थः / (साहारणसरीरं बंधति त्ति) साधारणशरीर- प्रस्थैराढक इति क्रमः। बृ०३ उ०। औ०। अनु०। सूत्र०। मनेकजीवसामान्य बनन्ति प्रथमतया तत्प्रायोग्यपुद्गलग्रहणतः। (ठिई * प्रार्थ पु० भावे णिजन्तादच्प्रत्ययः। प्रार्थने, रा०। जहा पण्णवणाए त्ति) तत्र त्रीन्द्रियाणामुत्कृष्टा एकोनपञ्चाशद्रात्रिन्दि- पत्थकामुय त्रि० (पत्थ्यकामुक) पथ्यमिव पथ्यमानन्दकारणं वस्तु / वानि, चतुरिन्द्रियाणां तु षण्मासा, जघन्या तूभयेषामप्यन्तर्मुहूर्तम् / भ० 15 श० / पथ्यं दुःखवाणं तत्कामयते यः स तथा / कृपया परेषां चत्तारि नाण ति) पञ्चेन्द्रियाणा चत्वारि मत्यादीनि ज्ञानानि भवन्ति, सुखदुःखप्राप्तिपरिहारेच्छौ,भ० 15 श०। प्रति०। केवलं त्वनिन्द्रियाणामेवेति / (अत्थेगइयाण त्ति) संज्ञिनामित्यर्थः / पत्थग पुं० (प्रस्यक) काष्ठघटिते मगधदेशप्रसिद्ध धान्यमान विशेष, अनु० / (अत्थेगइया पाणाइवाए उवक्खाइजति ति ) असंयताः (अत्यंगइया नो विशे०। ज्ञा०। ('णय' शब्दे चतुर्थभागे 1876 पृष्ठ प्रस्थकदृष्टान्तप्ररूपणा पाणाइवाए उवक्खाइज्जति त्ति) संयताः (जेसिं पिणं जीवाणमित्यादि) कृता) येषामपि जीवानां सम्बन्धिना प्राणातिपाताऽऽदिना ते पञ्चेन्द्रिया जीवा प्रस्थकमानम्एवमाख्यायन्ते-यथा प्राणातिपाताऽऽदिमन्त एत इति तेषामपि दुब्बलीए कंडियाणं बलियाए छंडियाणं खयरमुसलजीवानाम् अस्त्ययमों यदुतैकेषां सज्ञिनामित्यर्थो विज्ञातं नानात्वं पच्चाहयाणं ववगयतुसकणियाणं अखंडियाणं अफु डियाणं भेदो यदुतैते वयं बध्यादयः, एते तु बधकाऽऽदय इति, अस्त्येकेषाम- फलगसरिसयाणं एक्किक्कवीयाणं अद्धतेरसपलियाणं पत्थए सज्ञिनामित्यर्थः, नो विज्ञातं नानात्वमुक्तरूपमिति / / भ० 2020 णं / से वि य णं पत्थए मागहए, कल्लं पत्थो 1, सायं पत्थो 2, 1 उ०। चउसट्ठिसाहस्सीओ मागहओ पत्थो।