________________ पत्त 424 - अभिधानराजेन्द्रः - भाग 5 पत्त तत्त्व। भणह वोसर्ल्ड पि कप्पइ त्ति पुव्वावरविरुद्धं ? आचार्याऽऽह-इमे कारणे / प्राप्तिमुपगते, विपा० 2 श्रु० 1 अ० / गृहीते० भ० 5 श०४ उ०। अवलंबतो ण दोसो-झामिएसु. संतासंतसतीए वा बाल-बुढेसुसीदतेसु परिच्छिन्ने, भ०५ श०४ उ०।लब्धे, "पत्तभवन्नवतीरं।" प्राप्तो लब्धो जाव ते अप्पबहुपरिकामा परिकम्मिजिहंति तो बहुपरिहाणी, अहाकड भवः संसारोऽर्णवः समुद्रो भवार्णवस्तस्य तीरं पर्यन्तो येन तम्। दर्श०१ पुण तक्खणादेव परिभुजति अवि य वीएसुसंघट्टणं चेव केवलं, दोसो वि जो बहुगुणो स चित्तव्यो गुणो वि जो बहुदोसो स परित्याज्य इत्यर्थः / विषयसूचीसुत्त (1) पात्रनिक्षेपे पात्रस्य चातुर्विध्याऽऽदि निरूपणे "नाम ठवणा" जे भिक्खू पडिग्गहाओ कंदाणि वा मूलाणि वा पत्ताणि वा (614) इत्यादिगाथा। पुप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वा णीहरइ, (2) पात्रस्य गणनाप्रमाणाऽऽदीनि द्वाराणि / णीहरावेइ, णीहरियमाहल दिज्जमाणं पडिग्गहेइ, पडिग्गहतं अथ पात्रविषयं तमेवाऽभिधित्सुराह। वा साइज्जइ॥४३॥ अथ हीनद्वारम्। जे भूमीए अवगाढंतस्स जाव मूलं फुट्टति ताव कंदो भण्णति, भूमीओ अथ लक्षणद्वारम्। उवरि जाव डाली ण फुट्टति ताव खंधो भण्णति, सा डाली भण्णति, (6) अथ त्रिविधोपधिद्वारम्। सालातो जं फुति तं पवालं भण्णति। सेसा पदा कंटा। (7) अथ कालद्वारम्। सुतं अथाऽऽकरद्वारम्। जे मिक्खू पडिग्गहाओ पुढवीकायं णीहरेइ,णीहरावेइ, णीह (6) अथ'चाउल' द्वारम्। रियमाहट्ट दिज्जमाणं वा पडिग्गहेइ, पडिग्गहतं वा सा-इज्जइ (10) अथ जघन्ययतनाद्वारम्। // 44 // जे भिक्खू पडिग्गहाओ आउकायं णीहरति, णीहरावेइ, (11) अथ सगुणमपि तावद्बहुदोषतरम् "अपमाणउयओगछयणत्ति" णीहरियमाहट दिज्जमाणं पडिग्गहेइ, पडिग्गहतं वा साइज्जइ द्वारम्। // 45|| जे भिक्खू पडिग्गहाओ तेउकायं णीहरइ, णीहरावेइ, / (12) अथ मुखद्वारम्। णीहरियमाहटु दिज्जमाणं पडिग्गहे इ, पडिग्गहतं वा (13) अलावुपात्रं गृह्णाति। (14) महाधनानि अयः पात्राऽऽदीनि / साइज्जइ॥४६॥ (15) परगवेषितं पात्र धरति। एतेसिं सुत्ताणं इमो अत्थो (16) निजगवेषितं पात्रम्। बीएसुं जो उ गमो, नियमा कंदाऽऽदिएसु सो चेव। (17) अयोवन्धनादीनि। पुढवीमादीएसुं, पुव्वे अवरम्मि य पदम्मि।।१८७।। (18) प्रतिमाः पात्रग्रहणे। णवरं अणंतेसु कंदाऽऽदिएसु गुरुगं पच्छित्तं भाणियव्यं / सेसं सव्वं | (16) अथ कतिभिः प्रतिमाभिः पात्रं गवेषणीयम्। उस्सग्गऽववालेणं जहा बीएसुतहा भाणियव्वं नि०चू० 14 उ०। (पात्रस्य (20) तच पात्रक लक्षणोपेतं ग्राह्य, नालक्षणोपेतम्। निष्कोरणम्- "णिकोरण' शब्दे चतु० भा० 2022 पृष्ठे गतम्)। (21) पात्रप्रयोजनम्। (निर्गन्थ्या अपात्रिकया न भवितव्यमिति 'अपाइया' शब्दे प्रथ० भा० / (22) यादृशं पात्रमादाय भिक्षार्थ गच्छेत्। 605 पृष्ठ उत्कम्) (पात्रस्य लेपकरणम् 'लेव' शब्दे वक्ष्यते) (23) प्रतिगृहनिकाया ऋतुवद्ध वसति। (पात्रसीवनार्थ सूचीपाचनम् ‘सूई' शब्दे) योग्ये परिणामके, व्य०१० (24) अतिरिक्तपात्रम्। उ० / अधिकारिणि, "पत्तं ति वा जोग्गो त्ति वा एगट्ठ"दशा० 4 अ०। (25) नवपुराणपात्रग्रहणम्। आ०चू०। पत्तं नाम-सुत्तत्थ तदुभयस्स गहण-धारणशक्तिरित्यर्थः। / (26) संप्रति निर्दिष्टस्य दाने विधिः। नि०चू०१ उ०। अष्ट० / विपा०।२६) पारिणामिकाऽपारिणामिकाति- (27) प्रतिग्रहमनलमस्थिरं धारयते। पारिणामिकभेदात्त्रिविधं पात्रम्। ध० २०३अधि०२ लक्ष० / साधुभिः, (28) पृथिव्यां प्रतिग्रहमातापयेत्। पौषधिकश्राद्धैश्च मात्रकाणि पात्रकाणीव द्विः प्रतिलेख्यान्युत व्यापार- (26) पारिणाभिकाऽपारिणामिकाऽतिपारिणामिकभेदात्त्रिविधं पात्रम्। णावसरे एव व्यापारणीयानीति प्रश्ने, उत्तरम् साधुभिः, पौषधिकश्राद्धैश्च | पत्तइय त्रि० (पत्रकित) संजातकुत्सिताल्पपत्रे, ज्ञा०१ श्रु०७ अ०। मुख्यतो मात्रकाण्यपि पात्राणि इव द्विः प्रतिलेख्यानि, व्यापारणावसरे पत्तकप्पिय पुं०(पत्रकल्पिक) पात्रग्रहणादिसामाचारीज्ञे,बृ० 1 उ०। च प्रमृज्य व्यापारणीयानीति। 25 प्र०। सेन०२ उल्ला० / विहृतपात्रकाणि सम्प्रति पात्रमिति। पात्रकल्पिकद्वारम्पुनर्लेपितानि चतुर्मासके विहृतानि कल्पन्ते, न वेति प्रश्ने, उत्तरम्- अप्पत्ते अकहित्ता, अणहिगया परिछणे य चतुगुरुगा। पूर्वविहुत-पात्रकाणि पुनर्लेपितानि चतुर्मासके विहतानि कल्पन्ते इति। दोहिं गुरू तवगुरुगा, कालगुरू दोहिं वी लहुगा / / 476|| 75 प्र० / सेन०२ उल्ला०। इयं गाथा तथै व द्रष्ट व्या नवरमिह सूत्रमा चारान्तर्गत * प्राप्त त्रि० उपगते, ज्ञा०२ श्रु०२ श्रु०१ वर्ग 1 अ०1 उपार्जिते / पात्रैषणाध्ययनं, तस्याप्राप्ते यदि पात्राऽऽनयनाय प्रेषयति तदा