SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ पत्त 423 - अभिधानराजेन्द्रः - भाग 5 पत्त सुत्तंजे मिक्खू पडिग्गहाओ ओसहबीयाई णीहरइ, णीहरावेइ, णीहरियमाहटु दिजमाणं पडिग्गहे इ, पडिग्गहंतं वा साइजइ // 42 // आगंतु गाहा (176) आगंतुगा सरिसवादी, तदुत्था तस्सेव कणगा,पुणो आगंतुगा दुविधा-सण्हा, थूला य / सण्हा सरिसवाई सुरिमादी,थूला वदरणिप्फावादी। सीसो पुच्छति-काओ ओसहीओ, को वा वीय त्ति अतो भण्णतिसणसत्तरसा धण्णा, ओसहिगहणेण हों ति गहिताओ। वीयगहणम्मि करणे, एते चेव विराधणसमत्था // 175|| जवगोधूमसालिवीहिकोद्दवरालगोतिलमुग्गमासअयसीचणगादिणिप्पावमसूरचवलगतुवरिकुलत्था, सणो सत्तरसमो। सेस कंट। गाहाएएसामण्णतरं, जो बीयं तिविहजोगकरणेणं / णीहरिऊण पडिच्छति, सो पावति आणमादीणि ||176 / / पूर्वववत्कण्ठा। इमं वितियपदंअसिवे अमोयरिए, रायडुढे भए व गेलण्णे। सीहे चरित्तसावय, पुव्वागहिए य जयणाए।।१८०|| कंटाणवरं (पुव्वगहिए ति) गहणकाले सुद्धो, जइ पच्छा परिकम्मणकाले वितिया दीसंति तो इमा जयणा विरहियं सुद्ध लब्भति, कयगं गेण्हतु, उस्सग्गओ सुद्धं लब्भति, अप्पपरिकम गेण्हति, अह णिक्कारणे आगंतुगवीयसहित गेण्हति तत्थ पच्छित्तमागणा। कमो इमो- 'छभाग (इयं गाथा पूर्वग्रन्थे विलोक्या)" गाहा- अंगुलीणं अग्गपव्वा पढमो भागो, वितिओ मज्झवारे भागो, ततितो अंगुलिमूले भागो। आउरेहाए चउत्थो भागो, अंगुट्ठगस्स अब्भंतरकोडीए पंचमो भागो, सेसो छट्ठो भागो / एवं छब्भागेसु कप्पितेसु जति णिमारणे पदमपोरपमाणमेत्तेसुपादे दीसमाणेसुगेण्हतितो पंचराइंदियाणि पच्छित्त, वितियपव्वमेत्तेसु दसराइंदिया, ततियपव्वमेत्ते पन्नरस राइंदिया। गाहावीसंतु आउलेहा, अंगुटुंऽते तु हों ति पणुवीसा। संतम्मि होति मासो, चाउम्मासो भवे चतुसु॥१८३॥ चउत्थे आउलेहप्पमाणमेत्तेसु वीसं राइंदिया, पंचमे अंगुट्ठमूलप्पमाणमेत्तेसु भिण्णमासो, छ?ण भागेणं पसती चेव पूरति, पसतिमेत्ते मासलहु, वितियपसतीए वितिओ मासो ततियपसतीए ततियमासो, चउत्थपसतीए चउत्थमासो एवं चउलहुगंजातं, अतो परं दुगुणेण पारंचियं पावेयव्यं सुहुमेसुपच्छित्तं भणियं। इदाणिं थूलादि गाहाएसेव गमो नियमा, थूलेसु वितियपव्वमारद्धो। अंजलि चउक्क लहुगा, ते चिय गुरुगा अणतेसु / / 184 / / थूलवेयाणं वितियपव्वमेत्तेसु पणगं, अंगुलिथूले दस आउरेहाए पणरस अंगुट्ठते वीसं, पसतीए भिण्णमासो, अजतीत्यर्थः / वितियंजलीए वितिओ मासो, ततियाए ततिओचउत्थंजलीए चउत्थो मासो / एवं चउत्थं लहुजातं / अतो परं दुगुणवुड्डीए पारंचितं पावेयव्वं / अण्णे भणंति-दो दो छठभाए विवड्डति,वार-ससु मासलहुं कायव्यं; स एवांजलि रविरुद्ध इत्यर्थः / चउसु अंजलीसु चउलहु / एवं परित्तेसु पच्छित्तं अणतेसु वि एतेण चेव, करछल्भागक्कमेण एते चेव पणगादिया पच्छित्ता, णवरं गुरुगा कायव्वा। जति पुण पुव्वं सुद्धे, कारिजंतम्मि वितिय ततिए वा। तिय पंच सत्त वीया, दीसंति तहा वितं सुद्धं // 181 / / वितियं अपरिकम्म, ततियं बहुपरिकम्म, तेसु जति विपरिकम्मणकाले तिण्णि वा वीया, पंच वा, सत्त वा वीयकणा दीसंति, तहा वितं सुद्धं चेव विहिगहणाता। चोदगाऽऽह-गहणकालातो पच्छा बीएसु दिढेसुकहं सुद्ध भवति? आचार्याऽऽहजह भत्ते आहचति, पाणाऽऽदिजुतम्मि भोयणे गहिते। दस वितिए रातिदिणाण, अंगुलिमूलेसु पण्णरसा॥१८२|| जहा भत्तं पाणं वा सुयविहितविहाणेण उवउत्तेण गहियं आहच्चति सहसा तुरियगहणं, एवं पाणादिजुत्ते गहिए भत्तपाणे आलोगति, भायणे पडियमेत्तो चेव आलोगितो, निरीक्षित इत्यर्थः। तत्थ गहणकालातोपच्छा तसवीयादिहा, ते य जइ विसोहेउं सक्ति, तो विसोहित्ता तं भत्तपाणं भुंजति, ण दोसो। अह ते पाणिणो विसोधेउंण सक्कति, ताहे तं भत्तपाण विगिचंति। जहा भत्ते, तहा पाने विदहव्वं, ण दोष इत्यर्थः / एस तदुत्थेसु विधी भणिता। इमा आगंतुगेसु-"तत्थ पुण" (इयं गाथा पूर्वग्रन्थे विलोक्या।) गाहाजं अहाकडं पायं तत्थ जइ गिहीहिं आगंतुगा बीया अहाभावेण छूढा होज, तंतारिसंबीयसहियं लब्भति, अण्णं च अप्प-परिकामं सव्वदोस णिक्कारणम्मि पाए, पच्छित्ता वणिया य बीएसु। नायव्व आणुपुच्ची, एसेव तु कारणे जयणा // 185|| पुव्वद्धं कंट, कारणे पुण पत्ते जया आगंतुकबीयसहितं गेण्हति तदा एतेण चेव पणगा वि पच्छित्ताणुलोभेण गेण्हंतो सुद्धो, जयणा, एसेव पणमादिगा इत्यर्थः / अह कारणे वि पणगादिभेदतो वोचत्थं गेण्हइ, तो चउलहुं भवति। जहा कारणे करछभागादिएसु वीएसु दिडेसु विकप्पं तहा इमं गाहावोसर्ट पि हु कप्पति, बीयाऽऽदीणं अहाकुडं पायं / णय अप्पसपरिकम्मा, बहु वा अप्पं सपरिकम्मा।।१५६।। वोसटु भरितं जति अहाकड पादं भरियं धीयाणं लब्भति, तहा वितं चेव अहाकड घेत्तव्यं, ण य बहुपरिकम्मं सुद्ध, अप्पपरिकम्मस्स असति बहुपरिकम्ममेव बोसट्ट पिबीए अवणेत्ता गेण्हतीत्यर्थः। चोदगो भणति-पुव्वं सोही सति कप्पं भणिऊण इदाणि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy