________________ पत्त 415 - अभिधानराजेन्द्रः - भाग 5 पत्त तत् तस्य दातव्यम्, अदाने चत्वारो लघुकाः / यतस्तस्मिन्नदीयमाने एव चत्वारो लघवः। रोदिति, अधृत्वा च महती परितापनोपजायते, ततः शून्यचित्तो भवति, (26) सम्प्रति निर्दिष्टस्य दाने विधिमाहभूतन चाग्रस्रा ते वृद्धरयाप्यदाने चत्वारो लघवः। स हि भाजनानि याचितु अह एते उन हुज्जा, ताहे निविट्ठ पायमूलं तु। न शक्रोति, तातोऽदाने यत् अधृत्या प्राणोतितन्निष्पन्नमपितस्य प्रायश्वि- गंतूण इच्छकारं, काउं तो तं निवेदेति / / 256 / नमापात / गतं बालद्वार, वृद्धद्वारं च! अथ एते अध्वनिर्गताऽऽदयः प्रायुक्ता न स्युस्ततो यस्य निर्दिष्ट तस्य संप्रति ग्लानद्वारमाह पादमूलं गत्वा इदं पात्रं मया युष्मन्निमित्तमानीतमिच्छाकारेण गृहीत, अतरंतस्स अदेंते, तप्पडियरगस्स वावि जा हाणी। एवमिच्छाकारं कृत्वा निवेदयति समर्पयति। जुंगिता पुव्वनिसिद्धो, जातिविदेसेतरो पच्छा / / 255 / अद्दिढे पुण तहियं, पासे अहवा वि तस्य अप्पाहे / अतरतो ग्लानप्रतिचारकस्य च यदि न ददाति, तदा प्रायश्चित्तं त एव अह उन नजई ताहे, ओसरणे संतिसु विमग्गे // 26 // चत्वारो लघवः / तथा भाजनमृते प्रतिचारकं वा विना ग्लानस्य अथ स न दृष्टो यस्य निर्दिष्ट ततोऽन्यस्य हस्ते कृत्वा तत्र प्रेषयति, हानिस्तन्निमित्तमपि प्रायश्चित्तम् / गतं ग्लानद्वारम् / जुङ्गितद्वार-माह- अथवा साधु श्रावकं वा तत्र व्रजन्तं संदेशयति, यथा-तव योग्य पात्रं जुङ्गितो द्विविधो-जात्या, शरीरेण च। जात्या असांभोगिक इतरश्छिन्न- मयाऽऽनीतम्, इच्छाकारेणाऽऽगत्य गृहीत, प्रेषयत वा कमपि यो पादो गतावक्षम इत्यादि / एष द्विविधोऽपि पूर्वमेव प्रतिषिद्धो यथा नयतीति / अथ पुनः स न ज्ञायते क्वापि तिष्ठतीति ततस्तेषु क्षुल्लकेषु प्रमाजयितुन कल्पते, केवलं यो जातिजुङ्गितः स विदेशे कथमप्यज्ञात- समवसरणेषु मृगयेत ! इयमत्र भावना-अज्ञायमाने समवसरणं साधुमेतया प्रव्राजितः, इतरः शरीरेण जुङ्गितः प्रताजितः सन् पश्चात् स्यात्। लापकरूपं गत्वा पृच्छति,यथा अमुकः कुत्र विद्यते, तत्र यदि स्वरूपतो जातीऍ जुंगितो पुण, जत्थ न नजइ तहिं तु से अत्थे। न दृष्टो नापि वार्तयोपलब्धस्तथा द्वितीये समवसरणे पृच्छयते, तत्राप्यदृष्टे अमुगनिमित्तं विगलो, इयरो जहिँ नजइ तहिं तु // 256|| अनुपलब्धे वा तृतीये पृछ्यते / एवं त्रिषु क्षुल्लकेषु समवसरणेषु मध्ये यो जात्या जुड़ितो विदेशे कथमप्यज्ञायते तत्र तिष्ठति, इतरः यत्रैकतरस्मिन् दृष्टस्तत्र तथैव समर्पयति / अथ न दृष्टः केवलमुपप्रव्राजनानन्तरं पश्चात् शरीरेण जुङ्गितो यत्प्रासुकनिमित्तमेष विकलो लब्धवार्तया यथा अमुकस्थाने स तिष्ठतीति स तत्र स्वयं वा नयति, जात इति ज्ञायते तत्र तिष्ठति, अन्यत्र तिष्ठतो लोकानाम-प्रत्ययो भवति, अन्यस्य वा हस्ते प्रेषयति।। केचिदेवं गन्यन्तेपारदारिकाऽऽदिभिरपराधैः प्रव्रजितो जुङ्गित इति / अथ त्रिष्वपि समवसरणेषु न दृष्टो जे हिंडंता काय-वहं ति जे वि य कारंति उड्डाहं / नाप्युपलब्धस्तदाऽऽहकिं तु हु गिहिसामन्ने, विजुंगितो लोकसंका उ॥२५७।। एगे वि महंतम्मि उ, उग्घोसेऊण नाउ तेहि तहिं। जे जुङ्गिता हिण्डमानाः पादाऽऽदिविकलतया कायान् पृथिवी- अह नत्थि पवत्ती से, ताहे इच्छा विवेगो वा / / 261 / / कायप्रभृतीन् धन्ति येऽपि च दृश्यमानाश्छिन्ननासिकाऽऽदयः प्रवचन- महति समवसरणे पुनरेकस्मिन्नपि कुत्रामुक इत्युद्घोषणां कृत्वा यदि स्योड्डाहं कुर्वान्ति, यांश्च दृष्ट्वा लोकस्य शङ्कोपजायते यथा किंत 'हु' स्वयं दृष्टस्तत इच्छाकारपुरस्सरं तथैव समर्पयति, अथवार्त्तयोपलब्धनिश्चितम् / गृहिसामान्ये च गता अमी इति तेषां भाजनानि दातव्यानि, स्तर्हि तत्र स्वयं नयति, अन्यस्य वा प्रेषयति, संदेशयति वा. अथ तत्राऽपि अदाने चत्वारो लघवः / तथा हिण्डमाना यत् कायान् घन्ति, यच्च न दृष्टो नाप्युपलब्धस्ततो द्वितीयं वारं महत् समवसरणं न गच्छति, किं प्रवचनस्योड्डाहकरणं तन्निष्पन्नमपि तस्य प्रायश्चित्तम्। तु इच्छया स्वयं तत्पात्रं धारयति, अन्यस्मै वा ददाति / (विवेगो वेति) तथा परिष्ठापयति वा। अथ येषां ददतामेकस्थाने केषां वा सकाशात् गृहीतव्यं पायऽच्छिनासकरक-नजुंगिते जातिजुंगिते चेव / ते किं सांभ्रोगिका उताऽसांभोगिकाः एवं प्रश्ने / कृते प्रथमत एकानेकवोचासे चउलहुगा, सरिसे पुव्वं तु समणीणं / / 258|| प्ररूपणामाहशरीरे जुङ्गिताः पञ्च। तद्यथा-छिन्नपादः, अक्षिकाणो वा, छिन्ननासः, एगे व पुव्वभणिए, कारण निक्कारणे दुविहभेदो। छिन्नकरः, छिन्नकर्णः, षष्ठो जातिजुङ्गितः / तत्र यदि षडपि जुङ्गिताः, आहिंडग ओहाणे, दुविहा ते होंति एकेका // 262 / / भाजनानि च दातव्यानि विद्यन्ते, तदा सर्वेषामपि दातव्यानि / अथ एक एकाकी द्विविधभेदः पूर्वमोघनिर्युक्तौ भणितः / तद्यथा-कारणे सर्वेषामपि भालनानिन पूर्यन्तेतर्हि यावतां पूर्यन्तेतावतामुपन्यस्तक्रमण निष्कारणे च। पुनः साधवो द्विविधा:-अहिण्डका अवधावने चा ते एकैके दातव्यानि। विपर्यासे उक्तक्रमव्यत्यासेन दाने प्रायश्चित्तं चत्वारो लघवः / द्विविधा भवन्ति वक्ष्यमाणभेदेनेति गाथासमासार्थः। अथ संयता संयत्यश्च जुङ्गिताः सन्ति तत्र भाजनसम्भवे सर्वेषामवशेषेण साम्प्रतमेनामेव विवरीषुः प्रथमतः कारणैकप्रतिपादना-र्थमाहदातव्यम् / अथ तावन्ति भाजनानि न पूर्यन्ते, ततः संयतीसमुदाये असिवादीकारणिया, निक्कारणिया य चक्कथूभाऽऽदी। छिन्नपादाऽऽदिक्रमेण दातव्यम् / अथ संयतोऽपि छिन्नपादः, संयत्ययि उवएस अणुवएसा, दुविहा आहिंडगा हुंति // 263 / / छिन्नपादा, एवं सर्वत्र विभाषा कर्तव्या। तत्राऽऽह-सदृशे जुड़ितत्वे पूर्व अशिवाऽऽदिभिरादिशब्दादवमादर्यराजद्वेषाऽऽदिपरिग्रहः / का श्रमणीनां दातव्यम् पश्चात्सति सम्भवे संयतानाम्, अन्यथा विपर्यास त / रणैरे काकिनः कारणिकाः, चक्र स्तूपाऽऽदौ आदिशब्दात्प्रतिमा