________________ पत्त 407 - अभिधानराजेन्द्रः - भाग 5 पत्त उसंतो समणा ! एजासि तुमं मासेण वा जहा वत्थेसणाए, से णं वा, अह भिक्खू णं पुव्वोवदिवा पतिण्णा, जं पुव्वामेव पडिग्गहगं परो णेता वदेजा-आउसो त्ति वा भइणीति वा आहारेयं पायं अंतो अंतेणं पडिलेहिजा, सअंडादि सव्वे आलावगा भाणियव्वा, तेल्लेण वा घएण वा णवणीएण वा वसाए वा अभंगेत्ता वा तहेव' जहा वत्थेसणाए णाणत्तं तेल्लेण वा घएण वा णवणीएण वा वसाए सिणाणाइ तहेव सीतोदगादि कंदादिं तहेव, से णं परो णेता वा सिणाणादि.जाव अण्णयरंसि वा तह-प्पगारंसि थंडिलंसि वदेज्जा-आउसंतो समणा! मुहुत्तअंजाव अत्थाहि ताव अम्हे पडिले हिय पडिलेहिय पमज्जिय पमज्जिय तओ संजयामेव असणं वा पाणं वा खाइमं वा साइमं वा उवकरेंसु वा उवक्खडेंसु आमज्जेज्जा, एवं खलु तस्स भिक्खुस्स भिक्खु-णीए वा सामग्गियं वा तो ते वयं आउसो! सपाणं सभोयणं पडिग्गहं दागणो, तुच्छए सव्वढेहिं सहितेहिं सया जएज्जा ति वेमि / / 152 / / पडिग्गहए दिण्णे समणस्स णो सुठु साहु भवइ / (तथा से णमित्यादि) स नेता तं साधुमेवं ब्रूयात्-तथाऽतिरिक्त पात्रं (हे इत्यादि) एतयाऽनन्तरीक्तया पात्रैषणया पात्रमन्वेषितं साधु प्रेक्ष्य दातुं न वर्त्तत इति मुहूर्तक तिष्ठ त्वं, यावदशनाऽऽदिकं कृत्वा पात्रक पर यागिन्यादिक, यथा तैलाऽऽदिनाऽभ्यज्य साधवे ददस्वेत्यादि भृत्वा ददामीत्येवं कुर्वन्तं निषेधयेन्निषिद्धोऽपि यदि कुर्यात्ततः पात्रं न सुगममिति : आचा०२ श्रु०१ चू०६अ०१3०। गृह्णीयादिति / यथा दीयमानं गृह्णीयात्तथाऽऽह-(से इत्यादि) तेन दात्रा दीयमानं पात्रमन्तोपान्तेन प्रत्युपेक्षे-तेत्यादि वस्त्रवन्नेयमित्येतत्तस्य (21) पात्रप्रयोजनम् / आह-करमादाजनग्रहण क्रियते? आचार्य भिक्षोः सामग्यमिति। आचा०२ श्रु०१चू०६ अ० 130 / स्त्ताह यदि पात्रार्थ योजनात्परं गच्छतिछक्कायरक्खणट्ठा, पायग्गहणं जिणेहिं पण्णत्तं / जे भिक्खू परं अद्धजोयणमेराए पायवडियाए गच्छद, गच्छंतं जे य गुणा संभोगे, हवंति ते पायगहणे वि।।१०१३॥ वा साइजइ॥११० षट्कायरक्षणार्थं पात्रकरहितः साधुः भोजनार्थ षडपि कायान् मूलवसभगागाओ जाव अद्धजोयणं ति मेरा भवइ, अद्धजोयणाओ सापादयन्ति यस्मात्तत्पात्रग्रहणं जिनैः प्रज्ञप्तं प्ररूपितम्, ये च गुणाः परओ जइ जाइ, पायग्गहणं करेति, तो आणाइया य दोसा भवंति। मण्डलीसंभोगे व्यावर्णिता भवन्ति त एव गुणाः पात्रकग्रहणेऽपि भवन्ति, गाहाअतो ग्राह्य पात्रमिति। परमद्धजोयणाओ, संथरमाणेसु णवसु खेत्तेसुं। के ते गुणाः? इत्यत आह जे भिक्खू पायं खलु, गवसती आणमादीणि / / 10 / / अतरंतबालवुड्डा, सेहा एस्सा गुरू असहुवग्गो। उस्सग्गेणं जाव उज्झामगखेत्तं, तम्मि पायं गयेसियव्वं, परतो आणादिया साहारणुग्गहाऽल-द्धिकारणा पायगहणं तु / / 1014 / / दोसा, तम्हा णो परतो उप्पाएज्जा। ग्लानकारणात बालकारणात् वृद्धकारणात् शिष्यकारणात् प्राघु गाथार्णक कारणात गुरुकारणात असहिष्णू राजपुत्रः कश्चित्प्रव्रजितः भिक्खू वसहीसुलहे, णवसु तह चेव पायवत्थादी। तत्कारणात साधोरवग्रहो अवष्टम्भः अनेन पात्रकेण क्रियते, एतेषां जोयणमद्धे चउगुरु, अद्भुढेहिं भवे चरिमं / / 11 / / सर्वेषामतः साधारणावग्रहाद्धेतोः अलब्धिमान कश्चिद्भवति, तस्याऽऽनीय अंतरपल्ली लहुगा, परतो खलु अद्धजोयणे गुरुगा। दीयते एतच पात्रकेण विना दातुन शक्यते, अस्मात्कारणात् पात्रकग्रहणं ततियाएँ गवेसिञ्जा,इतरांहिं अट्ठहिंसपदं / / 12 / / भवति / उक्तं पात्रकप्रमाणम्। ओघ० / ध०। पं०३० / प्रव० / उदुबद्धे अट्ठसु मासखेत्तेसु, वासाखेत्तेसु य एतेसु णवसु खेत्तेसु जह चेव आधाकर्मिकाऽऽदिपात्राणि भत्तपायमुप्पाए तहा पायबत्थादिए वि, जइ पुण संथरंतो परतो से पुवामेव आलोएज्जा-आउसो त्ति वा भइणीति वा णो खलु अद्धजोयणाओ आणेति, तो इमं पच्छित्त, जइ अंतरपल्लिआओ आणेति मे कप्पइ आधाकम्मिए असणे वा पाणे वा खाइमे वा साइमे वा ता चउलहुगा, अंतरपल्लिआओ परओ अद्धजोयणमेत्ताओ मूलं, वसतिभुत्तए वा पायए वा मा उवकरेहि मा उवक्खडे हि अभिकरवसि गामाओ तं च जोयण, एत्थ चउगुरुगा, खेतबहिं जोयणे छलहुँ, दिवड्डे मे दाउं एमेव दलयाहि से सेवं वयंतस्स परो असणं वा पाणं वा छग्गुरुं, दोहिं छेदो, अड्डाइज्जेहिं मूलं, तिहिं अणवट्ठो अधुढेहिं पारंचियं, खाइमं वा साइमं वा उवकरेत्ता उवक्खडेत्ता सपाणं सभोयणं आणाझ्या य दोसा। दुविहाय विराहणा, तत्थ आयविराहणा कंटकखाणुपडिग्गहगं दलएज्जा, तहप्पग्गारं पडिग्गहगं अफासुयं.जाव णो माइया, संजमे छक्कायादिया, तम्हा खेत्तवत्थेहिं ण गवेसियव्वं, खेत्तातो पडिग्गाहेजा, सिया से परो उवणित्ता पडिग्गहगं णिसिरेज्जा, से अद्ध-जोयणमन्भतरं गवेसंतो, कालतो सुत्तत्थपोरुसिं काउं तइयाए पुव्वामेव आलोएजा-आउसो ति वा भइणी ति वा तुमं चेवणं पोरुसीए गवेसइ, जइ इतराहिं गवेसइ तो अभिक्खासेवाए चउलहुगा, संतियं पडिग्गहगं अंतो अंतेणं पडिले हिस्सामि। केवली बूया- अट्टमा वा, एए पारंचियं पावइ, खेत्तभंतरे अलब्भमाणे विहरते चेव आयाणमेयं अंतो पडिग्गहगंसि पाणाणि वा वीयाणि वा हरियाणि भायणभूमि गंतव्व।