________________ पत्त 405 - अभिधानराजेन्द्रः - भाग 5 गाहावितियपदं गेलेंण्णे, वसही भिक्खुमंतरे। सज्झाय गुरूजोगे, सुणणे वत्तणाइणो / / 13 / / गेलन्नाइयाण इमा व्याख्या / गाहादुहओ गेलण्णम्मी, वसही भिक्खू व दुल्लभं उभए। अंतर विगिट्ठ सज्झा-उ नत्थि गुरुणं च पाउग्गं / / 14 / / / दुहतो गेलन्न-अप्पणो, परस्स वा। अहवा-अणागाढं गाढत्ति / दुहत्तो त्ति / खेत्तकाले रुअतिक्कम करेति, गिलाणकारणेण सयं गिलाणो / गिलाणवावडो वा ण तरतिगतुं जत्थ भायणा उप्पज्जति ताहे दूरातो वि भायणा, अंतरपल्लियासु आणिज्जंति, अनंतरपोरिसीए वा गेण्हेजा। अथवा-भायणदोसा, भिक्खं दुल्लभं,वसही वा दुल्लभा, उभयं वा दुल्लभं। अहवा उभये गिलाणस्स य भिक्खा, वसही य दुल्लभं / अहवा उभए सुत्तत्थपोरिसीतो वि अकाउंपादग्गहणं करेति। अहवा-बालवुड्डा उभयं, तेहिं आउलो गच्छो संकामेउंण सक्कतिगामंतराणि चाविगिट्टाणि अहवा तम्मि भायणादेसे सज्झातो न सुज्झति, गुरूण वा भत्तपाणदीयं पायोगग नत्थि, आगाद जोग्ग वा वहति।। अणुओगो गाहा-अणुओगो पट्टविउ त्ति अत्थं सुणेति त्ति बुत्तं भवति, अभिणवधारित वा सुत्तत्थ ण वत्तेति, भायणभूमीए वा मासकप्पपाउग्गा खेत्ता अप्पा, गच्छस्य आधारभूता न भवंतीत्यर्थः / सबालवुड्डस्स वा गच्छस्स बत्थपाओग्ग नथि। गाहाएएहिँ कारणेहिं, गच्छं आसज्ज तिन्नि चतुरो वा। गच्छंति निब्मयं भाणभूमि वसहादिए सुलह / / 15 / / एवमादिएहिं कारणेहिं भायणभूमि गच्छा ण गच्छति, गच्छमासज्जति, तिचउरो वा साहू णिब्भयं भाणभूमिं गच्छंति, ते य गीयत्था वसभावचंति, तसिं अप्पाणं सुलभं भत्तपाणवसहिमादी भवति, गणनाप्रमाणातिरिक्तमपि ग्रहीतव्यं, कुतः? गाहाआलंबणे विसुद्धं, दुगुणं तिगुणं चउग्गुणं वा वि। खेत्ताकालादीऽऽओ, समणुण्णाओ य कप्पम्मि॥१६| विसुद्धे आलंबणे दुगुणो तिगुणो वा चउगुणो वा पादपुट्टो य घेतव्यो, अविसद्दातो वत्थादओ वि क्खेत्तातीओ अद्धजोयणातो परतो, कालातीतो वासासु गहण करेति, दुमास वा पूरेत्ता गहणं करेति, रातो वा, एतं सव्वं कारणे विसुद्धे अणुण्णाय, अप्पे पकप्पो गच्छवासो, अहवा णिसीहज्झयणं / नि० चू०११ उ०। (22) यादृशं पात्रमादाय भिक्षार्थ गच्छेतसे भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए / पविढे समाणे पुव्वामेव पेहाए पडिग्गहगं अवहट्ट पाणे पमजिय रयं तओ संजयामेवगाहावइकुलं पिंडवायपडियाए णिक्खमेज वा, पविसेज वा / केवली वूया-आउसो ! अंतो पडिग्गहगंसि पाणे वावीए वा रए वा परियावज्जेज्जा, अह भिक्खू णं पुव्वोवदिट्ठा पतिण्णा जं पुव्वामे मेव पहाए पडिग्गहं अवहुल पाणे पमज्जिय रयं ततो संजयामेव गाहावइकुलं पिंडवायपडियाए पविसेज वा, णिक्खमेज वा॥ (से इत्यादि) स भिक्षुहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव भृशं प्रत्युपेक्ष्य पतद्ग्रह, तत्र च यदि प्राणिनः पश्येत्तत-स्तानाहत्य, निष्कृष्य त्यक्त्वेत्यर्थः / तथा-प्रमृज्य चरजस्ततः संयत एव गृहपतिकुलं प्रविशेद्वा, निष्क्रामेद्वेत्येषोऽपि पात्रविधिरेव, यतोऽत्रापि पूर्व पात्रं सम्यक प्रत्युपेक्ष्य प्रमृज्य च पिण्डो ग्राह्य इति पात्रगलैव चिन्तति किमिति पात्र प्रत्युपेक्ष्य पिण्डो ग्राह्य इति? अप्रत्युपेक्षिते तु कर्मबन्धो भवतीत्याहकेवली ब्रूयाद्यथा कर्मापादाननेतत्, यथा च कर्मोपादानं तथा दर्शयतिअन्तः मध्ये पतद्ग्रहकस्यातिना द्वीन्द्रियाऽऽदयः, तथा-बीजानि रजो वा पर्यापद्येरन् भवेयुः, तथाभूते चपात्रे पिण्ड गृह्णतः कर्मोपादानं भवतीत्यर्थः / साधूना पूर्वोपदिष्टमेतत्प्रतिज्ञाऽऽदिकं यत्पूर्वमेव पात्रप्रत्युपेक्षणं कृत्वा तद्गतप्राणिनो रजश्चापनीय गृहपतिकुले प्रवेशो निष्क्रमण वा कार्यमिति। आचा०२ श्रु०१ चू०६ अ०२ उ०। (अभिहृतव्याख्या 'अभिहड' शब्दे प्रथमभागे 733 पृष्ठे गता) __ किञ्च पात्रे शीतोदकादिसे भिक्खू वा भिक्खुणी वा गाहावइकुलं. जाव समाणे सिया से परो आहटु अंतोपडिग्गहगंसि सीओदगं परिभाएत्ता णिहट्ट दलएज्जा, तहप्पगारं पडिग्गहगं परहत्थंसि वा परपादंसि वा अफासुयं.जाव णो पडिग्गाहेज्जा, से य आहच पडिग्गहिए सिया खिप्पामेव उदगंसि साहरेजा, से पडिग्गहमायाए पाणं परिठ्ठवेज्जा, ससणिद्धाए वा भूमीए णियमेज्जा; से भिक्खू वा भिक्खुणी वा उदउल्लं वा ससणिद्धं वा पडिग्गहं णो आमज्जेज वा. जाव पयावेज वा / अह पुण एवं जाणेजा-वियडोदए मे पडिग्गहए छिण्णसिणेहे तहप्पगारं पडिग्गह, ततो संजयामेव आमजेज वा.जाव पयावेज्ज वा; से भिक्खू वा भिक्खुणी वा गाहावइकुलं पविसिउकामे सपडिग्गहमायाए गाहावइकुलं पिंडवातपडियाए पविसेज वा, णिक्खमेज वा; एवं बहिया वियारभूमिं वा विहारभूमिं वा गामाणुग्गामं दूइज्जेज्जा, तिव्वदेसियाए जहा-वीइयाए वत्थेसणाए णवरं-एत्थ पडिग्गहे, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं / / 154|| (से इत्यादि) स भिक्षुर्गहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः सनपानक याचेत, तस्य च स्यात्कदाचित्स परो गृहस्थोऽनाभोगेन प्रत्यनीकतया तथाऽनुकम्पया विमर्षतया वा गृहन्तिः मध्य एवा-परस्मिन पतद्ग्रहे स्वकीये भाजने आहृत्य शीतोदकं परिभाज्य विभागीकृत्य(णिहटु त्ति) निस्सार्य दद्यात्, स साधुः तथाप्रकार शीतोदकं परहस्तगत परपात्रगतं वा अप्रासुकमिति मत्त्वा न प्रतिगृह्णीयात्। तद्यथा-अकामेन विमनस्केन वा प्रतिगृहीतं स्यात्ततः क्षिप्रमेव तस्यैवदातुरुदकभाजने प्रक्षिपेत्, अनि