________________ पत्त 405 - अभिधानराजेन्द्रः - भाग 5 पत्त स्स तं सबलं, अणिप्फणं वाताइद्धं टोप्पड़यं ति वुच्चति। जं ठविजंत उड्ढुं टायति, वालियं पुण पलोट्टति, तं दप्फत्तं / जं ठविजंत ण ठातित खीलसंठित : जस्स अहाँ णाभी पउमागिती, उप्पलागिती वा त पउमुष्पलं / कं उगाऽऽदिखयं सव्वणं / एताणि अलक्खणाणि, ददुव्वण्णाणि य-द8 अग्गिणा, पंचवण्णोववेयं दुव्वण्णं, एकस्मिन्नपि न पततीत्यर्थः। अहवा-प्रबालाकुरसंनिभं सुवण्णं, सेसा सव्वे दुव्वण्णा, अनिष्टा इत्यर्थः / अहवाऽलक्खणं एगबंधणाऽऽदि, जंवा एयवज्ज आगमे अणिव्वट्ठ। इमा चरित्तविराहणाहुंडे चरित्तभेदो, सबले चित्तविन्भमो। दुप्पत्ते खीलसंठाणे, गणे व चरणे व णो ठाणं / / 250 / / पउमुप्पले अकुसलं, सव्यणे वणमादिसे। अंतो बहिं च दड्ढे, मरणं तत्थ णिदिसे // 251 // दुव्वण्णम्मि य पाए, णत्थि णाणस्स आगमो। तम्हा एते ण धारेज्जा, मग्गणे य विधी इमो / / 252 // चरणविणासः णाण-दसण-चरित्तविराहणा, सरीसस्स जं पीडाभवणं तं सव्वमकुसतं भवति, सेस कंट। अवलक्खणेगबंधे, सुत्तत्थ करें तो मग्गणं कुज्जा। दुगतिगबंधे सुत्तं, तिण्हुवरिं दो वि वज्जेज्जा // 253 / / हुंडादिलक्खणेगबंधपत्तेण गहिएण सुत्तत्थपोरिसाओ करेंतो जहा भत्तपाणं गवेसति तहा सलक्खणमभिण्णं वा पायं उप्पाएति. दुगतिगबंधणे सुत्तपोरिसिं काउं अत्थपोरिसीवेलाए मिम्गति, भिक्खं च हिंडतो तिण्हं जं परेण बद्धं, अंतो बहिं वा दर्दू,णाभि-भिण्णं वा एतेसु सुत्तत्थपोरिसीओ वज्जेति, सूरगामाओ आढत्तो जाव भिक्खं पि हिंडतो मगति, केरिसं पायं? केण वा कमेण त केत्तियं वा कालं मग्गियवं? चत्तारि अहाकडए, दो मासा होंति अप्पपरिकम्मे। तिण्णि परं मग्गेज्जा, दिवड्डमासं सपरिकम्मं // 254|| चत्तारि मासः अहाकडं पायं मग्गियव्य, जाहे तं चउहिं वि ण लद्धं, सदुपरि दो मासा अप्पपरिकम्म मग्गियध्वं, जाहे तं पिण लब्भति ताहे बहुपरिकम्म दिवड्डमासं मग्गेज्जा / किं कारण ? जाव तं अद्धमासेण परिकम्मिज्जति ताव वासाकालो लग्गति, तम्मि परिकम्मणा णत्थि। एवं वि मग्गमाणे, जति पायं तारिसंण वि लभेजा। तं चेवऽणुकड्डेजा,जाव य णो लब्भती पायं / / 255 / / जारिसं आगमे भणियं सलक्खणं, जति तारिसं न लभेज्जा तं चेव / अणुकड्वेज्जा। भणिया परिकम्मणा उस्सग्गेण, अववातेण या नि०चू० १उ० (18) प्रतिमापात्रग्रहणेअह भिक्खू जाणेज्जा चउहिं पडिमाहिं पायं एसित्तए, तत्थ खलु इमा पढमा पडिमा-से भिक्खू वा भिक्खूणी वा उद्दिसिय 2 पायं जाएज्ज। तं जहा-अलाउयपायं वा, दारुपायं वा, मट्टि- | यापायं वा, तहप्पगारंपायं सयं वाणं जाएजाजाव पडिग्गहेजा, पढमा पडिमा 1 / अहावारा दोचा पडिमा-से भिक्खू वा भिक्खुणी वा पेहाए पायं जाएज्जा / तं जहा-गाहावई वा. जाव कम्मकरिं वा, से पुव्वामेव आलोएज्जा, आउसो त्ति वा भइणी ति वा दाहिसि मे एत्तो अण्णयरं पायं / तं जहा-अलाउपायं वा दारुपायं वा मट्टियापायं वा तहप्पगारं पायं सयं वा णं जाएज्जाजाव पडिग्गहेज्जा, दोचा पडिमा।। अहावरा तच्चा पडिमा-से भिक्खू वा भिक्खु. वा से जं पुण पायं जाणिज्जातं जहा-संगतियं वा वेजयंतियं वा तहप्पगारं पायं सयं वा जाव पडि-गहेजा, तचा पडिमा / 3 / अहावरा चउत्था पडिमा-से भिक्खू वा भिक्खुणी वा उज्झियधम्मियं पायं जाएज्जा, जावऽण्णे बहवे समणा माहणा० जाव विणीमगाणाऽवकंखंति, तहप्पगारं पायं सयं वा जाएज्जा जाव पडिग्गहेज्जा, चउत्या पडिमा / इचे-इयाणं चउण्हं पडिमाणं अण्णयरं पडिम, जहा पिंडेसणाए। तथा प्रतिमाचतुष्टयसूत्राण्यपि वस्त्रैषणावन्नेयानीति, नवरम् - तृतीयप्रतिमायां (संगइयं ति) दातुः स्वाङ्गिक परिभुक्तप्रायम् / (वेजयंतियं ति) द्वित्रेषु पात्रेषु पर्यायणोपभुज्यमानं पात्र याचेत। आचा० 2 श्रु०२ चू०६ अ०२ उ०। बृ०। (16) अथ कतिभिः प्रतिमाभिः पात्रं गवेषणीयम्? उच्यतेउद्दिद्व पेक्ख संगय, उज्झियधम्मं चउत्थाए होइ। सव्वे जहन्न एक्को, उस्सगाई जयं पुच्छे / / 656 / / उद्दिष्टपात्रम्, प्रेक्षापात्रम्, संगतिकपात्रम्, उज्झितधर्मकं च चतुर्थमिति चतस्रः पात्रगवेषणायां प्रतिमाः, गच्छवासिनः प्रतिमाचतुष्टयेनाऽपि पात्रं गृह्णन्ति, जिनकल्पिकानामधस्तनाभ्यां द्वाभ्यामग्रहणम्-उपरितनयोर्द्धयोरेकतरस्यामभिग्रहः / अथ गौरवभयादतिदिशन्नाह-(सव्वे जहन्न एक्को त्ति ) यद्यस्य नास्ति वस्त्रम् इत्यारभ्य सर्वे वा गीतार्था निश्रा वा जघन्यत एको गीतार्थो निश्रा वा इतिपर्यन्तं यथा वस्त्रविषये भावितं तथा पात्रेऽपि सर्वं तदवस्थमेव भावनीयम् / नवरम् -पात्राऽभिलापः कर्तव्यः / (उरसग्माइत्ति ) कायोत्सर्गाऽऽदिकम्। "आवाससोहि अखलत समग उस्सग्ग" इत्यादि गाथोक्तं प्रायश्चित्तं तथैव वक्तव्यं (जयं पुच्छ त्ति) यतः मानपूर्वोक्ता यतना कुर्वन् पृच्छेत् / किमुक्तं भवति ?-श्रावकेपु नावभाषितव्यम्, किंतर्हि भाषितकुलेषु, तत्रापि पात्रे दर्शित कस्येदम् ? किमासीत्, किं भवष्यिति इति पृच्छाचतुष्टयं तथैव कर्तव्यम्, किंबहुना य एव वस्त्रस्य विधिः- “एवं तुगविट्ठसुं, आयरिया दिति जस्सजनत्थि। समभागेसु कएसु ब, जह रायणियो भवे विइओ / / 1 // " इति पर्यन्तः, प्रायः स एव पात्रस्थाऽपि द्रष्टव्यः, यस्तु विशेषः स उपरिष्टाद्दर्शयिष्यते। संप्रति मासचतुष्कं विभावयिषुराहउद्दिट्ट तिगेगयरं, पेहा पुण दट्ठ एरिसं भणइ। दोण्हेगयरं संगइ, वाहअई वारएणं तु // 660 / /