________________ पत्त 404 - अभिधानराजेन्द्रः - भाग 5 पत्त परिहारिया भवंति। नि०चू०२ उ० / (17) अयोबन्धनाऽऽदीनिसे मिक्खू वा भिक्खुणी वा से जाई पुण पायाइं जाणेज्जा विरूव-रूवाइंमहद्धणबंधणाईतं जहा-अयबंधणाणि वा०जाव चम्म-बंधणाणि वा अन्नयराइं तहप्पगाराइं महद्धणबंधणाई अफासुयाइं णो पडिग्गहेज्जा / / 2 / / आचा०२ श्रु०२चू०६ अ०१ उ०। स्स गारवेण देति, बहुजणमज्झे मग्गिओ, बहुजणेण वुत्तो देति मित्ताण पुरओ मणिओ, मित्तेहिं भणिओ देति, निस्सो दरिद्दी, तम्गि वा भायणे लुद्धो इमं कुजा। पच्छाकम्मपवहणे, अचियत्ता संखड़े पदोसे य। एगतर उभयतो वा, कुज्जा पच्छारतो जो वि // 162 // तं दाउं अप्पणो विसूरंतो अण्णस्स भायणस्स मुहकरण करोति, पच्छाकम्म वा करेति, अण्ण वा अपरिभोगं पवाहेजा, संजए मिहत्थे वा अचियत्तं करेज, अचियत्तेण जहासंभवं वित्तिवोच्छेदं करेज, साहुणा गिहत्थेण वा सद्धिं दो विउवितो असंखडं करेज्ज। साहुस्स, निहत्थरस वा ओभओ वा पओसेज, पच्छारओ वा सव्वसाहूर्ण पदूसेज, पत्थारओ वा डहण-घाय-मारणाऽऽदि सयं करेज, कारये व। कारणओ पुण गिहिणा मग्गावेउं कप्पेज - संतासंतसतीए, थिर अपजत्त लब्भमाणे वा। पडिसेधणेसणिज्जे, असिवाऽऽदी संतओ असती।१६३। संत विद्यमानं, असंतं अविद्यमान, संतेसु चेव विसूरति, असंतेसु वा विसूरेइ / तत्थ संतासंती इमा-अस्थिर हुंड अपज्जत्तं वा, अस्थि वा गिहकुलेसुण लब्भंति, रायादिणा वा पडिसेधिएणलब्भति। असिवादीहि वा संताओ असती। असिवादी इमं - असिवे ओमोदरिए, रायदुट्टे भए व गेलण्णे। असती दुलह पडिसे-वओ य गहणं भवे पाए।।१९४|| भाणभूमीए अंतरा वा असिवं, एवं ओमे रायदुट्टे भए वा गिलाणो ण सक्केति पायभूमिं गतुं, दुल्लभपत्ते वा देसे राइणा वा पडिसिद्धा, एरिसाए संतासंतीए गिहिगविट्ठस्स गहणं भवे।। असतासंती इमाभिणे व झामिते वा, पडिणीए साणतेणमादीसु। एएहिं कारणेहिं, णायव्व असंतओ असती||१९|| भिण्णं, झामियं दड्ड पडिणीयसाणतेणमादीहिं हड, अण्णं च णत्थि, | एवं असतो असंताऽसती गया। दुविहाऽसतीए इमं विधिं कुजासंतासंतसतीए, गवेसणं पुव्वमप्पणो कुजा। तो पच्छा जतणाए,णीएण गवेसणं कारे||१९६|| दुविहासतीए पुव्वं अप्पणो कुजा, सयमलब्भमाणे पच्छा जयणाए णिवेण / गवेसावए। अहवा गविट्ठ अलद्धे इमा विहीपुव्वं भट्ठमलद्धे, णियं परं वा वि पट्टवेत्तूणं / पच्छा गंतुं जायति, समणुव्वूहति य गिही वि॥१९७|| पुव्वं संजएण गविट्ठण लद्धं, ताहे संजतो णिय परं वा पुव्वं तत्थ पट्टवेति गच्छ तुम तो पच्छा अम्हे गमिस्सामो, तुज्झ य पुरतो तं मग्गिस्सामो, तुम उववूहेजासि, जतीण भत्तदाणेण महतो पुण खंधा वज्झति उवहिते जति ण लब्भति पच्छा भगेज्जासु वि देहि ति। एवं पदोसादयो दोसा | जे भिक्खू पायं एगेणं बंधेण बंधति, बंधतं वा साइज्जइ॥४५।। (जे भिक्खू पायं एगेण इत्यादि) उस्सग्गेण ताव अवंधणं पात्रं घेत्तव्वं, एगबंधणमपि करेंतस्स ते चेव आदिणो दोषाः, शेषं सभाष्यं पूर्ववत्। जे भिक्खू पायं परं तिण्हं बंधाणं बंधति, बंधंतं वा साइजइ॥४६|| (जे भिक्खू पायं परं तिहं इत्यादि) उववाओसग्गिय सुत्तं, दोसा ते चेव, मासगुरु च से पच्छित्तं। तिण्हं तू बंधाणं, परेण जे मिक्खु बंधती पायं / विहिणा वाऽविधिणावा, सो पावति आणमाईणि॥२५१।। संतासंतसतीए, अथिरअपञ्जत्तलब्भमाणे वा। पडिसेधणेसणिज्जे, असिवादी संतओ असती॥२४२।। असिवे / / 243 / / सेहे // 244 / / भिण्णे वा // 245 / / इत्यादि पूर्वत्। संतासंतसतीए, परेण तिण्हंण बंधियव्वं तु। एवंविधे असंते, परेण तिण्हं पिबंधिज्जा // 246|| एवं ताव दिट्ट अतिरेगबंधणं, तं पुण केवतियं कालं अलख्खण धरेयव्यं / नि०चू०१ उ०। ग०। जे मिक्खू अतिरेगबंधणं पायं दिवड्डाओ मासाओ परेणं धरेइ, धरंतं वा साइज्जइ॥४७॥ (जे भिक्खू अतिरेगेत्यादि) दिवड्डमासातो परं धरंतस्स आणादिणो दोसा, मासगुरुंच से पच्छित्तं, ण केवलमतिरेगबंधणमलक्खणं दिवड्डातो परंण धरेयव्वं, एगबंधणाऽवि अलक्खणं न धरेयव्वं। अवलक्खणेगबंध, दुगतिगअतिरेगबंधणं वा वि। जो पायं परिवड्डइ, परं दिवड्डाओं मासाओं // 247 // कंठा। जो एगबंधणादिधरेति, तस्स इमे दोसासो आणा अणवत्थं, मिच्छत्तविराधणं तहा दुविधं / पावति जम्हा तेणं, अण्णं पायं वि मग्गेज // 248|| तित्थगराणं आणाभंगो, अगवत्था एगेण धारितं अण्णो वि धरेति, मिच्छतंण जहा वाइणो तहा कारिणो, आयसंजमविराहणा वक्खभाणगाहाहि अतिरेगबंधणमलक्खणेण अण्णे वि सूइत्ता अलक्खणा। हुंडं सवलं वाता-इद्धं दुप्फत खीलसंठितं चेव / पउमप्पलं च सवणं, अलक्खणं दवा दुव्वण्णं / / 246 / / समचउरसं जण भवति त हुई, कृष्णाऽऽदिचित्तलाणि ज