________________ पत्त 403 - अभिधानराजेन्द्रः - भाग 5 पत्त जो जस्सुवरि य पभू, बलियतरो वा वि जस्स जो उवरिं। एसो बलवं भणितो, सो गहवति सामि तेणाऽऽदी॥२०६॥ (जो त्ति) यः पुरुषः यस्य पुरुषस्योपरिप्रभुत्वं करोति सो बलवं भण्णति, अहवा-अप्रभू वि जो बलवं सो वि बलवं भण्णति, सो पुण गृहपतिः, गामसामिगो वा, तेणगादि वा। शेषं पूर्ववत्। एत्तो (160) पच्छा (162) असिवे (194) भिण्णे (165) इच्चाइ गाहाओ। संतासंतसतीए, गवेसणं पुव्वमप्पणो कुज्जा। पच्छा तू बलवंते, जतणाएं गवेसणं कारे // 207 / / वा किंचि ओसह छोटुटुं उण्हे पयाविज्जइ / आदिगहणाओ ओमरायदुहादिसु, कारण वा परलिंग करंतो गेण्हेजा। गाहाभुंजइ ण व त्ति सेहो, परिक्खणट्ठा व गेण्ह कम्मादी। विसरिसवेसनिमित्तं, होज्जवपंडादिपव्वइए| से हस्स वा परिक्खणनिमित्तं पाडिहारियं घेप्पेज्जा, अहवाकोइ अवाणिज्जो कारणेण पव्वाविओ, तस्स य विसरिसो वेसो कायव्यो, कारणे संमत्ते तरस विवेगो कायव्यो। नि०चू०११ उ०। (15) परगवेषितं पात्रं धरतिजे भिक्खू परगवेसियगं पडिग्गहकं धरेइ, धरंतं वा साइज्जइ॥२७॥ (जे भिक्खू परगवेसित्यादि) परः अस्वजनः, भङ्गचतुष्काऽऽदि, शेष पूर्वसूत्रवत् द्रष्टव्यम्। गाहासंजतपरे गिहिपरे, उभयपरे चेव होति बोधव्वे / एते तिमिण विकप्पा, णायव्वा हों ति तु परम्मि !|166 / / लज्जाएँ गारवेण व, काऊण समूहपेच्छितो वाति। मित्तेहिं दावितो वा, णिस्सो लुद्धो विमं कुज्जा / 200 / असिवे ओगोदरिए, रायडुढे भए द गेलण्णे। सेहे चरित्त सावय-भए व जयणा गवेसेज्ज॥२०१।। संतासंतसतीए, गवेसणं पुव्वमप्पणो कुज्जा। तो पच्छा तु परेणं जतणाएँ गवेसणं कारे / / 202 // पुव्वं भट्ठमलद्धे, णियं परं वा वि पट्ठवेत्तूणं / पच्छा गंतुं जायति, समणुव्वूमहं ति य गिही वि।२०३१ सुत्तंजे भिक्खू वरगवेसियं पडिग्गहकं धरेइ, धरंतं वा साइज्जइ // 28!! "जे भिक्खू वरगविद्वेत्यादि। वरशब्दप्रतिपादनार्थमाहजो जत्थ अवितो खलु, पमाणपुरिसो व होइ जो जत्थ। जम्मी वरसाद्दो खलु, से गामए रट्ठिताऽऽदीतु // 204|| जो पुरिसो जत्थ गामे णगराऽऽदिसु अळते, अर्चितो वा, खलुशब्दः अवधारणार्थे / गामणगरादिसु कारणेसु पमाणीकतो, तेसु वा गामादिसु धणकुलादिणा पहाणो एरिसिपुरिसे वरशब्द-प्रयोगः, सो य इमो हवेज (गामए त्ति) गाममहत्तरः, (रट्टि त्ति) राष्टमहतरः, आदिशब्दतो भोइयपुरिसो वा, शेषं पूर्ववत् / एत्तो (160) पच्छा (162) असिवे (164) इत्यादि गाहाओ। संताऽसंतसतीए, गवेसणं पुव्वमप्पणो कुज्जा। तो पच्छा जतणाए, परं गविटुं पि कारेज्जा / / 205|| सुत्तजे भिक्खू बलगवेसियं पडिग्गहकं धरेइ, धरतं वा सा इज्जइ // 26 // (जे भिक्खू बलगविद्वत्यादि) बलं सारीरं, धनजनपदादि वा। गाहा जे भिक्खू लवगवे सियं पडिग्गहकं घरेइ, धरतं वा साइजइ ||30|| (जे भिक्खू लवगविद्वेत्यादि) दाणफलं लविऊणं पडिग्गहं मग्गति। दाणफलं लविऊणं, लावावेड गिहिअण्णतित्थीहिं। जो पायं उप्पाए, लवगविटुं तु सो होति // 205|| दाणफलं अप्पणा कहेति, गिहिअण्णतित्थिएहिं वा कहावेत्ता जो पायं उप्पादेति, एय लवंगविट्ठ भण्णति। नि०चू०२ उ०1 (16) निजगवेषितं पात्रमजे मिक्खू णिययगवेसियगं पडिग्गहकं धरेइ, धरंतं वा साइज्जइ // 26|| इत्यादि। नियगः स्वजनः स साधुवचनाद्गवेषित, तेनाऽन्विष्ट याघितं, तंगवेसितं गृण्हतीत्यर्थः / / 26 / / उदया बारस एकेक (176) अद्धंगुल (१६१)जं पुव्व० (162) पढम० (166) वितिय (201) घट्टि० (200) पच्छा० (202) (नि०चू०१ उ०) एताओं चेव गाहाओ। एस सुत्तत्थो। अधुना नियुक्तिविस्तरःसंजतणिए गिहिणिए, उभयणिए चेव होइ बोधव्वे / एते तिणि विकप्पा, णिययम्मी होंति नायव्वा।१९८) जो निहत्थो पायं गवेसतिजति सो निजत्वेनाऽन्विष्यते, साधोर्यस्य च तत्पात्रमस्ति गृहिणः संजतणिए एगो गिहिणिए, एवं ठाणक्रमेण चउभंगो कायव्यो, चतुर्थः शून्यः, तृतियभंगे जइ वि संजयस्स णिओ, तहा वि गिहिणा मग्गावयति इमेहि कारणेहिं आसण्णतरो भयमाऽऽयति उवरोवकारिता चेव। इति णीयायारवं वी, णीएण गवेसए कोई॥१८६।। स्वजनत्वेनाऽऽसन्नतरो भजतु, इतरो वा, आयातिं वा स यस्य करोति उपकारप्रत्युपकरणे वा प्रतिबद्धः इतिः कारणोपदर्शने।। परशब्द एष्यत्सूत्रस्पर्शने आद्यत्रयभङ्गप्रदर्शनार्थः। गाहाएत्तो एगतरेणं, णितिएणं जो गवेसणं कारे। भिक्खू पडिग्गहम्मी, सो पावति आणमादीणि।१९०। लिण्हं भंगाणं एगतरेणाऽविजोपडिग्गहं गवेसइ, सोपावति आणमादीणि। दातुमप्रियं, तथाऽप्येवं दादतिलज्जाए गारवेण व, कातूण समूहपेच्छितो वा पि। मित्तेहिं दावितो वा, णिस्सो लुद्धो विमं कुज्जा।१६१। बहुजण मज्झे मग्गितो लज्जाए ददाति, जेण मग्गितो त