________________ पत्त ४००-अभिधानराजेन्द्रः - भाग 5 पत्त अद्धंगु 1 पुटव 2 तिण्णि वि 3 उक्कोस 4 तं चेव 5 भत्त६ वट्ट७ परिघट्ट पढमा 6 एता गाहा नव। घट्टित संठवियाणं,पुट्विं जमिताण होतु गहणं तु। असती पुव्वकताणं, कप्पति ताहे सयं करणं / / 163 / / तत्र परकरणं प्रतिषिद्धम्, इह तु स्वयं करणं प्रतिषिध्यते / नि०चू०२ उ०। नायकमनायकं वा पात्रं याचते - जे भिक्खू सणायगवा, अणायगंवा, उवासगं वा, अणउवासगं वा गामंतरंसि वा, गामपहंतरंसि वा पडिगाहं ओभासिय ओभासिय जायइ, जायंतं वा साइज्जइ॥४७॥ इमो सुत्तत्थो। गाहाजे भिक्खू णायगाई, पडिगामे अंतरा पडिपहे वा। ओभासेजा पायं, सो पावति आणमादीणि ||193|| नायगो पुरसंथुतो, पच्छा संथुओवा। पुव्वसथुतो-मातिपितियाऽऽदिगो, पच्छा संथुओ-सासससुराऽऽदिगो, असंथुओ एयव्व-इरित्तो सणायनो अणायनो सव्वो वि एसो उवासगो, अणुवासगो त्ति। अस्य व्याख्यासाधुं उवासमाणो, उवासओ सो वती व अवतीवा। सो य सणायग इतरो, एवऽणुवासे वि दो भंगा ||164|| साधूचेइए वा पोसह उवासंतो उवासगो भवति, से उवासगो पुणो दुविहोवती, अवती वा। अणुव्वया जेण गहिया सो वती, जो दंसणसावगो सो अव्वती, सो सणायगो इयर त्ति गतार्थः / जो वि अणुवासगो सो वि सणायगो, अणायगो वा, एते दो भंगा। पडिग्गामं अंतरपडिबंधस्स य इमं वक्खाणं / गाहापडिगामो पडिवसभो, गाभंतर दोण्ह मज्झ खेत्तादी। गामपहो पुण मग्गो, जत्थ व अण्णत्थ गिहवजं / / 16 / / पडिवसभो अंतरपल्लिगो वा अणगो वा पडिग्गामो भण्णति, दोण्हंगामाण अंतरे मज्झे खेत्ते खलए वा पह प्रति पडिपहो भण्णति / उज्झामाऽऽदि गतस्स वा अभिमुहो पहे मिलेज्जा, एस पडिपहोवा, वासद्धाओ गिह वझेत्ता अण्णत्थ वा जत्थ परिसारत्थाऽऽदिसु मग्गइ, एवमादिसु ठाणेसु जतितं सणायगादिपाय ओभासेजा, तो आणाऽऽदिया दोसा, चउलहु च पच्छित्तं / इमे य भद्दपत्तदोसा भवंतिअसती य भद्दओ पुण, उग्गमदोसे करेज सव्वेहिं / पत्तो पेलवगहणं, अद्धाणे भासितो कुजा / / 166|| भद्दो चिंतेति-एयस्स साधुस्स अतीव आदरो दीसति, जेण अद्धाणणयं भासते भारियं, से किंचि कज्ज / सो भद्दगो असति पायस्स सोलसण्हं उग्गमदोसाणं अण्णतरेण दोसेण करेत्ता देजा, सव्वेहि वा उग्गमदोसेहि बहुपाए करेत्ता देख / एगपाएसु सव्वुग्गमदोसा ण संभवन्तीत्यथः / पत्तो पुण अद्धाणे ओरुद्धो कतो, ममत्थ पायं ति पेलवग्गहणं करेज्ज। | अणालोइय-पुत्वाऽवक्खारिणो पेलवा एए त्तिण देज्ज, अहवा अद्धाणेद्धो रुट्टो संत पिण दिज्जा। गाहाअतिआतुरो सि दीसति, अद्धाणगय पिजेण मग्गंति। भद्दमदोसा एए, इतरो संतम्मि पुण देजा ||167|| इयरो त्ति पत्तो। सेसं गतार्थम्। जम्हा एवमादी दोसा भवंति। गाहातम्हा सट्ठाणगयं, नाऊणं पुच्छिऊण ओभासे। वितियपदे असिवादी, पडिवसभाऽऽदीसु जयणाए 168 सट्ठाण घरे ठियं णाऊणं ति अस्थि एयस्स पायं दिट्ट वा, तं पुच्छितकस्सेदं ति / अण्णण कहिय अमुगस्स / ताहे ओभासियव्वं,अण्णाए अपुच्छिते वा पुव्युत्ता दोसा भवंति। वितियपदेण अद्धाणगयं पि जयणाए ओभासेज, जत्थ जहुत्तेण विधिणा पाया लब्भंति तत्थजति असिवाऽऽदिकारणाताहे तत्थेव पडिवस-भाइसु अद्धाणगय पि जयणाए ओभासेज। का जयणा? इमःविप्पभिति घरादिहे, गाढं वा विक्खुणं तहिं दट्छ। विति घरे ण विट्ठो, से किं कारण ताहें दीवेंति ||166 / / जाहे णायं-णिस्संकियं एयस्स अस्थि पाय, दिटुं वा, ताहे अचिर त्ति गतो ओभासेज्जा, जइ ताहे दिण्णं तो लद्धं / अह सो भणेज्ज-घरपती जाणति / ताहे सो घरहितो ओभासिज्ज त्ति / अह ण दिट्ठो ताहे घरे भण्णति-अक्खेज्जह तस्स, जहा तुज्झ समीव पव्वइआ आगय त्ति। पुणो बितियदिणे एवं, ततिए वि एवं, ततो वा घरे अदितु, अह वा घरे दिट्ठो, तस्स पुण गाढ विक्खुणोति / किंचि घरकयध्वताए अतीव अक्खाणितो पि गतो, ण मग्गितो त्ति / अहवा गाढ़ विक्खुणं ति साहुस्स संबज्झति / गाढं अतीव विक्खुणं विसूरणं, जाहे अतीव साहू विस्तरन्तीत्यर्थः। ताहे अण्णत्थ वि अद्धाणठितं दढुंभणंति-अम्हे तुज्झ सगास आगता घरे य तओ वारा गविट्टो आसि, ताहे सो भणेज्ज-किं कज्ज? ताहे साहुणो तस्स कारणं दीवेति। तुज्झ पायं अत्थि, तं देहि त्ति। गाहाताहे चिय जति गंतुं, ददाति दिढे च भणति एज्जाह। तो कप्पती चिरेण वि, अदितु तु उग्गमेकतरं / / 200 / / जति तेहिं साहूहिं तं पायंण दिट्ठ आसि, तो जति दोसा ता ताहे च्चिय तेहिं साहूहिं सहरंगतु देति तदा कप्पति, अह भणति-पुणो पवज्जह, तो उग्गमदोसकरणाऽऽसंकाए ण कप्पति, पच्छा अह तं साहूहि दिट्ठ पत्तं आसि, जति भणेज्ज-पुणो एजह, तो तं चेव पातं सुचिरेण वि देंतस्स कप्पति, अण्णं ण कम्पति। सुत्तजे मिक्खू णायगं वा अणायगं वा उवासगं वा अणउवासगंवा परिसा मज्झा ओवट्टित्ता पडिगाहगं ओभासिय ओभासिय जीयइ, जीयंतं वा साइज्जइ||८||