SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ पत्त 401 - अभिधानराजेन्द्रः - भाग 5 पत्त गाहा - जे मिक्खू णायगाई, परिसामज्झाउ उट्ठवित्ता णं। ओभासेज्जा पायं, सो पावति आणमादीणि // 201 / / कंटा चउलहुं पच्छित्तं, आणाऽऽदिया य दोसा। इमे अण्णे य दोसा - दुपद-चउप्पदहरणे, डहणे वा सजणघरखलक्खेत्ते / तस्स अरी मित्ताण व, संकेगतरे उभयतो वा / / 202 / / जो सो परिसामज्झातो उट्टितो, तस्स जे अरी अरीण वा जे मित्ता, तेसिं तदिवसं चेव अहासमावत्तीए दुपदं-दासो, दासी वा, चउप्पदं वा अश्वादिणद्धं हरिय वा अडाडाए, तेसिं वा कोई सयणो उद्दीवितो, घरं, खलथाणं वा दडू, खित्तं वा खयं, ते संकेज्ज, कल्लं पव्वइएणं अमुगो परिसामज्झातो ओसारिओ त्ति,तेसिं एगतरं संकेज्ज-साहु उववातं उस्सारित / अहवा उभयं पि संकेज तत्थ संकाए चउगुरु, णिस्संकिए मूल, जं वा ते रुट्ठा डहणहरणतावणाऽऽदी करेज, तं णिप्फण्णं पावेज्जा / जम्हा एवमादी दोसा, तम्हा परिसमज्झाउ णायगादी णो कप्पति उस्सारेउ। कारणे पुण कप्पति। तंच इम कारणं - असिवे ओमोयरिए, रायदुढे भए व गेलाणे। सेहे चरित्त सावय-भए व जयणाऐं ओमासे / / 203|| कंठा, णवरं जयणाए ओभासेति। अस्य व्याख्यापरिसाए मज्झम्मि वि, अट्ठाणोभासणे दुविह दोसा। तिप्पमितिगिहादिढे, दीवणता उच्चसद्देणं / / 204 / / जत्थ न होज्जा संका, संकेज्जजणाउ जे वयणपंतो। सो पडियरइय तुरिओ, अण्णेण व उट्ठवावे इ॥२०५।। जे अट्ठाणोभासणे दुविधा भद्दपंतदोसा भणिया, तेचेव परिसामज्झातो वि उद्यविजते दोसा भवति / अह आगाढं विक्खणं ताहे भण्णतितिप्पभितिगिहादिढे इदाणिं तुज्झ सगासं आगता / किं कज्ज? ताहे साधू भणति-इहेव भणेमो, किं वा एगंत भणामो / तेण अब्भणुण्णा, तत्थेव भणेल / एगते हामो, ताहे एगते ओसारिजति / त्थ वा साहू बहुजणमज्झे मागतो संकति / तत्थ सो साधू तं पडिग्गहसामि सयमेव उट्टितं पडियरइ त्ति, पडिक्खइ त्ति वुत्तं भवति / अह त्वरितो अण्णेण परिसामज्झातो उट्टवावेति, एस जयणा / नि० चू०१४ उ०। (14) महाधनानि अयःपात्राऽऽदीनिसे भिक्खू वा भिक्खुणीवा से जाइं पुण पायाईजाणेज्जा विरूवरूवाइं महद्धणमुल्लाइं / तं जहा-अयपायाणि वा, तउपायाणि वा, तंबपायाणि वा, सीसगपायाणि वा, हिरण्णपायाणि वा, सुवण्णपायाणि वा, रीरिअपायाणिवा, हारपुडपायाणि वा, मणि काय-कंसपायाणि वा, संखसिंगपायाणि वा, दंतपा-याणि वा, चेलपायाणि वा, सेलपायाणि वा, चम्मपायाणि वा अण्णपराणि वा तहप्पगाराई विरूवरूवाइं महद्धणमुल्लाई पायाई अफासुयाई० जाव णो पडिग्गहेजा। 'से भिक्खू वा'' इत्यादीनि सूत्राणि सुगमानि, यावन्महार्घमूल्यानि पात्राणि लाभे सत्यऽप्रासुकानिन प्रतिगृण्हीयादिति, नवरम् -(हारपुडपाय त्ति) लोहपात्रमिति, एवमयोबन्धनाऽऽदिसूत्रमपि सुगमम्। आचा० 2 श्रु०१चू० 6 अ० 1 उ०। जे भिक्खू अयपायाणि वा, तंबपायाणि वा, तउयपायाणि वा, सीसपायाणि वा, कंसपायाणि वा, रुप्पपायाणि वा, सोवण्णपायाणि वा, जायरुप्पपायाणि वा, मणिपायाणि वा, दतपायाणि वा, कणयपायाणि वा, सिंगपायाणि वा, चम्मपायाणिवा, चेलपायाणि वा, सेलपायाणि वा, कणयपायाणि वा, सिंगपायाणि वा, अंकपायाणि वा, संखपायाणि वा, वइरपायाणि वा करेइ, करतं वा साइजइ। 1 / जे भिक्खू अयपायाणि वा.जाव वइरपायाणि धरेइ, धरेतं वा साइजइ। २राजे भिक्खू अयपायाणि वा. जाव वइरपायाणि वा परिभुंजइ, परिभुंजंतं वा साइज्जइ / 3 / जे भिक्खू अयबंधणाणि करेइ, करंतं वा साइज्जइ। 4 / जे मिक्खू अयबंधणाणि वा धरेइ, धरंतं वा साइज्जइ। 5 / जे भिक्खू तउयबंधणाणि वा भुंजइ, मुंजंतं वा साइजइ। 6 / जे मिक्खू सीसबंधणाणि करेइ, करंतं वा साइजइ। 7 / जे भिक्खू सीसबधणाणि धरेइ, धरंतं वा साइजइ। 8 / जे भिक्खू सीसबंधणाणि वा भुंजइ, भुजंतं वा साइज्जइन जे भिक्खू सबंधणाणि वा करेइ, करतं वा साइज्जइ। 10 / एवं धरेइ, धरतं वा साइजइ।११। एवं मुंजइ भुजंतं वा साइजइ।१२। जे भिक्खू रुप्पबंधणाणि वा करेइ, करंतं वा साइज्जइ।१३ / एवं धरेइ, धरंतं वा साइज्जइ।१४ / एवं भुंजइ, भुंजंतं वा साइजइ / 15 / जे मिक्खू सोवण्णबंधणाणि वा करेइ, करंतं वा साइज्जइ। 16 / एवं धरेइ, धरंतं वा साइज्जइ।१७। एवं भुंजइ, भुजंतं वा साइज्जइ / 18 ! जे भिक्खू जायरुप्पबंधणाणि वा करेइ, करंतं वा साइजइ। 16 / एवं धरेइ, धरंतं वा साइज्जइ / 20 / एवं भुंजइ भुंजंतं वा साइज्जइ / 21 / जे मिक्खू मणिबंधणाणि वा करेइ, करंतं वा साइज्जइ। २२जे भिक्खू मणिबंधणाणि वा धरेइ, धरंतं वा साइज्जइ। 23 / जे मिक्खू मणिबंधणाणि वा भुंजइ, भुजतं वा साइज्जइ।२४। जे भिक्खू कणयबंधणाणि वा करेइ करतं वा साइज्जइ। 25 / जे भिक्खू कणयबंधणाणि वा धरेइ, धरंतं वा साइज्जइ।२६ / जे भिक्खू कणयबंधणाणि वा मुंजइ, भुजंतं वा साइज्जइ / 27 / जे भिक्खू दतबंधणाणि वा करेइ, करंतं वा साइजइ / 28 /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy