________________ पत्त 366 - अभिधानराजेन्द्रः - भाग 5 पत्त षः, नतत्र सूत्राऽर्थयोः परिमन्थः, नचछेदनभेदनाऽऽदिनाऽऽत्मोपघातः। अपि च-तद् गृहीतं सत् तस्यामेव वेलायां भक्तपानग्रहणे उपयुज्यते, एवं सदोषमपि तद् बहुगुणम् अपिरकर्माऽऽदौ अपरिक्रम्यमाणे सूत्रार्थपरिमन्थः, छेदनाऽऽदिनाऽऽत्मोपघातः, इत्यादयो बहवो दोषाः / / 366 / / (11) अथ सगुणमपि तावद्द्बहुदोषतरम् "अपमाणउवओगच्छेयण त्ति'' द्वारमाहअसइ तिगे पुण जुत्ते, जोगे ओहोवही उवग्गहिए। छेयणमेयणकरणे सुद्धो जं निजरा विउला ||367 / / यथाकृतं त्रीन्वारान् मार्गित पर न लब्धम्, ततो वारत्रिकं योगे व्यापारे युक्ते कृतेऽपि यथाकृतस्याऽप्राप्तो, पुनःशब्दोऽवधारणे। स चैतदवधारयति-वारत्रयात्परतोऽल्पपरिकर्मकमेव ग्रहीतव्यम् / अथ तदपि न प्राप्यते, ततो बहुपरिकर्माऽपि ग्राह्यम् / एष ओघो-पधौ च सर्वस्मिन्नपि विधिरवसातव्यः / एवं च क्रमाऽऽगतमल्पपरिकर्माऽऽदि गृहीत्वा तत्रोपयुक्तो यः छेदन-भेदने करोति, स शुद्धो, न प्रायश्चित्तभाग। कुतः? इत्याहयद्यरमाद्यथोक्तमागतं विधिं विदधानस्य निर्जरा विपुला भवति // 367 / / ननु चाऽल्पपरिकर्माऽऽदौ छेदनाऽऽदिपरिकर्मसम्भवादात्मसंयमावेराधना भवति, ततः कथं तस्य ग्रहणमनुज्ञायते ? उच्यतेचोयग ! एताए चिय, असईए अहाकडस्स दो इयरे। कप्पति य छेयणे पुण, उवओगं मा दुवे दोसा // 36 // हे नोदक ! या पूर्वं द्विविधा असत्ता प्ररूपिता, एतयैव यथाकृतस्याऽसत्तया द्वे इतरे अल्पपरिकर्म-सपरिकर्मणी कल्पेते प्रतिग्रहीतुम परं तयोः छेदनाऽऽदौ महता प्रयत्नेन य उपयोगं करोतिस द्वौ संयमाऽऽत्मविराधनालक्षणो दोषौ मा भूतामिति कृत्वा।।३६८।। अहवा वि कओऽणेणं , उवओगो न चेय लब्भती पढम। हीणाधिकं च लब्भति, सपमाणे तेण दो इयरे // 366 / / अथवा कृतोऽनेन साधुना उपयोगो मार्गणव्यापारः, परं न लभ्यते, प्रथमं यथाकृतं पात्रम्। अथवा लभ्यो, परं स्वप्रमाणतो हीनाधिकम् तेन कारणेन द्वे इतरे-अल्पपरिकर्मसपरिकर्मणी यथाक्रमं गृह्णाति॥३६६।। कुतः? इति चेदुच्यतेजह सपरिकम्मलंभे, मग्गंते अहाकडं भवे विपुला। निज्जरमेवमलंभे, वितियस्सियरे भवे विउला / / 370 / / यथा सपरिकर्मणोऽल्पपरिकर्मपात्रकस्य लाभेऽपि यथाकृतं मार्गयतो विपुला निर्जरा भवति, तथा यथाकृताऽलाभे इतरस्मिन् बहुपरिकर्मणि लभ्यमानेऽपि द्वितीयस्याऽल्पपरिकर्मणः, उपलक्षणत्वादपरिकर्मणोऽप्यलाभे बहुपरिकर्ममार्गण विपुलैव निर्जरा द्रष्टव्या / / 370 / / अथवाअसिवे ओमोदरिए, रायढे भए व गेलन्ने / सेहे चरित्त सावय-भए य ततियं पि गिण्हिज्जा।।३७१।। यत्र यथाकृतमल्पपरिकर्म वा भाजनं प्राप्यते, तत्राऽपान्तराले वाऽशिवमवमौदर्य राजद्विष्ट भयं वा बोधिकरतेनाऽऽदिसमुत्थं वर्तते, ग्लानत्वं वा तस्य साधोः संजातं, तत्प्रतिबन्धेन न शक्यते तत्र गन्तुम् / शैक्षस्य वा तत्र सागारिकचारित्रस्य वा चोरिकाऽऽद्युपसर्गसमुत्थो भेदः श्वापदाः सिंहाऽऽदयस्तेषां वा भवम्, एव-मादिभिःकारणैस्तृतीयमपि बहुपरिकर्म पात्रं स्वस्थाने गृह्णीयात्॥३७१।। उक्तमेवार्थं सिंहावलोकितेनाऽऽहआगंतुगाणि य जओ, चिरपरिकम्मे य सुत्तपरिहाणी। एएण कारणेणं, अहाकडे होति गहणं तु / / 372 / / यथाकृते यानि बीजानि तान्यागन्तुकानि, चिरकालपरिकर्मणि च क्रियमाणे सूत्राऽर्थपरिहाणिः / एतेन कारणेन यथाकृतस्य ग्रहण कार्यम् नाऽल्पपरिकर्माऽऽदेः / / 372 / / (12) अथ मुखद्वारमाहविइय-तइएसु नियमा, मुहकरणं होज तस्सिमं माणं। तं चिय तिविहं पायं, करंडगं दीह वर्ल्ड च / / 373|| द्वितीयतृतीययोरल्पपरिकर्म-सपरिकर्मणोर्नियमात्तु मुखकरणं भवेत्। तस्य च मुखस्य इदं वक्ष्यमाणं मानम्-तत्र यस्य मुखं विचारयितव्यं तत् त्रिविधं करण्डकं करण्डकाऽऽकारम्-बहुपृथुत्वमल्पोच्छ्रयम्, दीर्घमल्पपृथुत्वं बहूच्छ्य म्, वृत्तं चतुर सम्॥३७३।। एतेषां मुखप्रमाणमाहअकरंडम्मी भाणे, हत्थो उ जहा ण घट्टेति / एयं जहण्णगमुहं, वत्थु पप्पा विसालतरं // 374 / / अकरण्डके करण्डकाऽऽकाररहिते दीर्घ, समचतुरो वा भाजने हस्तः प्रविशत् निर्गच्छन् वा यथा ऊर्ध्व कर्णं न घट्टयते न स्पृशति, एतत्सर्व जघन्य मुखप्रमाणम्, अतः परं वस्तु बृहत्तरपात्राऽऽदिकं प्राप्य प्रतीत्य विशालतरं मुखं क्रियते,यत्पुनः करण्डकाऽऽकारं पात्रं तस्य विशालमेव मुखं कर्त्तव्यम्, अन्यथा तद् दुष्प्रत्युपेक्षं भवति // 374 // एष प्रतिग्रहविधिरुक्तः, बृ०३ उ०। से भिक्खू वा अभिकंखेज्जा पायं एसित्तए, से जं पुण पायं जाणेजा। तं जहा-अलाउयपायं वा, दारुपायं वा, मट्टियापायं वा, तहप्पगारं पायं जे निग्गंथे तरुणे.जाव थिरसंधयणे, से एगं पायं धरिजा, नो बिइयं / / स भिक्षुरभिकाक्षेत् पात्रमन्वेष्टुम्, तत्पुनरेवं जानीयात् / तद्यथाअलाबुकाऽऽदिकम् / तत्र च यः स्थिरसंहननाऽऽद्युपेत एकमेव पात्रं विभृयाद, न द्वितीयम्, स च जिनकल्पिकाऽऽदिः / इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत्, तत्र संघाटके सत्येकस्मिन् भक्तं द्वितीये पात्रे पानकं, मात्रकं त्याचार्याऽऽदिप्रा योग्यकृतेऽशुद्धस्य वेति। आचा०२ श्रु०१चू० ६अ०२उ० (13) अलावुपात्रं गृह्णातिजे भिक्खू लाउपायं वा, दारुपायं वा, मट्टियापायं वा सयमेव परिघट्टे इवा, संठवेइ वा, जमति वा, परिघट्टतं वा संठवंतं वा जमवियंतं वा साइज्जइ // 24 // इत्यादि। भाष्यं यथा प्रथमोद्देशके तथाऽत्र पि। लाउऍ दारुऐं पाए मट्टियपाए य तिविधमेक्के के। बहुअप्पअपरिक्कम्मे, एकेकं तं भवे कमसो॥१६२।।