________________ 366 - अभिधानराजेन्द्रः - भाग 5 पत्त लक्खणजुएँ हीणऽहियं, नंदी गच्छट्ठ वा चरिमो।३३५।। आदिशब्दादाताऽऽनाबद्धे, दुष्पूते, कीलकसंस्थाने, अवर्णाऽऽन्ये, शबले युक्तप्रमाणं यथोक्तप्रमाणोपेतं तदनेकशो गवेष्यमाणमपि न प्राप्यते, च मासलघु // 340 / / गतं लक्षणाऽऽलक्षणद्वारम्। अतस्तस्याऽभावे हीनं वा अतिरिक्तं वा पात्रं चतुर्थः संग्रहगाथोक्त (6) अथ त्रिविधोपधिद्वारमाहक्रमप्रामाण्यादसप्राप्तिमान् धारयति / तथा यल्लक्षणयुक्तं लक्षणाऽ- तिविहं च होइ पायं, अहाकडं अप्प समीरकम्मं च। लक्षणवेदी हीनाधिकप्रमाणमपि ज्ञानाऽऽदिवृद्धिनिमित्त धारयति / तथा पुव्वमहाकडगहणं, तस्साऽऽसति कमेण दोन्नियरे // 341 / / गच्छस्योपग्रहकर यन्नन्दीभाजनं तद् गच्छार्थ चरमश्वरमद्वारवती ज्ञायको त्रिविध च भवति पात्रम्-अलावुमयम्, दारुमयम्, मृत्तिकामयम्। धारयति / / 335 / / गतमप-वादद्वारम् / पुनरेकैकं त्रिविधम्-यथाकृतम्, अल्पपरिकर्म, सपरिकर्म च / पूर्व (५)अथ लक्षणद्वारमाह यथाकृतस्य ग्रहणम्, तस्याभावे क्रमेण इतरे द्वे पात्रके गृहीतव्ये। वट्ट समचउरंसं, होइ थिरं थावरं च वन्नडं। प्रथममल्पपरिकर्म, तदप्राप्तौ बहुपरिकाऽपीत्यर्थः / / 341 / / हुंडं वायाइद्धं, भिन्नं व अधारणिज्जाइं // 336 / / विपर्यस्तद्वारमाहवृत्तं वर्तुलम्, तदपि समचतुरसं बुध्रपरिधिना, कुक्षिपरिधिना चतुल्यं, तिविहे परूवियम्मी, वोच्चत्थे गहणे लहुग आणाऽऽदी। स्थिरं सुप्रतिष्ठानं दृष्ट वा, स्थावरमप्रातिहारिकम, वर्णाढ्य स्निग्ध- छेदणभेदणकरणे, जा जहिं आरावेणा भणिता / / 342 / / वर्णोपेतम्। पाठान्तरण- "धन्नं चत्ति।'' एतैर्गुणैर्युक्तं धन्यं ज्ञातविधिना यथाकृताऽदिभेदात् त्रिविधे पात्रे प्ररूपिते सति, ततो बिपर्यस्तग्रहणे वहनमित्यर्थः / एवंविधं लक्षणयुक्तमुच्यते / तथा हुण्ड विषमस्थिति चतुर्लघुकाऽऽख्यं प्रायश्चित्तम्, आज्ञाऽऽदयश्च दोषा वक्तव्यःःः तत्र क्वचिदुन्नत क्वचिदवनतमित्यर्थः / वाताऽऽविद्ध निष्पत्तिकालमन्तरेणा- यथाकृताऽऽदिप्ररूपणा तावद्विधीयते-यथाकृतं नामपूर्वकृतमुख ऽगिपि शुष्कम्, अत एव संकुचितं बलिभृतं च संजातम् / भिन्न नाम- प्रदत्तलेप च सर्वथा परिकर्मरहितम् / अल्पपरिकर्म तु पात्रं तदुच्यते सच्छिद्र, राजियुक्त वा / एतान्यलक्षणतया अधारणीयानि // 336 / / यद मुलं यावत् च्छिद्यते, अड् िगुलात्परतः छिद्यमानं अथ लक्षणाऽलक्षणयुक्तयोरेव गुणदोषानाह बहुपरिकर्मकम। पुनरे कैकं त्रिधा-उत्कृष्टमध्यम-जघन्यभेदात् / संठियम्मि भवे लाभो, पतिट्ठा सुपतिहिए। तत्रोत्कृष्टस्य यथाकृतस्योत्पादनाय निर्गतस्तस्य योगमकृत्वाऽल्पपरिनिव्वण्णे कित्तिमारोगं, पण्णड्डे नाणसंपया।।३३७।। कर्म गृह्णाति तदा चतुर्लघवः / तथा यथाकृतं योगे कृतेऽपि न प्राप्यते हुंडे चरित्तभेओ, सबलम्मि य चित्तविन्भमं / तदाऽल्पपरिकर्म, अल्पपरिकर्मणो योगमकृत्वा बहुपरिकर्मग्रहणे दुप्पुए खीलसंठाणे, नत्थि ठाणं ति निविसे // 338|| चतुर्लघवः, आज्ञाऽऽदयश्च दोषाः / एवं मध्यम-जघन्ययोरपि भावना पउमप्पले अकुसलं, सव्वणे वणमाइसे। कर्तव्या। नवरं मध्यमस्य विपर्यासनग्रहणे मासलघु, जघन्यविपर्यासग्रहणे अंतो बाहिं च दड्डे उ, मरणं तत्थ निदिसे // 336 / / पञ्चकम् / अपि च-सपरिकर्मणि पात्रे छेदनभेदनाऽऽदि कुर्वतो या संस्थिते वृत्तसमचतुरस्रे पात्रे धार्यमाणे विपुलो भक्तपानाऽऽदिलाभो यत्राऽऽरोपणा पीठिकायां पात्रकल्पिकद्वारे भणिता, सैवहाऽपि भवति। सुप्रतिष्ठिते स्थिरे पात्रे चारित्रे गणे आचार्याऽऽदिपदे वा प्रतिष्ठा मन्तव्या // 342 // स्थिरता संजायते / निर्बणे व्रणविकले कीर्तिरारोग्यं च भवति। वर्णाढ्ये अथ 'कः' इति द्वारं विवृणोतिस्निग्धवर्णोपेते ज्ञानसंपत् प्रस्तुतसूत्रार्थलाभरूपा भवति। हुण्डे विषम- को गिण्हति गीयत्यो, असतीए पायकप्पिओ जो उ। संस्थिते चारित्रस्य भेदो, मूलोत्तरगुणविषयाश्चारित्रातिचारा इत्यर्थः / उस्सग्गऽववाएहिं, कहिज्जती पायगहणं से॥३४३।। शषलं विचित्रवर्णम्, तत्र चित्ते विभ्रमं क्षिप्तचित्तताऽऽदिरूपसम्भवं, तं कः संयतः पात्रं गृह्णाति ? सूरिराह-गीतार्थः परिज्ञातसकलच्छेजानीयात् "दुप्पुय" नामपुष्पकमूलेन प्रतिष्ठितं, कीलकसंस्थानं तु दश्रुतार्थः पात्रकं गृह्णाति। अथ नास्ति गीतार्थस्ततो यः पात्रकल्पिका कूर्पराऽऽकारं कीलकदीर्घम् ईदृशे पात्रे गणे चरणे वा स्थानं नास्तीति गृहीतपात्रैषणासूत्रार्थः स गृह्णाति / तस्याप्यभावे यो मेधावी तस्य निर्दिशत्। पद्मोत्पलेऽधः पद्मोत्पलाऽऽकारपुष्पकयुक्ते साधूनामकुशलं पात्रग्रहणमुत्सर्गतः, अपवादतश्च कथ्यते, ततोऽसौ पात्र गृह्णीयात्॥३४३॥ भवति / सव्रणे व्रणमादिशेत्, पात्रकस्वामिनो व्रणो भवतीति भावः। अथ पौरुषीद्वारमाहअन्तर्बहिर्वा दाधे सति पात्रके मरणं निर्दिशेत् / / 336 / / हुंडाऽऽदि एकबंधे, सुत्तत्थे करिते मग्गणं कुन्जा। अथैव प्रायश्चित्तमाह दुगतिगबंधे सुत्तं, तिण्हुवरिं दो वि वज्जेज्जा // 344 / / दड्डे पुप्फगभिन्ने, पउमुप्पले सव्वणे य चउगुरुगा। यत्पात्रं हुण्डम, आदिशब्दाद् दुष्पूतम्, कीलकसंस्थितम्, शवलं च सेसगभिन्ने लहुगा, हुंडादीएसु मासलहू // 340 / / यद्वा-एकबन्धम् एतानि परिभुञ्जानः सूत्रार्थपौरुष्यौ / अपि कुर्वन अन्तर्बहिर्वा दग्धे पात्रे, तथा पुष्पकं पात्रकस्य नाभिः, तत्र पद्भिन्न यथाकृताऽऽदेः पात्रस्य मार्गणां कुर्यात् ।द्विविधं त्रिविधं वा पात्र तस्मिन, तथा पद्मोत्पलाऽऽकारपुष्पकयुक्ते, सव्रणे च प्रत्येक चतुर्गुरुकः / परिभुज्यमानमस्ति ततस्तत्र पौरुषीं कृत्वाऽर्धपौरुषी हापयित्वामार्गयति। शेषेषु पुष्पकव्यतिरिक्तेषु कुक्ष्यादिस्थानेषु भिन्ने चतुर्लघुकाः / हुण्डे, | अथ त्रयाणां बन्धानामुपरि चतुःप्रभृतिस्थानेषु तत्पात्रं नद्धमस्ति, ततः