________________ पण्णत्तिकुसल 385 - अभिधानराजेन्द्रः - भाग 5 पण्णवणा गृहीतपेयालः / सभ्यविनिश्चितसूत्रार्थ इति तात्पर्यार्थः / तथा धर्म- तथाभूतः स्वसमयप्ररूपणाद् नियमतः कुसमयान्मशात्येव, उक्तः कथासु, अर्थकथासु च द्वित्रिसंयोगतो धर्माऽर्थकामकथासुकथयितव्यासु प्रज्ञप्तिकुशलः / व्य०३ उ०। ('कहणवित्थर' ति) विस्तरेण कथने समर्थः-धर्माऽर्थकाममिश्रकथासु | पण्णत्तिखेवणी स्त्री० (प्रज्ञप्तिक्षेपणी) कथाभेदे, (व्याख्या अक्खेवणी' विस्तरकथाकथनसमर्थः / तथा जीवम्, अजीवम्, धर्मम, मोक्षम्, गतिम्, शब्दे प्रथमभागे 152 पृष्ठे गता) स्था० 4 ठा०२ उ०। आगतिम्, सुखम्, दुःखमधिगत्य प्रज्ञप्तौ कुशलः / कुतः ? इत्याह- पण्णत्तिपक्खेवणी स्त्री० (प्रज्ञप्तिप्रक्षेपणी) कथाभेदे, (अस्याः वक्तव्यता यतो विद् विद्वान्, एतदुक्तं भवतियतो लोक-वेद-समयाऽऽचाराणा 'अक्खेवणी' शब्दे प्रथमभागे 152 पृष्ठे गता) सम्यग्वेत्ता ततो जीवानां नारकादीनाम्, अजीवानां धर्मास्तिकाया- पण्णपत्तिया स्त्री० (प्रज्ञपत्तिका) आर्यारोहणान्निर्गतस्योद्देहगणस्य दीनाम्, बन्धस्य मिथ्यात्वाऽविरति-प्रमाद-कषाय-योगप्रत्ययकस्य, शाखायाम, कल्प०२ अधि०८ क्षण। मोक्षस्य सकलकर्माशाऽपगमरूपस्य, ज्ञान-दर्शन-चारित्रहतु-कस्य, पण्णप्प त्रि० (प्रज्ञाप्य) प्रज्ञापनीये, प्रति०। तथा येन येन कर्मणा कृतेन नरक-तिर्यग्-देवभवेषूत्पत्तिर्भवति तद्रूपाया पण्णरस त्रि० (पञ्चदशन्) पञ्चाधिकेषु दशसु, सू० प्र०१पाहु। गतेः , येन च कर्मणा कृतेन मनुष्यभवे समुत्पत्तिस्तद्रूपाया आगतेः, तथा पण्णरसी स्त्री० (पञ्चदशी) पौर्णमास्याम्, चं० प्र०२ पाहु० / जं०। सुखं यथा प्राणिनामुपजायते तथाभूतस्य, यथा दुःखं तथा दुःखस्य पपुण्णमासी' शब्दे वक्तव्यताब। प्ररूपणायां कुशलः / तथा परवादिनो यत् कुदर्शन तस्मिन्मथनः, पण्णरह त्रि० (पञ्चदशन) पञ्चाधिकेषु दशसु, पञ्चदशशब्दे "पञ्चाशत्किमुक्तं भवति-परवादिनः प्रथम भाषन्तेयथा युष्माभिः कुदर्शनमग्राहि, पञ्चदश-दत्ते" |चा२।४३।। इत्यनेनञ्चइत्यस्यणत्वे "दश-पाषाणे ततस्तेन सहमाना विप्रतिपद्यन्ते, ताँश्च विप्रतिपद्यमानान्युक्तिभिस्तथा हः" ||61 / 262 / / इत्यनेन शइत्यस्य हत्वे "संख्या गद्गदे रः" मथ्नाति यथा स्यदर्शनपरित्यागं कुर्वन्तीति। एष इत्थंभूतः प्रज्ञप्तिकुशलः। ||8/1 / 216 // इत्यनेन द इत्यस्य रत्वे च पण्णरह' रूपनिष्पत्तिः / प्रा० साम्प्रतमत्रैव दृष्टान्तमाह २पादा पण्णत्तीकुसलो खलु, जह खुडगणी मुरुंडरायस्स। पण्णवं त्रि० (प्रज्ञावत्) प्राज्ञे, बुद्धिमति, दश०७ अ०।"दुग्मए दुहए वा पुट्ठो कह न वि देवा, गयं पि कालं न याणंति / / 145 / / वि नेयं भासिज्ज पन्नव' प्रज्ञा हेयोपादेयविवेचनात्मिका मतिस्तद्वान्। तो उद्वितो गणिवरो, राया वि य उद्वितो ससंभंतो। विवेचके, उत्त०२ अ०। अह खीरासवलद्धी, कहेति सो खुड्डगगणी तो // 146|| पण्णवग पुं० (प्रज्ञापक) यथावस्थितं सूत्रार्थ प्रज्ञापयतीति प्रज्ञापकः / जाहे य पहरमेत्तं, कहियं न य मुणइ कालमह राया। गुरी, नं०। विशे०। आचार्ये, सूत्र०२ श्रु० 4 अ०। भेदभणनतो बोधके,भ० तो बेति खुड्डगगणी, रायाणं एव जाणाहि // 147il श०३१ उ०। प्रज्ञापयति सूत्रार्थ प्ररूपयति शिष्येभ्य इति प्रज्ञापकः / जह उद्विएण वि तुमे, न विन्नाओ एत्तिओ इमो कालो। घ्याख्यातरि, आ०म० 1 अ०। विशे० / अनु०। इय गीयवादियविमो-हिया उ देवा न याणंति॥१४॥ पण्णवगदिसा स्त्री० (प्रज्ञापकदिशा)प्रज्ञापको व्याख्याता, तदाश्रयेण अब्भुवगयं च रण्णा, कहणीए एरिसो भवे कुसलो। या दिक् प्रज्ञापकदिक्, 'पन्नवतो जयभिमुहो सा पुव्वा सेसिया ससमयपरूवणाए, महेति सो कुसमए चेव / / 146 / / पयाहिणतो। तस्सेवऽणुगंतव्या अग्गेईया दिसा नियमा" इत्युक्तलक्षणे प्रज्ञप्तिकुशलो यथा क्षुल्लकाचार्यो मुरुण्डराजस्य, तथा चान्यदा तेन दिग्भेदे, प्रज्ञापको यस्या दिशोऽभिमुखस्तिष्ठति सा पूर्वा, शेषास्त्वाग्नेराज्ञा पृष्टः क्षुल्लकगणी-कथं नु देवा गतमपि कालं न जानन्ति? ततः एवं प्यादिका दिशो नियमात् तस्यैव प्रज्ञापकस्य प्रदक्षिणातः प्रदक्षिणेनानुपृष्टः सन् गणिवरः सहसा आसनादुत्थितः / तमुत्थितं दृष्ट्वा राजाऽपि गन्तव्याः इति गाथार्थः / आ०म० 1 अ० विशे० / आचा० ससंभ्रान्तः सममुत्थितः। ततोऽथाऽनन्तरं स क्षुल्लकगणी क्षीरमिवाऽऽ- (प्रज्ञापकदिग्भेदाः, तन्नामानि, तत्संख्या, तत्स्थितिश्च 'दिसा' शब्दे श्रवति कथयन् यस्या लब्धेः सा क्षीराश्रवा, सा लब्धिर्यस्याऽसौ चतुर्थभागे 2523 पृष्ठे विस्तरतः प्रतिपादिता।ज्ञानसंपत्तीच्छायां तस्याः क्षीराश्रवलब्धिः। स इत्थंभूतः स्वसमयानुगतं किमपि कथयति ('जाहे प्रधानत्वात्) य' इत्यादि) यदा च प्रहरमात्रं कालं यावत् कथितम्, अथ च तावन्तं पण्णवगपरूवग त्रि० (प्रज्ञापकप्ररूपक) प्रज्ञापयतीति प्रज्ञापकः कालं राजा गतमपि न जानाति। ततो राजानं ब्रूते क्षुल्लकगणी-एवमनेन प्रज्ञापकश्वासौ प्ररूपकश्चेति विग्रहः / अवबोधकप्ररूपके, दश०३ अ०। प्रकारेण वक्ष्यमाणमपि जानीहि। तदेवाऽऽह ('जह उदिएण वि'इत्यादि) / पण्णवणा स्त्री० (प्रज्ञापना) सामान्यविशेषरूपतः प्रज्ञापने स्था० 10 यथा उत्थितेनाऽपि त्वया न विज्ञातोऽयमेतावान् कालो गतः कथारस- ठा०। ज्ञा०ा यथावस्थितार्थप्ररूपणायाम्, सूत्र०१ श्रु०३ अ०१ उ०। प्रवृत्तेनेति। एवमनेन प्रकारेण गीतवादित्रविमोहिता देवाः प्रभूतमपि गतं अनु०। भेदेन कथने, प्रज्ञा०। कालं न जानन्ति / एतच्च राज्ञा तथै वाऽभ्युपगतम् / जाता महती | तिविहा पण्णवणा पण्णत्ता, तं जहा-णाणपन्नणवा, प्रतिपत्तिः ईदृशः खलु कथायाः कथनीयायाः प्रज्ञप्तेः कुशलः, स च सणपन्नवणा, चरित्तपन्नवणा।