________________ पणोल्लय 384 - अमिधानराजेन्द्रः - भाग 5 पण्णत्तिकुसल * प्रणोदक त्रि० प्रेरके आचा०१ श्रु०५ अ०२ उ०। पणोल्लि पुं० (प्रणोदिन्) प्राजनकदण्डे, प्रश्र०३ आश्र० द्वार। पण्ण त्रि० (प्रज्ञ) प्रकर्षण जानातीति प्रज्ञः। ज्ञानप्रभया श्रेष्ठे, सूत्र०१ श्रु० 6 अ० / निर्मलावबोधे, उत्त०८ अ० / प्रकर्षण केवलज्ञानित्वाद् जानातीति प्रज्ञः, स एव प्राज्ञः। सूत्र० 1 श्रु०६ अ०। केवलज्ञानिनि, उत्त०८ अ०। तीर्थकरे, स्था०५ ठा०३ उ०। गणधरे, नं० / अनु० / पण्डिते, 17 द्वा० / सद्बोधयुते, स्था०७ ठा०। अनु०। * प्राज्ञ त्रि० निर्मलावबोधे, सूत्र०१ श्रु०६ अ०। प्रज्ञस्येदं प्राज्ञम्, गीतर्थेनोपाते सूत्र०२ श्रु०१ अ०। * पर्ण न० दले, पत्रे, स्था० 10 ठा० * पार्ण त्रि० पर्णाद् जाते, पर्णसंबन्धिनि या अग्न्यादौ, आचा० 1 श्रु०१ | अ०४ उ०। *पन्न त्रि० पद्धातोः क्तप्रत्यये रूपम्। गते, वाच०। * पण्य न० भाण्डे, ज्ञा०१ श्रु०६ अ०। पण्णग पुं०(पन्नग) सर्प, जं०१ वक्ष०। पण्णगतिल पु० (पन्नकतिल) दुर्गन्धितिले, व्य०१ उ०। पण्णगद्ध न० (पन्नगार्द्ध) पन्नगस्य सर्पस्याऽर्द्ध, जी० 3 प्रति० 4 अधि०।। "अह पण्णगद्धरूवा पण्णगसंठाणसंठिया" जी०३ प्रति० 4 अधि०। रा०। पण्णगद्धरूव त्रि० (पन्नगार्द्धरूप) सर्द्धिरूपे, यादृश पन्नगस्योदर- | च्छिन्नस्य पुच्छत ऊर्वीकृतमर्धमधोविस्तीर्णमुपर्युपरि चातिश्लक्ष्ण भवतीहत्येवंरूपं येषां तानि तथा। भ०१५ श०। पण्णगभूय त्रि० (पन्नगभूत) नागकल्पे, विपा०१ श्रु०७ अ०भ०) पण्णगरिउ पुं० (पन्नगरिपु) गरुडे, पक्षिराजे, वाच०। है। पण्णगा स्त्री० (पन्नगा) श्रीधर्मजिनस्य शासनदेव्याम् श्रीधर्मस्य पन्नगा देवी। मतान्तरेण कन्दर्पा, गौरवर्णा, मत्स्यवाहना चतुर्भुजा, उत्पलाsइकुशयुक्तदक्षिणपाणिद्वया, पद्माऽभययुतवामपाणिद्वया च / प्रव० 27 द्वार। पण्णत्त त्रि० (प्रज्ञप्त) प्ररूपिते. तीर्थकर-गणधरैः प्ररूपिते, नं० * प्रज्ञाऽऽप्त त्रि० प्रज्ञा बुद्धिस्तयाऽऽतं संप्राप्तं तीर्थकरगणघरैः। स्वप्रज्ञया प्राप्ते, नं०। * प्राज्ञाऽऽत त्रि० प्राज्ञात्तीर्थकरादाप्तं गणधरैः / तीर्थकरोपदेशादाप्ते, नं०। भ०। प्रणीते, आ० म०१ अ०। समुपादेयतया प्रकाशिते, ज्ञा० 1 श्रु०१ अ०। स्था०। पा०। सूत्र०। प्राज्ञैश्छेकैराप्तं प्राज्ञाप्तम्। छेकपुरुषपरिकर्मिते, रा०। विशे०! पञ्चा० / योग्यीकृते, "लट्ठपण्णत्तसेउसीमा" | योग्यीकृता बीजवपनस्य सेतुसीमा यस्याः सा। औ०। * प्रज्ञपित त्रि० कथिते. रा०। औ०। पण्णत्तगंडविव्वोयण त्रि० (प्रज्ञाऽऽप्तगण्डविव्वोकन) प्रज्ञया विशिष्टपरिकर्मविषयया बुद्ध्याऽऽसे प्राप्ते अतीव सुष्टु परिकर्मिते इति भावः, गण्डोपधानके, यत्र तत्तथा। चं०प्र०२० पाह०। उपरि कर्मितगण्डोपधाने, भ० ११श०११ उ०। पण्णात्त स्त्री० (प्रज्ञप्ति) प्रज्ञाप्यन्ते प्रकर्षण बोध्यन्ते अर्था यासु ताः प्रज्ञप्तयः / सूर्यप्रज्ञप्त्यादिषु, स्था०। प्रज्ञप्तयःतओ पन्नत्तीओ कालेणं अहिज्जंति-चंदपन्नत्ती, सूरपन्नत्ती, दीवसागरपन्नत्ती॥ (तओ इत्यादि) कालेन प्रथमपश्चिमपौरुषीलक्षणेन हेतुभूतेनाsधीयन्ते / व्याख्याप्रज्ञप्तिर्जम्बूद्वीपप्रज्ञप्तिश्च न विवक्षिता, त्रिस्थानकानुरोधादिति / स्था० 3 ठा० 1 उ०। अङ्गबाह्यप्रज्ञाप्तयःचत्तारि पण्णत्तीओ अंगबाहिरियाओ पण्णत्ताओ, तं जहाचंदपण्णत्ती, सूरपण्णत्ती, जंबुद्दीवपण्णत्ती, दीवसागरपणत्ती। अङ्गान्याचारादीनि तेभ्यो बाह्या अङ्गबाह्यः / व्याख्याप्रज्ञप्तिरस्ति पञ्चमी, केवलं साऽङ्गप्रविष्टति एताश्चतस्र उक्ताः। स्था० 4 ठा०१ उ०। नामादिनिक्षेपःप्रज्ञप्तिरपि नामादिभिश्चतुर्दा, तत्र प्रज्ञप्तिरिति नाम, यथा-प्रज्ञप्तिर्विद्यादेवी। स्थापनाप्रज्ञप्ति-प्रज्ञप्तिशब्दार्थज्ञसाध्वादिः। द्रव्यप्रज्ञप्तिधिा-आगमतः, नो-आगमतश्च। तत्राऽऽगमतः-तदर्थज्ञानानुपयुक्तः। नोआगमतस्तु ज्ञशरीर-भव्यशरीरो-भयव्यतिरिक्तद्रव्यप्रज्ञप्तिभेदात्रिधा / तत्राद्यौ भेदौ सुबोधौ, उभयव्यतिरिक्ता द्रव्यप्रज्ञप्तिर्द्विधालौकिकी, लोकोत्तरा च / एकैकाऽपि त्रिविधा-सचित्त मिश्र द्रव्यविषयभेदात् / तत्राऽऽद्या यथा-प्रियासो पस्य मन्दुरासमानीतहयज्ञापनम्। द्वितीया-तस्यैव रथज्ञापनम्, तृतीया-तस्यैव पर्याणादिपरिष्कृतहयज्ञापनम्, रथस्य वाऽश्वादियुक्तस्य ज्ञापनम्। लोकोत्तरातु सचित्तविषया, यथा-प्रव्राजनाचार्यस्य नवप्रव्रजितं प्रति शाल्यादिसचित्तज्ञापनम्, सैव द्वितीया-शस्त्रपरिणतशाल्यादिज्ञापनम, सैव तृतीया-दुष्पक्वशाल्यादिज्ञापनं चेति / अथ भावप्रज्ञप्तिरपि द्विधा-आगमतः, नोआगमतश्च / तत्राऽऽगमतस्तदर्थज्ञानोपयुक्तः। नोआगमतस्तु भावप्रज्ञप्तिर्दिधाप्रशस्ताऽप्रशस्तभावप्रज्ञप्तिभेदात् / तत्र अप्रशस्तभावप्रज्ञप्तिर्यथाब्राह्मण्याः स्वसुताः प्रति जामातृभावनिवेदनम्, प्रशस्तभावप्रज्ञप्तिरियमेव-अर्थतोऽर्हतां गणधरान् प्रति, सूत्रतो गणधराणां स्वशिष्यान् प्रति। जं०१वक्ष० / नि० चू०। चं० प्र०ा भगवतीसूत्रे, प्रति०। प्रज्ञप्तिलक्षणासु महाविद्यासु, आ०चू०१अ० / कल्प० / आ० म०ा संशयापन्नस्य मधुरवचनैः प्रज्ञापने, दश०३अ०। ध० / स्वसमय परसमयप्ररूपणायाम, व्य० 3 उ०। पण्णत्तिकुसल पुं० (प्रज्ञप्तिकुशल) कथाकुशले, व्य० / संप्रति प्रज्ञप्तिकुशलमाहलोगे, वेए, ससमए, तिवग्ग-सुत्त-ऽत्थगहियपेयालो। धम्म ऽत्थ काममीसग-कहासु कहणवित्थरसमत्थो।।१४३॥ जीवाजीवं बंधे, मोक्खं गतिरागतं सुहं दुक्खं / पन्नत्तीकुसलविऊ-परवादिकुदंसणे महणो।।१४।। लो के , वेदे समये वाऽऽत्मीये प्रवचने यानि शास्त्राणि तेषु सूत्रार्थ यो गृहीतं पेयालं परिमाणं ये न स सूत्रार्थ