SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ पढम 375 - अभिधानराजेन्द्रः - भाग 5 पढम तस्य वाच्यः, स च प्रतीत एवेति। ('अवेयओ' इत्यादि) अवेदको यथा __ अधि० 4 क्षण। अकषायी तथा वाच्यस्त्रिष्वपि पदेषु जीव मनुष्य सिद्धलक्षणेषु / तत्र च पढमजिण पुं० (प्रथमजिन) प्रथमे रागादीनां जेतरि, जीव-मनुष्य-पदायोः स्यात् प्रथमः, स्याद् अप्रथमः, अवेदकत्वस्य "उसभे णामं अरिहा कोसलिए, पढमराया, पढम-जिणे, प्रथमे-तरलाभापेक्षया सिद्धस्तु प्रथम एवेति। पढमकेवली, पढमतित्थंकरे, पढमधम्मवर-चकवट्टीसमुप्पशरीरद्वारे जित्था"। ससरीरी जहा आहारए। एवं कम्मगसरीरी। जस्स जं अत्थि | प्रथमजिनः प्रथमो रागादीनां जेता, यद्वा प्रथमो मनःपर्यवज्ञा-नात्, सरीरं / णवरं-आहारगसरीरी एगत्त-पहुत्तेणं जहा सम्मद्दिट्ठी। राज्यत्यागादनन्तरं द्रव्यतः, भावतश्च साधुपदवर्तित्वेन, अत्राऽवसअसरीरी जीवो, सिद्धो एगत्त-पुहत्तेणं पढमो, णो अपढमो।। पिण्याभस्येव भगवतःप्रथमतस्तद्भवनात्ाजिनत्वं च अवधि-मनःपर्यव('ससरीरी' इत्यादि) अयमपि आहारकवद् अप्रथम एवेति / केवलज्ञानिना स्थानाङ्गे सुप्रसिद्धम्।अवधिजिनत्वे तु व्याख्यायमानेऽ('नवरं- आहारगसरीरी' इत्यादि जहा सम्भद्दिट्टि ति) स्यात् प्रथमः, क्रमबद्धसूत्रमिति श्रोतृणां प्रति ज्ञायते! जं० 2 वक्ष० / कल्प० / स्याद् अप्रथम एवेति। पढमहाणि त्रि० (प्रथमस्थानिन्) 'पढमठाणि' शब्दार्थे , पञ्चा० 16 पर्याप्तिद्वारे विव०॥ पंचहिं पज्जत्तीहिं, पंचहिं अपज्जत्तीहिं एगत-पुहत्तेणं जहा पढमठाणि त्रि० (प्रथमस्थानिन्) अव्युत्पन्नबुद्धौ, पञ्चा० 16 विव०। आहारए / णवरं जस्स जा अत्थि, जाव वेमाणिया णो पढमा, पढमतणुतिग न० (प्रथमतनुत्रिक) प्रथमा आद्या यास्तनवः शरीराणि तासां त्रिकं त्रितयं तत्र औदारिक वैक्रियाऽऽहारकस्वरूपे आये शरीरत्रये, अपढमा। ('पंचहिं' इत्यादि) पञ्चभिः पर्याप्तिभिः पर्याप्तकः, तथा पञ्चभि कर्म०१ कर्म०। रपर्याप्तिभिरपर्याप्तक आहारकवद् अप्रथम इति। ('जस्स जा अत्थि' पढमतित्थंकर पुं० (प्रथमतीर्थङ्कर) आद्ये चतुर्वर्णसंघसंस्थापके __ उदिततीर्थकृन्नामनि तीर्थकरे, ऋषभे जं०२ वक्ष० / कल्प० / त्ति) दण्डकचिन्तायां यस्य याः पर्याप्तयः सन्ति तस्य ता वाच्याः, ताश्च पढमदियह पुं० (प्रथमदिवस) आद्यदिने, यथा प्रतिष्ठोत्सवे अधिवासनाप्रतीता एवेति। दिनम्। पञ्चा० 8 विव०। अथ प्रथमा-प्रथमलक्षणाभिधानाय पढमदिवस पुं० (प्रथमदिवस) पढमदियह शब्दार्थे, पञ्चा०८ विव०। आह, इमा लक्खणगाहा पढमधम्मवरचक्रवट्टि पुं० (प्रथमधर्मवरचक्रवर्तिन) प्रथमो धर्मवरो जो जेण पत्तपुथ्वो, भावो सो तेण अपढमो होइ। धर्मप्रधानश्चक्रवर्ती / यथा चक्रवर्ती सर्वत्राऽप्रतिहतवीर्येण चक्रेण वर्तते सेसेसु होइ पढमो, अपत्तपुव्वेसु भावेसु // 1 // तथाऽयमपीति भावः / प्रथमे धर्मनायके, जं०२ वक्ष०ा ('जो जेण' गाहा) यो भावो जीवत्वादिः, येन जीवादिना कर्ता, पढमपयावइ पुं० (प्रथमप्रजापति) श्रीऋषभदेवे, इक्ष्वाकूणां महाराजे, प्राप्तपूर्वोऽवातपूर्वो भावः पर्यायः, स जीवादिस्तेन भावेन अप्रथमको स्था०६ठा०1 भवति। (' सेसेसु' त्ति) सप्तम्यास्तृतीयार्थत्वात् शेषैः प्राप्तपूर्वभावव्य पढमपाउस पुं० (प्रथमप्रावृष) आषाढे, प्रावृऋतौ, "आसाढो पढमतिरिक्तैर्भवति प्रथमः, किंस्वरूपैः शेषैः ? इत्याह-अप्राप्तपूर्वैविरिति पाउसो' "अहवा छह उतूर्ण जेण पढमो पाउसो वणिज्जति तेण गाथार्थः / भ०१८ श०१ उ०। पढमपाउसो भण्णति'। नि०चू० 10 उ० / स्था० / पुंस्त्वं चाऽस्य पदमंगपरिमाण न० (प्रथमाङ्गपरिमाण) प्रथमाङ्गसंख्यायाम् प्रथमाङ्ग "प्रावृट-शरत्-तरणयः पुंसि"||१।३१।। इति सिद्धहेमसूत्रेण। स्याष्टादशसहस्रपदानि सन्ति, तत्रैकपदप्रमाणं कियत्? इति प्रश्ने, प्रा०१ पाद। उत्तरम्-पढम आयारंगं अट्ठारसपयसहस्सपरिमाणं, एवं सेसंगा वि य, पढममिक्खा स्त्री० (प्रथमभिक्षा) निष्क्रमणानन्तरं प्रथमलब्धभिक्षादुगुणा दुगुणपमाणाई"||१| एवमेकादशाङ्गानां त्रिकोटी, सप्तषष्टिलक्षाः, याम, यथा “संवच्छरेण भिक्खा, लद्धा उसभेण लोगनाहेण / सेसेहि चत्वारिंशत्सहस्रपदानि भवन्ति / तत्रैकपदस्य 51, 08, 86, 840 बीयदिवसे लद्धाओ पढमभिक्खाओ" आ०म०१ अ०। एतावन्तः श्लोका अष्टाविंशत्यक्षराणि च भवन्ति, इत्यनुयोगद्वारवृत्ता- पढममिक्खायर पुं० (प्रथमभिक्षाचर) ऋषभदेवे, तेनैवप्रथमं भिक्षायाः विति / / 83 प्र० / सेन०३ उल्ला०। प्रवर्तितत्वात्। कल्प०१ अधि०७क्षण। पढमकरण न० (प्रथमकरण) आद्यपरिणामविशेषे, पञ्चा०३ विव० पढमराय (याण) पुं० (प्रथमराज) ऋषभदेवे, इहाऽवसर्पिण्यां नाभिकुलपढमकसाय पु० (प्रथमकषाय) अनन्तानुबन्धिसंज्ञिकषायेषु, क० प्र० | कराऽऽदिष्टयुग्मिमनुजैः, शक्रेण च प्रथममभिषिक्तत्वात्। जं० 2 वक्ष। 2 प्रक०। पं० सं०। पढमवय पुं० (प्रथमवयस्) कुमारत्वे, आ०म० अ०। पुंस्त्वं चास्य पढमकेवलि पु० (प्रथमकेवलिन) आद्यसर्वझे ऋषभदेवे, जं०२ वक्ष०। "स्नमदास-शिरो-नमः" // 11 // 32 // इति सिद्धहेमसूत्रेण / प्रा० पढमचंदजोग पुं० (प्रथमचन्द्रयोग) प्रथमे प्रधाने चन्द्रयोगे, कल्प०२ | १पाद।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy