________________ पढमसमय 376 - अमिधानराजेन्द्रः - भाग 5 पढिदूण पढमसमय त्रि० (प्रथमसमय) प्रथमः समयः प्राप्तो यस्य स तथा। | पढमा स्त्री० (प्रथमा) प्रतिपलक्षणायां तिथौ, चं०प्र०१३ पाहु०। सू० उत्पत्तिप्रथमसमये, स्था०८ ठा० न०। प्र० / 'सि (सु) औ-जस्' इति वचनत्रयात्मिकायां प्रथमाविभक्तौ / पढमसमयउववण्णग त्रि० (प्रथमसमयोपपन्नक) प्रथमःसमय उपपन्नानां | | "णिद्देसे पढमा होइ" अनु०। स्था०। येषां ते प्रथमसमयोपपन्नकाः। प्रथमसमयोपपत्तिकेषु, स्था०२ ठा० 1 | पढमाणुओग पुं० (प्रथमानुयोग) तीर्थकरादिपूर्वभवादिव्याख्यानग्रन्थे, उ० ('अपढमसमयउववण्णग' शब्दे प्रथमभागे 566 पृष्ठे अस्य दण्डक स्था० १०ठा०। उक्तः ) पढमालिया स्त्री० (प्रथमालिका) सर्वेभ्यः साधुभ्यः प्रथममेव किञ्चिद् पढमसमयएगिंदिय त्रि० (प्रथमसमयैकेन्द्रिय) प्रथमः समयो येषामेके- भोजने,ध०३अधि०। विशुद्धपिण्डं गृहीत्वा त्रिभिःकारणैस्तत्र बहिरपि न्द्रियत्वस्य ते प्रथमसमयाः, तेच ते एकेन्द्रियाश्चेतिविग्रहः। एकेन्द्रियत्व प्रथममालिकां करोतीत्याज्ञा / कारणानि च-उष्णकालः, संघाटकोऽप्रथमसमयवर्तिनि प्राणिनि, स्था० 10 ठा। सहिष्णुः, क्षपकश्चेति। यतः-"पुरिसे, काले, खवगे, पढमालिअ तीसु पढमसमयएगिदियणिव्वत्तिय पुं० (प्रथमसमयैकेन्द्रियनिवर्तित) प्रथमः ठाणेसु" ति। तत्र चायं विधिः-अप्राप्तायां भिक्षावेलायां पर्युषितान्नं समयो येषामेकेन्द्रियत्वस्य ते तथा, ते च ते एकेन्द्रियाश्चेति प्रथमस गृहीत्वा जघन्यतस्त्रिभिः, उत्कर्षतश्च पञ्चभिः कवलैर्भिक्षाभिर्वा मयैकेन्द्रियास्तैः सद्भिय निर्वर्तिताः कर्मतयाऽऽपादिता अविशेषतो अन्यपात्रे, एककरे वा कृत्वैकान्ते प्रथममालयति / गुर्वर्थ तु एकस्मिन् गृहीतास्ते तथा। प्रथमसमयैकेन्द्रियैः कर्मतामापादितेषु पुद्गलेषु, स्था० मात्रके भक्तम, द्वितीये च संसक्तपानकं पूर्वमेव पृथक्कुर्यादिति। तत्राऽपि क्षेत्राद्यतिक्रान्तादिदूषण रहितमेव भोक्तव्यम्, न पुनस्तद्दोषसहितम्: १०ठा० पढमसमयचउरिदिय त्रि० (प्रथमसमयचतुरिन्द्रिय) चतुरिन्द्रियत्वस्य तस्य यतीनामकल्प्यत्वात्। तदुक्तम्प्रथमसमये वर्तमाने प्राणिनि, स्था० 10 ठा०। "जमणुगए रविम्मि अ, ताव खित्तम्मि गहिअअसणाई। पढमसमयजिण पुं० (प्रथमसमयजिन) प्रथमः समयो यस्य स तथा, स कप्पइ न तमुवभुत्तुं खित्ताइअंति समओ ति // 1 // चाऽसौ जिनश्च सयोगिकेवली प्रथमसमयजिनः। प्रथम-समयकेवलिनि, असणाईअंकप्पई, कोसद्गभंतराउ आणेउं। परओ आणिज्जंतं, मग्गाइअंति तमकप्पं / / 2 / / स्था०४ ठा०१७०। पढमप्पहराणीयं, असणाई जईण कप्पए भुत्तुं / पढमसमयणेरइय त्रि० (प्रथमसमयनैरयिक) नैरयिकत्वस्य प्रथमसमये जाव तिजामे उर्दू, तमकप्पं कालइक्कतं // 3 / / इति / ध० 3 अधि०। वर्तमाने प्राणिनि, स्था० 10 ठा०। वृ० / ओघ०। पढमसमयतेइंदिय त्रि० (प्रथमसमयत्रीन्द्रिय) त्रीन्द्रियत्वप्रथमसमय पढमावलिआ स्त्री० (प्रथमावलिका) आद्यवलिकायाम्-''पढमाऽऽवर्तिनि जीवे, स्था० 10 ठा०। वलियाए एगमेगाए" प्रथमा उत्तरोत्तरावलिकापेक्षया-आद्याश्चतस्र पढमसमयसजोगिभवत्थकेवलनाण न० (प्रथमसमयसयोगिभव आवलिका यस्मिन् सप्रथमावलिकाकः, तत्र ; अथवा प्रथमाद् मूलभूताद् स्थकेवलज्ञान) प्रथमसमये (वर्तमानः) सयोगी चासौ भवस्थश्च प्रथम विमानेन्द्रकाद् आरभ्य या चावलिका विमानानुपूर्वी, अथवा उत्तरोत्तरासमयसयोगिभवस्थः, तस्य केवलज्ञानम्, प्रथम-समयवर्तिसयोगि वलिकापेक्षया एकैकस्यां दिशि या प्रथमा आधा आवलिका / तस्याम्, भवस्थसंबन्धिकेवलज्ञाने, स्था०२ ठा०१ उ०) स०६२ सम०। पढमसमयसिद्ध त्रि० (प्रथमसमयसिद्ध) सिद्धत्वस्य प्रथम-समये पढ मिल्लुग (मि)ल्लुक त्रि० (प्रथमे) प्रथममेव प्रथमेल्लुकम्, वर्तमाने आत्मनि,स्था० 4 ठा०१ उ०। “पढमसमयसिद्धस्सणं चत्तारि देशीवचनत्वात्, विशे० / आद्ये, आव०५ अ०। उत्त०। संथा०। पं० कम्मंसा जुगवं खिज्जति। तं जहा-वेयणिज्ज, आउयं, णाम, गोय" व०।"पढमिल्लुगम्मि ठाणे, दोहिं वि लहुगा'" वृ० 1303 प्रक०। स्था० 4 ठा० 1 उ०। पढमिल्लुगसंघयण त्रि० (प्रथमसंहनन) वजऋषभनाराचसंहनपढमसमोसरण न० (प्रथमसमवसरण) वर्षाकाले, "बितिय-समोसरण नोपेते,पं०व०५ द्वार०।। उदुबद्धं, तंपडुच्च वासावासोग्गहो पढमसमोरणं भण्णति"। (द्वितीय- पढिअ अव्य० (पठित्वा) "क्त्व इअ-दूणौ" ||8/4/271 / / इत्यनेन समवसरणमृतुवद्धम्, तत् प्रतीत्य वर्षावासावग्रहः प्रथमसमवसरणं क्त्वाप्रत्ययस्य शौरसेन्यामिआदेशः। भणित्वा' इत्यर्थे, शौरसेनीसभण्यते) नि०चू०१ उ० / वृ०। (प्रथमसमवसरणे वस्त्रग्रहणं 'वत्थ' त्कोऽयं शब्दः / प्रा०४ पाद। शब्दे) 'पढमसमवसरणं, ठवणा, जेट्टोग्गहो त्ति एते एगद्विया'' नि०चू० | पढिता अव्य० (पठित्वा) 'भणित्वा' इत्यर्थे, 'पठित्वा' इत्यतः १०उ०॥ संस्कृतरूपादेव निष्पन्नोऽयम् // 14 // 271 / / सूत्रे चाऽस्य निर्देशः। पढमसरयकालसमय पुं० (प्रथमशरत्कालसमय) मार्गशीर्षे , समय- प्रा०४ पाद। भाषया मार्गशीर्षपौषौ शरद् अभिधीयते, तत्र मार्गशीर्षस्य प्रथमत्वात्। पढिदूण अव्य० (पठित्वा)"क्त्व इअ-दूणौ" ||8/4/271|| इत्यनेन भ०१५ श०। क्त्वाप्रत्ययस्य दूणादेशः / 'भणित्वा' इत्यर्थे, प्रा०४ पाद।