________________ पढम 375 - अमिधानराजेन्द्रः - भाग 5 पढम कषायित्वस्येति। ('अकसायी' इत्यादि) अकषायो जीवः स्यात् प्रथमः, यथाख्यातचारित्रस्य प्रथमलाभे; स्याद् अप्रथमः, द्वितीयादिलाभे। एवं मनुष्योऽपि / सिद्धस्तु प्रथम एव सिद्धत्वानुगतस्याऽकषायभावस्य प्रथमत्वादिति। ज्ञानद्वारे या जीवा पढमा वि, अपढमा वि, एवं जाव वेमाणिया / सिद्धा पढमा, णो अपढमा। मिच्छट्ठिीए एगत्त-पहुत्तेणं जहा आहारगा। सम्मामिच्छादिट्ठीए एगत्त-पुहत्तेणं जहा सम्मट्ठिी। णवरं-जस्स अस्थि सम्मामिच्छत्ते। (' सम्मट्ठिीएणं' इत्यादि) ('सिय पढमे, सिय अपढमे' त्ति) कश्चित् सम्यग्दृष्टिीवः सम्यग्दृष्टितया प्रथमः, यस्य तत्प्रथमतया सम्यग्दर्शनलाभः / कश्चिचाऽप्रथमः, येन प्रतिपतितं सम्यग्दर्शन पुनर्लब्धमिति / (एवं ए गिदियवज्ज ति) एकेन्द्रियाणां सम्यक्त्वं नास्ति, ततो नारकादिदण्डकचिन्तायामेकेन्द्रियान्वर्जयित्वा शेषः स्यात्प्रथमः, स्याद् अप्रथम इत्येवं वाच्यः, प्रथमसम्यक्त्वलाभापेक्षया प्रथमः, द्वितीयादिलाभापेक्षया त्वप्रथमः। सिद्धस्तु प्रथम एव, सिद्धत्याऽनुगतस्य सम्यक्त्वस्य तदानीमेव भावात् / ('मिच्छादिट्ठी' इत्यादि) ('जहा आहारग' त्ति) एकत्वे, पृथक्त्वे च मिथ्यादृष्टीनामप्रथत्वमित्यर्थः, अनादित्वाद् मिथ्यादर्शनस्येति / ('सम्मामिच्छादिट्ठी' इत्यादि) ('जहा सम्मदिहि' त्ति) स्यात् प्रथमः, स्याद् अप्रथमः प्रथमेतरसम्यग्मिथ्यादर्शनलाभापेक्षया इति भावः। ('नवरं जस्स अत्थि सम्मामिच्छत्तं' त्ति) दण्डकचिन्तायां य स्य नारकादेर्मिश्रदर्शनमस्ति स एवेह प्रथमाऽप्रथमचिन्तायामधिकर्तव्यः। संयतद्वारेसंजते जीवे, मणुस्से य एगत्त-पुहत्तेणं जहा सम्मदिट्ठी। असंजए / जहा आहारए / संजयाऽसंजए जीवे पंचिंदियतिरिक्खजोणियमगुस्से एगत्त-पुहत्तेणं जहा सम्मट्ठिी / णोसंजए, णोअसंजए, णोसंजयाऽसंजएजीवे, सिद्धेय एगत्त-पुहत्तेणं पढमे, णो अपढमे।। ('संजए' इत्यादि) इह च जीवपदं मनुष्यपदं च-एते द्वे एव स्तःतयोश्चैकत्वादिना यथा सम्यग्दृष्टिरुक्तः तथाऽसौ वाच्यः-स्यात् प्रथमः, स्यादप्रथम इत्यर्थः / एतच्च संयमस्य प्रथमे-तरलाभापेक्षयाऽवसेयमिति। ('असंजए जहा आहारए' ति) अप्रथम इत्यर्थः, असंयतत्वस्य अनादित्वात् / ('संजयाऽसंजए' इत्यादि) संयताऽसंयतो जीवपदे, पञ्चेन्द्रियतिर्यक्पदे, मनुष्यपदे च भवति, इत्यत एतेषु एकत्वादिना सम्यग्दृष्टिवद् वाच्यः-स्यात् प्रथमः, स्यादप्रथम इत्यर्थः / प्रथमाऽप्रथमत्वं च प्रथमे-तरदेशविरतिलाभापेक्षयेति। ('नोसंजए, णोअसंजए' इत्यादि) निषिद्धसंयमाऽसंयम-मिश्रभावो जीवः, सिद्धश्च स्यात् स च प्रथम एवेति। कषायद्वारेसकसायी कोहकसायी०जाव लोभकसायी एगत्तेणं, पुहत्तेणं जहा आहारए। अकसायी जीवे सिय पढमे, सिय अपढमे / एवं मणुस्से वि। सिद्धे पढमे, णो अपढम। पुहत्तेणं जीवा, मणुस्सा पढमा वि, अपढमा वि। सिद्धा पढमा, णो अपढमा। ('सकसायी' इत्यादि) कषायिण आहारकवदप्रथमाः अनादित्वात् | णाणी एगत्त-पुहत्तेणं जहा सम्मट्ठिी। आमिणि-बोहियणाणी जाव मणपज्जवनाणी एगत्त-पुहत्तेणं एवं चेव / णवरं जस्स जं अस्थि / केवलणाणी जीवे,मणुस्से, सिद्धे य एगत्त-पुहत्तेणं पढमा, णो अपढमा। अण्णाणी मइअण्णाणी, सुअअण्णाणी, विभंगणाणी एगत्त-पुहत्तेणं जहा आहारए। ('णाणी' इत्यादि) ('जहा सम्मद्दिहि' त्ति) स्यात् प्रथमः, स्याद् अप्रथम इत्यर्थः। तत्र केवली प्रथमः, अकेवलीतुप्रथमज्ञानलाभेप्रथमः, अन्यथा त्वप्रथम इति। ('नवरंजं जस्स अत्थि' त्ति) जीवादिदण्डकचिन्तायां यद् मतिज्ञानादि यस्य जीवनारकादेरस्ति तत् तस्य वाच्यमिति। तच्च प्रतीतमेव / ('केवलनाणी' इत्यादि) व्यक्तम्। ['अन्नाणी इत्यादि जहा आहारए' त्ति] अप्रथम इत्यर्थः, अनादित्वेन अनन्तशोऽज्ञानस्य सभेदस्य लाभादिति। योगद्वारेसजोगी, मणजोगी, वइजोगी, कायजोगी एगत्त-पुहत्तेणं जहा आहारए। णवरं-जस्सजो जोगो अत्थि। अजोगी जीव-मणुस्सा सिद्धा एगत्त-पुहत्तेणं पढमा, णो अपढमा। ('सजोगी' इत्यादि) एतद् अपि आहारकवद् अप्रथममित्यर्थः। ('जस्स जो जोगो अस्थि' त्ति) जीव नारकादिदण्डकचिन्तायां यस्य जीवादेर्यो मनोयोगादिरस्ति, स तस्य वाच्यः, स च प्रतीत एवेति / ('अजोगी' इत्यादि) जीवो मनुष्यः सिद्धश्च अयोगी भवति, स च प्रथम एवेति। उपयोगद्वारेसागारोवउत्ता, अणागारोवउत्ताएगत्त-पुहत्तेणं जहाअणाहारए। ('सागार' इत्यादि) ('जहा अणाहारए' त्ति) साकारोपयुक्ताः, अनाकारोपयुक्ताश्च यथाऽनाहारकोऽभिहितस्तथा वाच्याः, ते च जीवपदे स्यात् प्रथमाः अनादित्वात् तल्लाभस्य। सिद्धपदे तुप्रथमाः नो अप्रथमाः, साकाराऽनाकारोपयोगविशेषितस्य सिद्धत्वस्य प्रथमत एय भावादिति। वेदद्वारेसवेदगोजावणपुंसगवेदगो एगत्त-पुहत्तेणं जहा आहारए। णवरं जस्स जो वेदो अत्थि। अवेदओ एगत्त-पुहत्तेणं तिसु वि पदेसु जहा अकसाई। ('स वे दग इत्यादि जहा आहारए' ति) अप्रथम एवेत्यर्थः / ('नवरं-जस्स जो वेदो अस्थि' ति) जीवादिदण्डकचिन्तायां यस्य नारकादेयों नपुंसकादिर्वेदोऽस्ति स