________________ पउमचंद 14 - अभिधानराजेन्द्रः - भाग 5 पउमलया र्षिगच्छीयः प्रभानन्दसूरिगुरुभ्राता उपाध्यायः / स च वैक्रमीये 1661 ८टा०। वर्षे विद्यमान आसीत् / तृतीयश्चन्द्रगच्छीयो जिनशेखरसूरिशिष्यः पउमपम्हगोर पुं० (पद्मपक्ष्मगौर) पद्मपक्षवद् गौरः / जी० 4 प्रतिक विजयेन्द्रसूरिगुरुः धन्नाऽभ्युदयमहाकाव्यरचयिता। जै० इ०। 2 उ० / कमलगर्भकान्ते पीते, औ० / पउमचरिय न० (पाचरित) दाशरथिरामचरित्रप्रतिबद्ध ग्रन्थभेदे, ध० | पउमपुर न० (पद्मपुर) नासिक्यपुरे, "तत्थ पउमासणेणं पउमपुरं ति 2 अधि०। निवेसिय।" ती०२६ कल्प। पउमजाल न० (पद्मजाल) पद्माऽऽत्मके दाससमूह, रा०। पउमप्पभा स्त्री० (पद्मप्रभा) जम्ब्वाः सुदर्शनाया उतरपौरस्त्ये दिग्भागे पउमणाभ पुं० (पद्मनाथ) विमलवाहने महापद्म भविष्यति प्रथम- प्रथमवनखण्डे दक्षिणस्यां नन्दापुष्करिण्याम्, जं० 4 वक्ष०ा जी०। तीर्थकरे, कल्प०१ अघि०७ क्षण। ती०। प्रव०॥ विष्णौ, अमरः। वाच01 पउमप्पहपुं० (पद्मप्रभ) निष्पड़ कतामङ्गीकृत्य पद्मस्येव प्रभा यस्यासौ पउमतिलग पुं० (पद्मतिलक) सोमप्रभसूरिशिष्ये स्वनामख्याते पद्मप्रभः / तथा पद्मशयनदोहदो मातुर्देवतया पूरित इति, पद्मवर्णश्च आचार्य , गच्छा० प्र० 4 अधि०। भगवानिति पद्मप्रभः।ध०२अधि० अवसर्पिण्यां भरतक्षेत्रजे षष्ठतीर्थपउमत्थल न० (पद्मस्थल) मथुरास्थे पद्यारण्ये, क० ती०८ कल्प। करे, स्था०५ ठा०१ उ०। प्रवास, पद्मप्रभस्य सामान्यतोऽभिधानपउमदह पुं० (पद्महृद) जम्यूद्वीपे मन्दरस्य दक्षिणे श्रीदेवताऽध्यासिते कारणमिदंम्-निष्पड़ कतया पद्मस्येव प्रभा यस्य स पद्मप्रभः / तत्र सर्व महादे, स्था० 3 ठा० 4 उ० / आव० / कल्प० / " दौपउमद्दहा दो एव भगवन्तो यथोक्तस्वरूपास्ततो विशेषकारणमाह- "पउमसयणम्मि पउमद्दहबासिणीओ देवीओ सिरीओ।" स्था०३ अ०२ ठा०३ उ०। जणणीऍ दोहलो तेण पउमाभो।" येन कारणेन तस्मिन् भगवति गर्भगते ('धायईसंडदीव' शब्दे चतुर्थभागे 2746 पृष्ठ व्याख्या) जनन्या देव्याः पद्मशयनीये दोहदमभूत, तच देवतया संपादितम्। भगवान् अथ पद्महदनामनिरुक्त पृच्छन्नाह स्वरूपतः पद्मवर्णस्तेन कारणेन पद्मप्रभ इतिनामविषयीकृतः। आ०म० से केणटेणं भंते ! एवं वुच्चइपउमद्दहे पउमबहे गोयमा! पउ- 2 अ०। आ०चू० / अनु०। स्था०। ('तित्थयर' शब्दे चतुर्थभागे 2247 मद्दहेणं तत्थ तत्थ देसे, तहिं तहिं बहवे उप्पलाइं. जाव सय- पृष्टादारभ्य वक्तव्यतोक्ता) सहस्सपत्ताई पउमद्दहवणाई पउमद्दहप्पभाई, सिरी अइत्थ देवी | पउमप्पहसूरि पुं० (पद्मप्रभसूरि) खरतरगच्छीये देवाऽऽनन्दसूरिशिष्ये, महिड्डिआ. जाव पलिओवमट्ठिईआ परिवसइ / से एएणऽटेणं. सच वैक्रमीये 1264 वर्षे विद्यमान आसीत्। तेन मुनिसुव्रतचरित्र नाम जाव अदुतरं च णं गोयमा ! पउमद्दहस्स सासए णामधिज्जे पुस्तक रचितम्। जै० इ०। पण्णत्ते, ण कयाइ णासि। पउमभद्द पुं० (पहाभद्र) श्रेणिकपुत्रसुकृष्णसत्कपुत्रे, स च वीरान्तिके (से केणडेणमित्यादि) अथ केनाऽर्थन भदन्त ! एवमुच्यते-पद्मद्रहः प्रव्रज्य वर्षचतुष्टयं व्रतपर्याय परिपाल्य ब्रह्मलोके पञ्चमलोके दशसागरोपपद्मद्रह इति ? गौतम ! पद्मद्रहे तत्र तत्र देशे तस्मिस्तस्मिन् देशे बहूनि मान्युत्कृष्टमायुरनुपाल्य ततश्च्युतो भहाविदेहे सेत्स्यतीति कल्पावतंसिउत्पलानि यावच्छतसहस्रपत्राणि पद्मद्रहप्रभाणिपद्मद्रहाऽऽकाराणि, कायाः पञ्जमाध्ययने सूचितम्। नि०१ श्रु०२ वर्ग 1 अ०। आयतचतुरस्राऽकाराणीत्यर्थः / एतेन तत्र वानस्पतानि पद्मद्रहाऽऽ- पउममेरु पुं० (पद्ममेरु) आनन्दमेरुसूरिशिष्ये राजमल्लाभ्युदयकाराणि पद्मानि बहूनि सन्ति, न तु केवलपार्थिवानि वृत्ताऽऽकाराणि महाकाव्यकृतः पद्मसुन्दरसूरिगुरौ, जै० इ०। महापद्याऽऽदीन्येव तत्र सन्तीति ज्ञापितम्। तथा पद्मद्रहवर्णस्येवाऽऽभा पउमरह पुं० (पद्मरथ) मिथिलापुर्या विजयसेनभूपतेः पुत्रे मदनरेखाप्रतिभासो येषां तानि तथा; ततस्तानि तदाकारत्वात् तद्वर्णत्वाच्च कुक्षिसम्भूतस्य युगबाहुपुत्रस्य नमेः रक्षके स्वनामख्याते राजनि. उत्त० पद्मद्रहाणीति प्रसिद्धानि / ततस्तद्योगादयं जलाशयोऽपि पद्मद्रहः। अ०। आव०। आ०चू० / दर्श। आम०। उभयेषामपि चनाम्नादिनाप्रवृत्तत्वेन नेतरेतराऽऽश्रयो दोषः। अथपार्थिव पउमराय पुं० (पद्मराज) धातकीखण्डभरतक्षेत्रापरकङ्कराजधानीनिपद्मतोऽप्यस्य नामप्रवृत्तिर्जाताऽस्तीतिज्ञापयितुं प्रकारान्तरेण नामनि- वासिनि द्रौपदीहारके स्वनामख्याते राजनि, स्था० 10 ठा० / पुण्यबन्धनमाह-श्रीश्च देवी पद्मयासाऽत्र परिवसति। ततश्च श्रीनिवासयोग्यप- सागरशिष्ये गौतमकुलकवृत्तिकृतो ज्ञानतिलकगणिनो गुरौ, जै० इ०। द्माऽऽश्रयत्वात् पद्मोपलक्षितो द्रह इति पद्मद्रह आख्यायते / मध्यम- पउमरुक्ख पुं० (पद्मवृक्ष) अतिविशालतया वृक्षकल्पेषु पद्मेषु जी०३ पदलोपी समासात् समाधानम्। शेषं प्राग्वत्। जं० प्र०७ वक्ष। प्रति० 4 अधि०। पुष्करवरद्वीपपूर्वार्द्ध तद्वीपनामनिबन्धनतद्द्वीपाधिपउमदेवसूरि पुं० (पद्मदेवसूरि) मानतुङ्ग सूरिशिष्ये लब्धिप्रपञ्च पदेवाऽऽवासशाश्चतपद्मवृक्षाऽऽकृतौ वस्तुनि, "दो पउमरुक्खे।' स्था० प्रबोधिकायोगरहस्यग्रन्थयो कारके स्वनामख्याते आचार्ये , २टा०३ उ०। अयमाचार्यः सं० 1240 वर्षाद् 1262 पर्यन्तमासीत्। द्वितीयोऽप्येत- पउमलया स्त्री० (पद्मलता) पद्मिन्याम्, स०१ सम०। रा०। जं०। नामा नाराचचन्द्रजम्बूद्वीपसूरिशिष्यः तिलकसूरिशिष्यगुरुः जै० इ०। जी०। पद्माऽऽकारलतासु, ज्ञा० 1 श्रु० 1 अ० ज०। औ०। पउमद्धय पुं० (पाध्वज) महापद्मतीर्थकरेण सह प्रव्रजिष्यमाणे, स्था० 'पउमलयाभत्तिचित्तं " भ०११ श०११ उ०। पद्मानि च ल