________________ पउत्ति 13 - अभिधानराजेन्द्रः -- भाग 5 पउमचंद पउत्ति स्त्री० (प्रवृत्ति) प्रकृष्ट वर्तन, भ० 15 20 / 'वु तंतो य उयंतो, तहेव समणं भगवं आपुच्छित्ता विउलेजाव पाओवगते, वता य पउत्तिनामाई।' पाइ० ना०६ गाथा / समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए * प्रयुक्ति स्त्री० वार्तायाम्. ज्ञा०१ श्रु०१६ अ०। सामाइयमाइयाई एक्कारस अंगाइं बहुपडिपुण्णाई पंच सयाई पउप्पय पुं० (प्रपौत्रिक) प्रशिष्ये शिष्यसन्ताने, भ० 11 श० 11 उ०। सामन्नपरियाए संलेहणाए सर्द्धि भत्ताई आणुपुटवीए कालगते थेरा पउम नं० (पद्य) "पद्मछद्ममुख्यद्वारे वा " ||8 / 2 / 113 / / इति उत्तिन्ना भगवं गोयमं पुच्छइ, सामी कहेइ०जाव सहिँ भत्ताई संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उकारः / 'पउमं / पोम्म / ' प्रा०२ पाद अणसणे छेदित्ता आलोइय उड्डे चंदिमसूरियाए सोहम्मे देवत्ताए "ओत्पने "||1|61 / / इति अत ओत्वम् / प्रा०१ पाद। उववन्ने दो सागराइं। से णं भंते ! पउमे देवे ताओ देवलोगाओ सूर-दिकाशिनि कमले, आ०म०१ अ० 1 खण्ड। जी०। आचा०। रा| आउक्खएणं० पुच्छा? गोयमा ! महाविदेहे वासे जहा रविबोध्ये कमले,ऑ०। कमले पद्मकाभिधाने गन्धद्रव्यविशेषे, जी०३ दढपइन्ने० जाव अंतं काहिति तं एवं खलु जंबू ! समणेणं० प्रति० 4 अधि०। औ० / तं० / ज्ञा० / प्रज्ञा०। आचा०। चतुरशीति- जाव संपत्तेणं पढमस्स अज्झयणस्स अयमढे पण्णत्ते। नि०१श्रु० लक्षगुणिते पद्माङ्गे, ज०२ वक्ष०ा स्था०। अनु० / भ०। अस्यामवसर्पिण्यां 2 वर्ग 1 अ०। भरतक्षेत्रे जातेऽष्टमे बलदेवे, यश्च सीताभर्ता राम इति प्रसिद्धः। प्रव० आर्य वय॑स्य गौतमगोत्रस्य प्रथमशिष्ये, कल्प० 2 अधिक 206 द्वारा स०। धाव०। ति०। आगमिष्यन्त्यामुत्सर्पिण्या भविष्यति 8 क्षण / अष्टमदेवलोकविमानभेदे, स०१८ सम० / दिवसस्य त्रिंशत्सु अष्ट में चक्रवर्तिनि, सं० / तिला ती०। आगमिष्यन्त्यामुत्सर्पिण्यां | मुहूर्तेषु नवमे मुहूर्ते, ज्यो०२ पाहु० / रम्यकवर्षवत्तवैताळ्यपर्वतस्य भविष्यति अष्टमे बलदेवे, स० ति०। ती०। पञ्चमतीर्थकृतः प्रथमभिक्षा- | पर्यायस्याधिपती देवे, स्था० 4 ठा०२ उ०। महापद्मतीर्थकरस्य सहप्रवदायके, सा स्वनामख्याते श्रेणिकपुत्रस्य कालस्य पुत्रे, लि०। जिष्यमाणे / स्था० 8 ठा० / हिमवतीप्रथमहदे, स्था० 2 ठा० 3 उ०। तद्वक्तव्यता द्वी०। सुधर्मायां सभायां पद्मावतंसके विमाने स्वनामख्याते सिंहासने, जहणं भंते ! सपणेणं 0 जाव संपत्तेणं कप्पवडिं सियाणं दस / ज्ञा०२ श्रु०१० वर्ग 1 अ०ा दक्षिणरुचकवरपर्वतस्य प्रथमकूटे. स्था० अज्झयणा पन्नत्ता। पढमस्सणं भंते! अज्झयणस्स कप्पवडिं-- ८ठा०। सियाणं भगवया०जाव के अढे पण्णत्ते ? एवं खलु जंबू ! तेणं | पउमंग न० (पद्माङ्ग) चतुरशीतिमहानलिनशतसहस्रेषु, ज्यो०२ पाहु० / कालेणं तेणं समएणं चंपा नामं नयरी होत्था / पुन्नभद्दे चेइए चतुरशीतिलक्षगुणिते कालविशेषे, जी०३ प्रति० 4 अधि०। स्था० / कूणिए राया, पउमावई देवी। तत्थ णं चंपाए नयरीए सेणियस्स भ० / जं० / अनु०। रन्नो भज्जा कूणियस्स रन्नो चुल्लमाउया काली नामं देवी होत्था | पउमकूडन० (पद्मकूट) पद्मकुटे, "दो पउमकूडा।" स्था०२ ठा०३ उ०। सुकुमाला। तीसे णं कालीए देवीए पुत्ते काले नाम कुमारे होत्था | पउमखंडन० (पद्मखण्ड) स्वनामख्याते पुरे, यद्राज्ञो ज्येष्ठपुत्रो गन्धसुकुमाला / तस्स णं कालस्स कुमारस्स पउमावई नामं देवी प्रियकुमार आसीत्। ठा०२ अधि०। होत्था सुकुमाला जाव विहरति / तते णं सा पउमावई देवी पउमगुम्म न० (पद्मगुल्म) नलिनगुल्मविमाने, स्था० 8 ठा० / उत्त०। अन्नया कयाइं तंसि तारिसगं मि व सघरंसि अभितरतो अष्टमदेवलोकरथे विमानभेदे, स०१८ सम० / श्रेणिकपुत्रवीरकृष्णासचित्तकम्मे०जाव सीहं सुमिणे पासित्ताणं पडिबुद्धा, एवं जम्म हजे, स च श्रेणिकपुत्रात् वीरकृष्णाजन्म लब्ध्वा वयः प्राप्तो वीरान्तिके णं जहा महाबलस्स,जाव नामधिज्जं, जम्हा अम्हाणं इमे दारए / प्रव्रत्य वर्षत्रय व्रतपर्यायं परिपाल्य महाशुक्रे सप्तमे कल्पे समुत्पद्य कालस्स कुमारस्स पुत्ते पउमावईए देवीए अत्तए, तं होऊणं सप्तदशसागरोपमाऽऽयुरनुपाल्य ततश्चयुतो महाविदेहे सेत्स्यतीति अम्हं इमस्स दारयस्स नामधिज्जं पउमे 2, सेसंजहा महाबलस्स सप्तममध्ययनं कल्पावतसि कायाः सूचयतीति / नि०१ श्रु०२ वर्ग 1 अट्ठओदातोन्जाव उप्पिं पासायवरगते विहरति। तेणं कालेणं अ०। महापद्मतीर्थकृता सह प्रव्रजिष्यमाणे पुरुषभेदे, स्था०८ ठा०। तेणं समएणं सामी समोसरिए, परिसा निग्गया, कूणिए निग्गते, | पउमगोर त्रि० (पद्मगौर) पद्मवणे , ''दो तित्थगरा पउमगोरा वण्णणं पउमे वि जहा महाबले निग्गते, तहेव अम्मापिति-आपुच्छणाo पण्णत्ता।" स्था० 2 ठा०४ उ०॥ जाव पव्वइए अणगारे जाए जाव गुत्तवंभयारी। तते णं से पउमे पउमचंद पुं०(पद्मचन्द्र) पद्मचन्द्रकुलाऽऽख्यकुलाऽऽदिपुरुष, यत्र अणगारे समणस्स भगवतो महावीरस्स तहारूवाणं थेराणं अंतिए | धनेश्वरसूर्याऽऽदयो दिगम्बरडम्वरा अभूवन् / बृहत्कल्पटीकाकृत्साभाइयमादियाई एक्कारस अंगाई अंहिज्जइ, अहिज्जित्ता बहूहिं क्षेमकीर्ति सूरिपितृव्यगुरौ, बृ०६ उ० / त्रयः पद्मचन्द्राः-एक: चउत्थछट्ठम० जाव विहरति / तते णं से पउमे अणगारे तेणं चित्रसेनपद्मावतीचरित्रकर्तुः पाठकराजवल्लभस्य गुरुः कर्मप्रकृतिउरालेणं जहा मेहे तहेव धम्मजागरियाचिंता, एवं जहेव मेहो | विवरणनामक ग्रन्थस्य कर्ताऽऽसीत् / द्वितीयः श्रीकृष्णराज