SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ पडुच्च 371 - अमिधानराजेन्द्रः - भाग 5 पडुप्पण्णविणास पडुच्च अव्य० (प्रतीत्य) आश्रित्य इत्यर्थे, सूत्र० 1 श्रु०७ अ० सम्म०। आ०म०१ अ+मा० / स्था० / वर्तमानकालभाविनि, आचा०१ श्रु० दशा०। स्था०। सूत्र०ा पडुच्च त्ति पप्प तिवा, अहिकिच्च त्ति वा एगट्ठा। / 4 अ०१ उ०। भ० / जंक आतु०। वर्तमानकालीने, भ०८ श०५ उ० / आ० चू० 1 अ० / आचा० / स्था० / उत्त० / अनु० प्रतीत्य प्रकृत्य वार्त्तमानिके, स्था० 10 ठा०। अधिकृत्य इत्यर्थे, अनु०। पडुप्पण्णणंदि पुं० (प्रत्युत्पन्ननन्दि) (न्) प्रत्युत्पन्नेन लब्धेन वस्त्रपडुच्चकरण न० (प्रतीत्यकरण) किञ्चित्प्रतीत्य किञ्चि-त्करणे, शिष्यादिना, प्रत्युत्पन्नो वा जातः सन् शिष्याऽऽचार्यादिरूपेण नन्दति "एसेव कमो नियमा, छज्जे लेवे य भूमिकम्मे य / तेसालचाउसालं, यः स प्रत्युत्पन्ननन्दी, नन्दनं नन्दिरानन्दः, प्रत्युत्पन्नेन नन्दिर्यस्य स पडुच्च करणं जइ निस्सा।।" "यथा त्रिशालगृहं कर्तुकामः साधून प्रतीत्य प्रत्युत्पन्ननन्दिः / वर्तमाननन्दिके, स्था० 4 ठा०२ उ०। चतुःशालं करोति।" बृ०१ उ०२ प्रका पडप्पण्णदोस त्रि० (प्रत्युत्पन्नदोष) प्रत्युत्पन्नो वार्त्तमानिकोऽभूतपूर्व पडुच्चमक्खिय न० (प्रतीत्यम्रक्षित) अङ्गुल्या गृहीत्वा तैलेन का, घृतेन इत्यर्थः, दोषो गुणेतरः, सचातीतादिदोषसामान्यापेक्षया विशेषः, अथवा म्रक्षिते, पं०व०२ द्वार। प्रत्युत्पन्ने सर्वथा वस्तुन्यभ्युपगतेविशेषो दोषोऽकृताभ्यागमकृतविप्रपडुच्चवयण न० (प्रतीत्यवचन) समीक्षितार्थवचने, "प्रतीत्यवचनं णाशादिः, स दोषः सामान्यापेक्षया विशेष इति। विशेषभेदे, स्था० 10 समीक्षितार्थवचनं सर्वज्ञवचनमित्यर्थः" सम्म०३काण्ड। ठा०। पडुच्चसच्च न० (प्रतीत्यसत्य) प्रतीत्याऽऽश्रित्य वस्त्वन्तरं सत्यं पडुप्पण्णभारिया स्त्री० (प्रत्युत्पन्नभारिता) प्रत्युत्पन्नं वर्त-मानमुत्पन्नं प्रतीत्यसत्यम्। सत्यभेदे, प्रज्ञा० 11 पद। यथा अनामिका कनिष्ठिका योच्यते, ततश्च प्रत्युत्पन्नश्वासौ भारश्च कर्मणामिति गम्यते प्रत्युत्पन्नभारः, प्रतीत्य दीर्घत्युच्यते; सैव मध्यमां प्रतीत्यहस्वेति। प्रश्न० 2 सम्व० स विद्यते यस्याऽसौ प्रत्युत्पन्नभारी, तस्य भावः प्रत्युत्पन्नभारिता / द्वार। कर्मगुरुकतायाम्, पा०। सच्चाणं भंते ! भासापज्जत्तिया कतिविहा पण्णत्ता? गोयमा! पडुप्पणवयण न० (प्रत्युत्पन्नवचन) वर्तमानवचने, यथा-"पडुप्पण्णदसविहा पण्णत्ता, तं जहा-जणवयसच्चा, समुदितसच्चा, | वयणं" वर्तमानवचनं करोति / आचा०२ श्रु०१ चू० 4 अ० 1 उ०। ठवणासच्चा,नामसच्चा, रूवसच्चा, पडुच्चसच्चा, ववहार प्रज्ञा०। सच्चा, भावसच्चा,जोगसच्चा, उवम्मसच्चा। पडुप्पण्णविणास पुं० (प्रत्युत्पन्नविनाश) प्रत्युत्पन्नस्य वस्तुनो विनाशो ('पडुच्चसच्चे ति) प्रतीत्याऽऽश्रित्य वस्त्वन्तरसत्या प्रतीत्य-सत्या। विनाशनं तस्मिन्निति समासः / उदाहरणभेदे, दश०। यथा अनामिकायाः कनिष्ठामधिकृत्य दीर्घत्वम्, मध्यमा-मधिकृत्य अधुना प्रत्युत्पन्नविनाशद्वारममिधातुकाम आह। -हस्वत्वम् / न च वाच्यं कथमेकस्या हस्वत्वं दीर्घत्वं च तात्त्विकं हो ति य पडुप्पन्नविणा-सणम्मिगंधव्विया उदाहरणं। परस्परविरोधादिति / यतो (?) भिन्ननिमित्तत्वे परस्परविरोधाभाव सीसो वि कत्थइ जइ, अब्मोवजिज्ज तो गुरुणा / / 68|| एव / यदि कनिष्ठा मध्यमांवा एकामङ्गुलिमङ्गीकृत्य -हस्वत्वं दीर्घत्वं च भवति प्रत्युत्पन्नविनाशे विचार्ये गान्धर्विका उदाहरणं लौकिकमिति। प्रतिपाद्येत ततो विरोधः संभवेत्, एकनिमित्तपरस्परविरुद्धकार्यद्वया- तत्र प्रत्युत्पन्नस्य वस्तुनो विनाशनं प्रत्युत्पन्नविनाशनम्, तस्मिन्निति संभवात् / यदा त्वेकामधिकृत्य -हस्वत्वम्, अपरामधिकृत्य दीर्घत्वं, समासः गान्धर्विका उदाहरणमिति यदुक्तं तदिदम्- "जहा एगम्मि नगरे तदा सत्त्वाऽसत्त्वयोरिव भिन्ननिमित्तत्वात्परस्परमविरोधः / अथ यदि एगो वाणियओ, तस्स बहुयाओ भयणीओ, भाइणिज्जाय, तस्स घरस्स तात्त्विके न्हस्व-दीर्घत्वे, तत ऋजुत्व -वक्रत्वे इव कस्माते परनिरपेक्षेन समीवे राउलया गंधव्वीया संगीयं करेंति। दिवसस्स तिनि वारे ताओ प्रति-भासेते? तस्मात्परोपाधिकत्वात् काल्पनिके इमे इति। तदयुक्तम् वणियमहिलाओ तेण संगीयसद्धेण तेसु गंधव्विएसु अज्झोववण्णाओ द्विविधा हि वस्तुनो धर्माःसहकारिव्यङ्गयरूपाः, इतरे च / तत्र ये किंपि कम्मदाणं न करेंति। पच्छा तेण वाणियएण चिंतियं जहा-विणट्ठा सहकारिव्यङ्गयरूपास्ते सहकारिसम्पर्कवशात्प्रतीतिपथमा-यान्ति, एताउत्ति। को उवाओ होज्जा, न विणस्संति त्ति काउंमित्तस्स कहियं / यथा पृथिव्यां जलसम्पर्क तो गन्धः इतरे त्वेवमेवापि, यथा- तेण भण्णति-अप्पणो घरसमीवे वाणमंतरं करावेहि / तेण कयं / ताहे कर्पूरादिगन्धः? -हस्वत्व-दीर्घत्वे अपि च सहकारिव्यङ्गयरूपे, ततस्ते पाडहियाण रूवए दाउंवायावेइ। जाहे गंधव्विया संगीययं आढवेति ताहे ते तं सहकारिणमासङ्गयाभिव्यक्तिमायात इत्यदोषः, प्रज्ञा०।११ पद। पाडहिया पडहे दिति, वंसादिणोय फुसति, गायतिय।ताहे तेसिंगंधव्वियाणं पडुपडहवाइयन० (पटुपटहवादित) पटुपटहस्य महति शब्दे, कल्प०१ विग्धो जाओ, पडहसघणयण सुव्वति गीयसद्दो। तओते राउले उवहिता। अधि०१क्षण। वाणिओ सद्दाविओ। किं विग्धं करे ? ति। भणति-ममघरे देवो, अहं तस्स पडुपवणाहय त्रि० (पटुपवनाहत) अमन्देन पवनेनाऽऽस्फालिते, तिन्नि वेला पडहे दवावेमि / ताहे ते भणिया-जहा अन्नत्थ गायह / कि कल्प०१ अधि०३ क्षण। देवस्स दिवे दिवे अंतराइयं कज्जति। एवं आयरिएण वि सीसेसु अगारीसु पडुप्पण्ण त्रि० (प्रत्युत्पन्न) प्रति साम्प्रतमुत्पन्नं प्रत्युत्पन्नम् / वर्तमान | अब्भोववज्जमाणेसु तारिसो उवाओ कायव्वो जहा तेसिं दोसस्स
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy