SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ पडिसेह 370 - अभिधानराजेन्द्रः - भाग 5 माउला भायणिज्ज त्ति, पुत्ता नत्तुणिय त्ति य / / 1 / / पडिसोयाणुग त्रि० (प्रतिश्रोतोऽनुग) प्रतिश्रोतोऽनुगच्छति यः स हे हो हल त्ति अन्ने त्ति, भट्टा सामि य गामिय। प्रतिश्रोतोऽनुगः / प्रतिलोमगामिनि, द्वा०१४ द्वा०। हेलगो लवसु म ? त्ति, पुरिसं तेच मा लवे // 2 // " पडिस्सय पुं० (प्रतिश्रय) प्रतिश्रीयते साधुभिरिति प्रतिश्रयः / वसतौ, इत्यादि / स्थापना, आकारो, मूर्तिरिति पर्यायाः। तस्याः प्रतिषेधो बृ०२ उ०। 'पडिस्सए ठाइऊण पच्छा आगतो" आ० म०१ अ०। यथा- "वितह पितहा सुत्तं, जो तहा भासए नरो। सो विता पुढो पावे ण | पडिस्सुय त्रि० (प्रतिश्रुत) अभ्युपगते, स्था०४ ठा०३ उ०। प्रतिज्ञाते, किं पुण जो मुसं वए॥" स्था० 10 ठा०। प्रतिशब्दे, ज्ञा० 1 श्रु०५ अ० / नि० चू०। द्रव्यप्रतिषेधो-ज्ञशरीर-भव्यशरीरव्यतिरिक्तः पुनरयम्-"नो कप्पइ पडिस्सुया स्त्री० (प्रतिश्रुता) प्रतिश्रुतात् प्रतिज्ञाताद्द्या सा प्रतिश्रुता, निग्गंथाण वा, निग्गंथीण वा आमे, ताल-पलंबे, अभिन्ने पडिगाहित्तए'' / शालिभद्रभगिनीपतिधन्यकस्येव। प्रव्रज्याभेदे, स्था० 10 ठा०। त्ति / क्षेत्रप्रतिषेधो यथा- "नो कप्पइ निरगंथाण वा निग्गंथीण वा पडिहत्य त्रि० (देशी) प्रतिपूर्णे, जी०३ प्रति०४ अधि० / अतिरेकिते अद्धाणगमण एत्तए" कालप्रतिषेधो यथा- "अत्थं गयम्मि आइच्चे, अतिप्रभूते, "पडिहत्था अतिरेकिता अतिप्रभूता'' इत्यर्थः / जी०३ प्रति०४ अधि०। दे० ना०। पुरत्था य अणुग्गए आहारमइयं सव्वं मणसा विन पत्थए'' भावप्रतिषेधःऔदयिकभावनिवारणरूपो यथा-"कोहं माणं च मायं च, लोभं च पडिहय त्रि० (प्रतिहत) निराकृते, औ० / प्रतिस्फलिते, आ० म० 1 पाववडणं, वमे चत्तारि दोसे उइच्छंतो हियमप्पणो'' इत्यादि बृ०१ उ०२ अ०। प्रस्खलिते. औ० भ०। प्रतिस्खलिते, सूत्र० 2 श्रु०४ अ०। प्रतिषेधिते, ज्ञा०१श्रु०१६ अ०।अनु०। विघिते, सूत्र०२ श्रु०४ अ०। प्रका विपक्षप्रतिषेधने-अनुमानवाक्यस्यदशमेऽवयवे, दश० 110 // पडिहयपच्चक्खायपावकम्म त्रि० (प्रतिहतप्रत्याख्यात-पापकर्मन) प्रतिषेधं प्रकटयन्ति "प्रतिहतं स्थिति हासतो ग्रन्थिभेदेन, प्रत्याख्यातं हेत्वभावतः प्रतिषेधोऽसदंशः // 57 // पुनर्वद्ध्यभावेन, पापं ज्ञानावरणीयादि येन सतथा-विधः" / पापकर्मतादृशस्यैव वस्तुनो योऽयमसदृशोऽभावस्वभावः, स प्रतिषेध इति प्रत्याख्यातवति, दश० 4 अ०। पा०। गीयते // 27 // पडिहरंत त्रि० (प्रतिहरत्) धातूनामर्थान्तरेऽपि वृत्तेः पुनः पूर्यमाण अस्यैव प्रकारानाहु: इत्यर्थः, प्रा०४ पाद। सचतुर्धा-प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ता पडिहा स्त्री० (प्रतिभा) नवनवोन्मेषशालिन्यां प्रज्ञायाम्, "प्रज्ञा नवनवोभावश्च / / 58|| न्मेषशालिनी प्रतिभा मता' वाच०। प्राक् पूर्व वस्तूत्पत्तेरभावः, प्रध्वंसश्चामायभावश्च, इतरेतरस्मि पडिहाणव त्रि० (प्रतिभानवत्) प्रतिभानमौत्पत्तिक्यादिबुद्धिगुणसमनभावः, अत्यन्तं सर्वदाऽभावः / विधिप्रकारास्तु प्राक्तनैर्नोचिरे, अतः न्वितत्वेनोत्पन्नप्रतिभत्वं विद्यते यस्याऽसौ प्रतिभानवान्। अपरेणाऽऽसूत्रकृद्भिरपि नाभिदधिरे, रत्ना०३ परि० / प्रतिषिध्यतेऽनेनेति क्षिप्तत्वेऽनन्तरमुत्तरदानसमर्थे, सूत्र०१श्रु०१३ अ०। उत्पन्नप्रतिभे,सूत्र० प्रतिषेधः / वर्णे। 1 श्रु०१४ अ० / उत्पन्नबुद्धौ, सूत्र० 1 श्रु०१४ अ० / पडिसेहे उ अकारो, मकारो नो अ तह नकारो। पडिहार पुं० (प्रतिहार) नियुक्तपुरुषे, प्रतिहार इव प्रतिहारः। सुरपतिअतब्भावदुविहकाले, देसे संजोगमाइसु अ॥११॥ नियुक्ते देवे, प्रव०३८ द्वार। प्रतिषिध्यतेऽनेनेति प्रतिषेधः, को? वर्णः,स चतुर्द्धा-अकारः, मकारः, | पडिहारय त्रि०(प्रतिहारक) सर्वदोषविप्रमुक्ते, "अप्पड जाव संताणग नोकारः, तथा नकारश्च / तत्र अकारस्तद्भावप्रतिषेधं करोति, मकारः लहुयं पडिहारयं णो अहाबद्धं" आचा०२ श्रु०१ चू० 2 अ०३ उ०। पुनर्द्विविधंकालविषयं प्रतिषेधम्, तद्यथा-प्रत्युत्पन्नविषयम्, अनागत- पडिहारी स्त्री० (प्रतिहारी) प्रतिहारेऽग्रद्वारे दण्डकहस्ता तिष्ठति या सा विषयं च / नोकारो देशप्रतिषेधम्। नकारः पुनः संयोगादिषु संयोग- / तथा। द्वारपालिकायाम्, बृ०१ उ०३ प्रक० / आ० म०। समवाय-सामान्य-विशेषचतुष्टय-प्रतिषेधं करोति। बृ०१ उ०२ प्रक० / पडीण त्रि० (प्रतीचीन) अपरदिग्भागे, आचा०१ श्रु०१ चू०१ अ०२ वितथाचरणे, आ०चू०१ अ० उत्सर्गावस्थायामाज्ञायाम्, 'पडिसेहो उ० / पश्चिमत इत्यर्थे, 'पाईणपड़ीणायया" प्राचीनं पूर्वतः, प्रतीचीन णाम जा आणाउसग्गावत्थावणीयं च सूत्रमित्यर्थः' नि०चू०२० उ०। पश्चिमतः, आयता दीर्घा प्राचीनप्रतीचीनायता। स०६००० सम०। पडिसोयगमणया स्त्री० (प्रतिश्रोतोगमनता) प्रतिश्रोतसा गमनं पडीणवाय पुं० (प्रतीचीनवात) वायुकायभेदे, स्था० 7 ठा० / पडु (अ) - प्रतिश्रोतोगमनं तद्भावस्तत्ता / प्रवाहप्रातिकूल्ये, भ०६ श०३३ उ०। / पटु (क) - त्रि० दक्षे, स्था० 8 ठा० / रा० / सूत्र०ा पं०व०।" पडिमो यचारि त्रि० (प्रतिश्रोतवारिन् ) दुरादारभ्य प्रतिश्रयाभि- पडुपवणाहयचलियचवलपागडतरंगरंगंतभंगखोखुब्भमाणसोभतमुखचारिणि, स्था०५ ठा०३ उ०। नद्यादिप्रवाहविपरीतगामिनि, स्था० निम्मलुक्कडउम्मीसहसंबंधधावमाणावनियत्तभासुरतराभिरामं" कल्प० 4 ठा०४ उ० 1 अधि०३क्षण।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy