________________ पडिसेवणाकप्प 366 - अभिधानराजेन्द्रः - भाग 5 पडिसेह पडिसेवणाकप्प पुं० (प्रतिसेवनाकल्प) शुद्धाशुद्धप्रतिसेवनासामाचााम्; पं०भा०। __ इयाणिं पडिसेवणाकप्पो, तत्थ गाहावोच्छं पडिसेवणाए कप्पं तु। जारिसयं सेविज्जति,सुद्धमसुद्धं समासेणं / / गहण-पडिसेवणाए, णिव्वाघाते तहेव वाघाते। वाघाते दुयगहणं, णिव्वाघाते तियग्गहणं / / पडिसेवणा उ दुविहा, गहणे परिभुंजणे य णायव्वा / एक्केका वि य दुविहा, णिव्वाघाते य वाघाते / / वाघातिमं च सुद्धं, गेण्हति असुद्धं च एतदुयगहणं / परिमुंजती वि एवं, णिव्वाघातम्मि वोच्छामि।। उग्गमादी सुद्धं गेण्हति, परिभुंजती य तियमेत्तं / अह को पुण वाघातो? परूवणा तस्सिमा होति॥ असिवे, ओमोदरिए, रायदुठे, भएव आगाढे। छक्कायदुगमुवादा-य वाघाते णिव्वाघाते य / / सुद्धमसुद्धं वा जहिं, अहवा सच्चित्तमीसग वा वि। एतेसिं दोण्हं तु, वाघाते गहण-भोगो य॥ निव्वाघाए छह वि, अच्चित्ताणं तु गहणं। कायाणं गहियस्स य, परिभोगो तस्स होति कायव्वो।। परिभोगे वाघातो, गहिते पच्छा तु होज्जतं णातं / जह अहाकम्मं ती, ताहे य तवं न परिभुजे / / वाघाते सेवंतो, अकिच्चमेयं ति चिंतए साहू। होति तहा णिज्जरओ, जो पुण इणमो समायरति / / पूजारसपडिबद्धो, ओसण्णाणंच अणुयत्तीए। चरणकरणं णिगृहति, तं जाण अणुत्तियं समणं // पूजारसहेउं वा, वेत्ती जह किच्चमेव एयं तु / मासेण देहिन्ति पुणो, जह एसो अकिच्चकारि त्ति / / अहवा उसण्णाणं, तु आणुयत्ती य पेतिको दोसो। आहाकम्मादीसुं, णवरं या कीरतु सयं तु / / सो गृहति चरणादी, एवं तुच्छं खु तस्स सामण्णं / तम्हा तु य रूवेज्जा, सुद्धं मणं तुऽकिंचण्णं / / णिस्साए पदं पीहिति, अण्णत्थ विहरंतयं ण रोएति। तं जाण मंदधम्मं, इहलोगगवेसगं समणं / / अहवा उम्मग्गो खलु, निस्साणं तं तु पीहए जो तु। तस्स तुं च्छेदसुत्तत्थं, ण कहे दोसा इमे तहियं / / पंचमहव्वय (त) भेदो, छक्कायवहो य तेणऽणुण्णाओ। सुद्दसीलवियत्ताणं, कहे य जो पयणरहस्सं / / पजिसेवकप्पएसो मा०५कल्प। 'गहणपडिसेवणा' पडिसेवणा पुण दुविहा गहणे य भवइ, परिभुंजणे य पडिसेवणा भवइ, एक्केका दुविहानिव्वाघाए य, वाघाए य। वाघाएदुविहं पिगेण्हन्ति असिवाइम्मि सुद्धं च असुद्धं च। निव्वाघाए तिविहं पि सुद्धं गेण्हन्ति आहाराइ। उग्गमाईहिं तिहिं असुद्धं पि कयाइ गेण्हन्ति / को य पुण वाघाओ जत्थ असुद्धं घेप्पइ ? गाहा-'असिवे ओमो' असिवाइसु कारणेसु छक्काओ उप्पायण पि करेइ, किमुक्तं भवति-छक्कायमुप्पायण ति। सचित्तमीसयाणं वा वाघाएगहणं / निव्वाघाए पुण अचित्ताणं छहं पि कायाण गहणं जोणिपा-हुडियाइसु कुलगणाइकज्जेणं, न पुण पडिसेवंतेण करिज्जं करेमि त्ति चिंतेयव्वं / कुल-गण-संघ-चेझ्यविणासाइसु कारणेसु. नाण-दरिसण-चरित्तट्ठा वा पडिसेवमाणा सुद्धा जयणाए।गाहा- 'पूय-रस' कोइ मंदधम्मो पूयासकारहेउं किच्चमेयं ति भासइ, रसहेउं वा मासे पुणो न दाहें ति, अहवा उसन्नाण अणुयत्ती पभणइ-को दोसो ? आहाकम्माइसु उम्मग्गपडिवन्नो त्ति सो दट्ठव्यो, उम्मग्गो नाम नाणवइरित्तो चरणाइ निगृहइ / गाहा-'निस्साणपयं, सिद्धमेव / पंचमहब्बयभेओ छक्कायवहो य तेण ऽणुण्णाओ। गाहा। एस पडिसेवणाकप्पो। पं०चू०५ कल्प। पडिसेवणाकुसील पुं० (प्रतिसेवनाकुशील) "सम्यगाराधनविपरीता प्रतिगता वाऽऽसेवना प्रतिसेवना, सा पञ्चसु ज्ञानादिषु येषां ते प्रतिसेवनाकुशीलाः / स्था०५ ठा०३ उ० / असम्यगाराधनाकुशीले, भ०२५ श०६ उ०। पडिसेवणापायच्छित्त न० (प्रतिसेवनाप्रायश्चित्त) प्रायश्चित्त भेदे, स्था० 4 ठा० 1 उ० / (प्रतिसेवनाप्रायश्चित्तं 'पच्छित्त' शब्देऽस्मिन्नेव भागे 135 पृष्ठ गतम्) पडिसेवणिज्ज त्रि० (प्रतिसेवनीय) प्रतिसेवनाविषये, तच्च व्रतषट्का दीन्यष्टादश स्थानानि / तद्यथा-''वयछक्कं कायछकं, अकप्पो गिहभायणं / पलियंकणिसिज्जा य, सिणाणं सोहवज्जणं" जीत०। पडिसेवा स्त्री० (प्रतिसेवा) प्रतिसेवनं प्रतिसेवासंयमानुष्ठा-नविरुद्धा चरणे, ध०३ अधि०। पडिसेवि त्रि० (प्रतिसेविन्) अवश्य प्रतिसेवके, ग० 2 अधि०। (मूलगुणप्रतिसेवया चरित्रभंश इति मूलगुणप्रतिसेवी न वन्द्य इति कृतिकर्माधिकारे, कृतिकर्माधिकारश्च तृतीयभागे 506-525 पृष्ठे गतः) पडिसेवित्ता त्रि० (प्रतिसेवितृ) सावधप्रतिसेयके, स्था०७ठा० पडिसेविय त्रि० (प्रतिसे वित) मैथुनादौ प्रतिसेवाकर्मणि कल्प० 1 अधि०६क्षण। पडिसेवियव्व त्रि० (प्रतिसेवितव्य) प्रतिसेवनाकर्मणि, व्य०१ उ०। (तच्चतुर्विध पडिसेवणा' शब्दे दर्शितम्) पडिसेह पुं० (प्रतिषेध) निराकरणे, सूत्र०२ श्रु०५ अ० / बृ० / पं० चू०| निवर्तन, ज्ञा०१ श्रु०८ अ०। पडिसेहम्मि तु छक्कं (5) / / प्रतिषेधे प्रतिषेधविषयं षट्कं नाम-स्थापना-द्रव्यं-क्षेत्र-काल-भावलक्षणं निक्षेपणीयम् / तत्र नामः प्रतिषेधो-न वक्त-व्यममुकं नामेतिलक्षणः / यथा"अज्जए य पज्जए वा, वि (व?) प्पो चुल्लपिउत्ति य।