________________ पडिसेवणा 368 - अभिधानराजेन्द्रः - भाग 5 पडिसेवणा - मित्त किरिय करेज्जा। क्रिया नामवैद्योपदेशात् ओषधपानमित्यर्थः / एष पडिसेवणा इरियासमितिनिमित्तं / खित्तचित्तादिओ होउं वितियाए भासासमितीए असमत्तो तप्पसमणट्टाए किंचि ओसहपाणं पडिसेवेज। ततिय त्ति एसणा समिती, ताए अणेसणिज्जंपडिसेवेज, अद्धाणपडिवण वा अद्भाणकप्पं वा पडिसेवेज्जा एसणादोसेसुवा दससु सकादिएसुगेण्हेज / आदाणे चलहत्थो, पंचमिए काइभूमाऽऽदी। विगडाइमणअगुत्ते, वइ काए खित्तचित्ताऽऽदी॥४८६।। आयाणे ति आयाणणिक्खेवसमिती गहिता, ताए चलहत्थो होउं किंचि पडिसेवेज। चलहत्थो णामकरण वाउणा गहितो, सो अण्णतो पमज्जति, अण्णतो णिक्खेवं करोति, एसा पडिसेवणा तप्पसमणट्ठा वा ओसह करेज / पंचमिए ति परिढवणासमिती गहिता।ताए किंचि कातियभूमीए बचमाणो विराहेज / आदिग्गहणातो सण्णाभूमीए वा संठविज 'तीए गुत्तिहेउ व ति" अस्य व्याख्याविगडाइ पच्छद्धं / विगड मर्ज, तं कारणे पडिसेवियत्तेण पडिसेविएण मणसा अगुत्तो भवेज, वायाए वा अगुत्तो हवेज्ज कायगुत्तिए वा अगुत्तो खित्तवित्तादिया हवेज्ज। साहम्मियवच्छल्लाइ आणं बालवुड्दपज्जवसाणा णवण्हं दाराणं एस गाहाए वक्खाण करेतिवच्छल्ले असियमुंडो, अभिचारणिमित्तमादि कन्जेसु। आयरि साहु गिलाणे, जेण समाधी जुयलए य // 460|| साहम्मियवच्छल्लयं पडुच्च किंचि अकप्पं पडिसेवेज, जहाअज्जवइरसामिणा असियमुडो णित्थारितो, तत्थ किं अकप्पियं ? भण्णति"तहेवासंजतं धीरो" सिलोगो कंटः।(कज्जेसु त्ति) कुलगणसंघकज्जेसु समुप्पन्नेसु अभिचारकं कायव्वं, अभिचारकं णामवसीकरणं, उच्चारणं वा रणो वसीकरणमंतेण होमं कायव्वं / णिमित्तमादीणि वा पउत्तव्वा / आदिग्रहणातो चुण्णजोगा आयरियस्स असहिष्णो गिलाणस्स य जेण समाधी तत्कर्तव्यमिति वाक्यशेषम्। जुयलं वा जुयलं णाम-बालवुड्डा, ताण वि जेण समाधी, तत्कर्तव्यमिति। सीसो पुच्छति-को असहू, कीसे वा जुयल पडिसिद्धं दिक्खयं तेसिं वा जेण समाही तं काए जुयलो घेत्तुं दायव्वमिति आयरिओ भणतिणिवदिक्खिताऽऽदि असहू, जुयलं पुण कन्जदिक्खंतं / पणगादी पुण जतणा, पाओग्गट्ठाएँ सव्वेसिं // 461|| णिवो राया, आदिसद्दातो जुवरायसेडिअमच्चपुरोहिया य एते असहू पुरिसा भण्णति। ते कीस असहू ? भण्णइ-अंतपंतादीहिं अभावितत्वात्। जुयल बालबुड्डा, ते य कारणे दिक्खिया होज्जा / जहा वइरसामी अज्जरक्खियपया य। जेण तेसिं समाधी भवति तं पाणगादि जयणाए वेत्तट्वं / प्रायोग्य नामसमाधिकारकं द्रव्यम् / सव्वेसिं ति आयरिय असहुगिलाणसवुड्डाणं ति भणियं भवति / जयणाए अलब्भमाणे पच्छा जाव आहाकम्मेण वि समाधान कर्तव्यमित्यर्थः / इदाणि उदयादीण वसणपज्जवसाणाणं अट्ठण्हं दाराणं एगगाहाए वक्खाणं करेति उदयग्गितेणसावय-भएसु थंभणि पलाउँ रुक्खं वा। कतारें पलंबादी, वसणं पुण वाइ गीताऽऽदी।४६२।। उदकवाहोपानीयप्लवेत्यर्थः / अग्गि त्ति, दवाग्निरागच्छतीत्यर्थः। चोरा दुविहा-उवकरणसरीराण / सावएण वा उत्थितो सीहवग्घादिणा, भयं बोधिगाण समीवातो उप्पण्णं / एतेसिं अण्णतरे कारणे उप्पन्नं इमं कारणं पडिसेवण करेजा थंभणिविजं मंतेऊण थंभेज। विजाभावे वा पलायति, रोडेन नश्यतीत्यर्थः / पलाउं वा असमत्थो श्रान्तो वा सचित्तं रुक्खं दुरुहेज्जा इत्यर्थः। चोरसावयबोहियाण वा उवरि रोसं करेज्ज / तथा रोसेण अण्णतरं परितावणादिविगप्पं पडिसेवेज्ज, तथाऽप्यदोष इत्यर्थः / 'कतारे ति" अस्य व्याख्याकंतारे पलंबादी। कंतारं नाम-अध्वानं, जत्थ भत्तपाण ण लब्भति, तत्थ जयणाए कयलगमादी पलंबा गेण्हेज्ज / आदिसद्धाओ उदगाही वा, आवती चउविहा दव्यखेत्तकालभावावती, चउरण्णतराए किंचि अकप्पिय पडिसेवेज्ज तत्थ वि सुद्धो। "वसण ति।" अस्य व्याख्या-वसणं पुण वाइगीतादी। बसणं णामतम्मि वसतीति वसणं, तस्स वा वसे वट्टतीति वसणं, सुअब्भत्थो वा अब्भासोवादाणं भणति, पुण अवधारणे। वाइगंणाममज्जतं कोतिपुव्वभावितो धरेउण सक्केति, तस्स तंजयणाए आणे उंदिज्जति। गीता इति। कोइ चारणाऽऽदि दिक्खितो वसणतो गीओग्गारं करेज्जा। आदिसघातो पुव्वभावितो कोपि पक्वतंबूलपत्तादि मुहे पक्खवेज्जा। एतऽण्णतराऽऽगाढे, सदंणो णाणचरणसालंबो। पडिसेवितुं कडाई, होइ समत्थो पसत्थेसु // 463|| एतदिति यदेतव्ह्ययाख्यानं दसणाऽऽदि जाव वसणेति। एतेसिं अन्नतरे अगाढकारणे उप्पण्णे पडिसेवंतो वि सदसणो भवति / सह दंसणेण सदसणो / कह ? यथोक्तश्रद्दधानत्वात् / अहवा-णाणचरणाणि सह दसणेण आलंबणं काउंपडिसेवंतो। कह पडिसेवतो? उच्यते-(कडाइ त्ति) कडाई नामकृतयोगी। तिक्खुत्तो कओ योगो अलाभे पणगहाणीतो गेण्हति, से एवं पण-गहाणीए जयणाए पडिसेवेउ होति भवति, समत्थो त्ति पभु त्ति वुत्तं भवति। सो य पभू गीतार्थात्वात् भवति, केसु? उच्यतेपसत्थेसु, पसत्था तित्थकराणुण्णया जे कारणा, प्रत्युपेक्षादिका इत्यर्थः / अहवा-होति समत्था पसत्थेसु। गीयत्थत्तणतो समत्थो भवति, अगीओ समत्थो ण भवति पंसत्थेसु, तित्थकराणुण्णा, तेष्वित्यर्थः। एसा उदप्पिया क-प्पिया य पडिसेवणा समासेणं। कहिया सुत्तत्थो पे-ढियाएँ देओ न वा कस्स / / 464|| एसा दप्पिया कप्पिया पडिसेवणा समासेणं संखेवेणं कहिता इत्यर्थः नि०चू०१ उ०। (मासिकाऽऽदिप्रायश्चित्तस्थानं प्रतिसेव्याऽऽलोचयेत् इत्यादि प्रायश्चित्तसूत्राणि पच्छित्त' शब्देऽस्मिन्नेव भागे 136 पृष्ठे गतानि)। साम्प्रतं प्रतिसेक्नास्वरूपं चतुर्थभेद व्याचिख्यासुर्गाथोत्तरार्द्धमाहआसेवइ थिरभावो, आयंकुवसग्गसंगे वि (36) आसेवते, सम्यक सेवते परिपालयति, स्थिरभावो निष्प्रकम्पमनाःआतङ्को ज्वराऽऽदिरोगः, उपसर्गा दिव्यमानुषतैर्यग्वोनिकाऽऽत्मसंवेदनीयभेदाच्चतुर्भेदाः। ध० 202 अधि० 1 लक्षा