________________ पडुप्पण्णविणास 372 - अभिधानराजेन्द्रः - भाग 5 पढम तस्स णिवारणा हवति / मा ते चिंतादिएहिं णरयपडणादिए अवाए पावेहिति। उक्तंच*"चिंतेइ, दळुमिच्छइ, दीह णीससइ, तह जरो, दाहो। भत्ताऽरोअग, मुच्छा, उम्मत्तो, ण याणई, मरणं / / 1 / / पढमे सोयइ वेगे, दटुं तं गच्छई बितियवेगे। नीससई तइयवेगे, आरुहइ जरो चउत्थम्मि।।२।। डज्झइपंचमवेगे, छट्टे भत्तं न रोयए वेगे। सत्तमियम्मि य मुच्छा, अट्ठमए होइ उम्मत्तो॥३॥ णवमे ण याणई किचि, दसमे पाणेहिं मुच्चइ मणुसो। एतेसिमवायाण, सीसे रक्खंति आयरिया / / 4 / / परलोइया अवाया, भग्गपइण्णा पडति नरएसु। ण लहंति पुणो बोहिं, हिंडति य भवसमुद्दम्मि॥५॥" अमुमेवार्थचेतस्यारोप्याऽऽह शिष्योऽपि विनेयोऽपि, क्वचिद्विलयादौ। यदीत्यभ्युपगमदर्शने। अभ्युपपद्येत अभिष्वङ्गं कुर्यादित्यर्थः। तत्र गुरुणा आचार्येण। किंचवारेयव्वु उवाएण, जइ वा बातूलिओ वदेज्जाहि। सव्वे वि नत्थि भावा, किं पुण जीवो सवोत्तव्वो // 66 // वारयितव्यो निषेद्धटयः, किं यथा कथंचित् ? नेत्याह-उपायेन प्रवचनप्रतिपादितेन यथाऽसौ सम्यग् वर्तत इति भावार्थः / एवं तावल्लौकिकं चरणकरणानुयोगं चाऽधिकृत्य व्याख्यातं प्रत्युत्पन्नविनाशद्वारम् / अधुना द्रव्यानुयोगमधिकृत्याह-यदि वा वातूलिको नास्तिको वदेत् किं सर्वेऽपि घटपटादयः (पत्थि त्ति) प्राकृतशैल्या न सन्ति भावाः पदार्थाः / किं पुनर्जीवः-सुतरां नास्तीत्यभिप्रायः, स वक्तव्यः सोऽभिधातव्यः। किमित्याहजं भणसि नत्थि भावा,वयणेयं अस्थि नत्थि जइ अस्थि / एवं पइन्नाहाणी, असओ णु निसेहए को णु? ||7|| यद्भणसि यद्रवीषि न सन्ति भावाः न विद्यन्ते पदार्था इति। वचनमिदं भावप्रतिषेधकम, अस्ति-नास्तीति विकल्पौ। किं चातः?यद्यस्ति एवं प्रतिज्ञाहानिः-प्रतिषेधवचनस्याऽपि भावात्वात्तस्य च सत्त्वादिति भावार्थः / द्वितीयं विकल्पमधि-कृत्याह-(असतो णु त्ति) अथाऽसन् निषेधते, को नु निषेधकः ? वचनस्यैवासत्त्वादित्ययमभिप्रायः। इति गाथात्रयार्थः। यदुक्तं किं पुनर्जीवः ? इत्यत्रापि प्रत्युत्पन्नविनाशमधिकृत्याऽऽहणो य विवक्खापुव्वो, सद्दोऽजीवुभवो मुणेयव्यो। न य सा वि अजीवस्स उ, सिद्धो पडिसेहओ जीवो।। 71|| चशब्दस्यैवकारार्थत्वनाऽवधारणार्थत्वान्न च नैव विवक्षापूर्वो विवक्षाकारण इच्छाहेतुरित्यर्थः / शब्दो ध्वनिः, अजीवोद्भवोऽजीवप्रभव इत्यर्थः / विवक्षापूर्वकश्च जीवनिषेधकः शब्द इति मा भूद्विवक्षाया एव जीवधर्मत्वासिद्धिरित्यत आह-न च नैव, साऽपि विवक्षा यद्यस्मात्कारणादजीवस्य,घटादिष्वदर्शनात्। किंतु मनस्त्वपरिणतान्वितद्रव्यसाचिव्यतो जीवस्यैव / यतश्चैवमतः सिद्धः प्रतिष्ठितः, प्रतिषेधध्वनिः, नास्ति जीव इति प्रतिषेधशब्दादेवेत्यर्थः / ततस्तस्माज्जीवः, आत्मेत्यत्र बहु वक्तव्यं, तत्तु नोच्यते ग्रन्थविस्तरभयात् / इति गाथार्थः 171 / / व्याख्यातं प्रत्युत्पन्नविनाशद्वारम्। दश० 1 अ०। पडुप्पण्णविणासि त्रि० (प्रत्युत्पन्नविनाशिन) प्रत्युत्पन्नं विनाशयतीत्ये वंशीलं प्रत्युत्पन्नविनाशि। अन्तरायकर्मभेदे, स्था०२ ठा० 4 उ०। पडुप्पण्णसेवि त्रि० (प्रत्युत्पन्नसेविन) प्रत्युत्पन्नं यथालब्ध सेवते भजते नानुचित विवेचयतीति प्रत्युत्पन्नसेवी,यथालब्धसेवके, पुरुषजाते स्था० 4 ठा०२ उ०। पडुप्पण्णण्ण त्रि० (प्रत्युत्पन्नज्ञ) वर्तमानार्थज्ञायके। पडुप्पवाइय त्रि० (पटुप्रवादित) पटुना दक्षपुरुषेण प्रवादितः / रा०| स्था०। निपुणपुरुषप्रवादिते, सू० प्र०१६पाहु० / प्रज्ञा०। पडप्पाएमाण त्रि० (प्रत्युत्पाद्यमान) गुण्यमाने, जी०३ प्रति० 4 अधि०। पडुह धा० (क्षुभ्) संचलने, "क्षुभेः खउरपडुहौ" // 84143|| इत्यनेन क्षुभधातोः पडुहादेशः। पडुहइ। क्षुभ्यति। प्रा० 4 पाद। पडोयार पुं० (प्रत्यवतार) प्रति सर्वतः सामस्त्येनाऽवतीर्यन्ते व्याप्यन्ते यैस्ते प्रत्यवताराः / घनोदंध्यादिवलयेषु, प्रज्ञा० 30 पदा अवतरणे, जं०२ वक्ष०। *प्रत्युपचार पुं० प्रतिकूले उपचारे, भ०१५ श०। *प्रत्युपकार पुं० उपकारं प्रत्युपकारे, पिं०। पडोयारेउं अव्य० (प्रत्युपचारयितुम्) प्रत्युपचारं करोतु, इत्यर्थे , प्रत्युपकारयितुम् अव्य० प्रत्युपकारयत्वित्यर्थे, "धम्मिएण पडोयारेणं पडोयारेउ गोसालेणं मंखलिपुत्तेणं''भ०१५ श०। पडोल पुं० स्त्री०(पटोल) वल्लीभेदे ; प्रज्ञा० 1 पद। आचा०1ल०प्र०। पड्डिया स्त्री० (पड्डिका) अभिनवप्रसूतायां गवि, महिष्यां च।व्य०३ उ०। पड्डी स्त्री० देशी (प्रथमप्रसूतायाम्) "पड्डी पढमपसूआ" दे० ना० 6 वर्ग 1 गाथा। पढ धा० (पठ) भणने;"ठो ढः" ||8111196|| इति ठस्या ढः। पढइ। पठति। प्रा०१ पाद। पढ(द)म त्रि० (प्रथम) "मेथि-शिथिर-शिथिल प्रथमे थस्य ढः" | |21|| इति थस्य ढः / प्रा० 1 पाद। आद्ये, प्रश्न० 2 आश्र० द्वार। अनु० / विपा०। 'पढम ति पहाणं, अहव पंचण्हं पढम पहाणतरयं व मंगलं पुव्वभणियत्थं "विशे०जीवादीनामर्थानां प्रथमाऽप्रथमत्वविचारपरायणे व्याख्याप्रज्ञप्तिसूत्रस्य अष्टादशशतकप्रथमोद्देशे।