________________ पडिसेवणा 365 - अमिधानराजेन्द्रः - भाग 5 पडिसेवणा धारणिज्जा / क ते ? भण्णति-अत्था, ते य णाणदंसणचरित्ता, तेसु अधारणिज्जेसु पत्तेसु अप्पबहुत्तं बहुसो विचारइत्ता प्रवर्तितव्यमित्यर्थः / पुनरप्याह चोदकःणाणकप्पियाए पडिसेवं अणुण्णाय असे वंतस्स आणाभंगो भवति। आचार्य आहजाति वि य समसणुण्णाता, तह वि य दोसो ण वज्जणे दिट्ठो। दढधम्मता हु एवं, णाभिक्खणिसेव णिद्दयता / / 460 // जइ वि अकप्पियपडिसेवणा अणुण्णता, तहा विवजणे आणाभंगदोसो न भवतीत्यर्थः / अणुण्णाय अपडिसेवंतस्स जं चान्यो गुणो दढधम्मया पच्छद्धाण य अभिक्खणिसेवणदोसा भवंति,णय जीवेसु णिहया भवंति, तम्हा कप्पियपडिसेवा वि सहसा नेव णो पडिसेवेजा। सा पुण कतमेसु पडिसेवियव्वत्थेसु कप्पिया पडिसेवणा भवति? भण्णति गाहाजे सुत्ते अवराहा, पडिकुट्टा ओहओ य सुत्तत्थे। कप्पंति कप्पियपदे, मूलगुणे उत्तरगुणे य॥४६१।। "जे सुत्ते अवराहा पडिकुट्ठा" अस्य व्याख्याहत्थादि वायणंत, सुत्तं ओहो तु पेढिया होति। विधिसुत्तं वा ओहो, जंवा ओहे समोतरति / / 462 / / "जे भिक्खू हत्थकाम करेति, करेंतं वा सातिञ्जति।" एयं हत्थकम्मसुत्तं भण्णति / एयं सुत्त आदि काउं जाव एगूणवीससइमरस अंते वायणासुत्तं, एतेसुसुत्तेसुजंपडिसिद्ध। "ओहतोय सुत्तत्थे त्ति।' अस्य व्याख्या ओहतो पेढिया होति / ओहो णिसी-हपेदिया, तत्थ जे गाहासुत्तेण वा अत्थेण वा अत्था पडिसेहिता। अहवा-विहिसुत्तं ओहो भण्णति, तं च सामाइयादि विधिसुत्तं भण्णति / तत्थ जे अत्था पडिसिद्धा। अहवा ज वा ओहे समोतरइ सो ओहो भण्णति। उस्सग्गो ओहो त्ति वुत्तं भवति / तत्थ सव्वं कालियसुत्तं ओयरति, तं सव्वं ओहो भण्णति। एयम्मि ओहे जे अत्था सुत्तेण वा अत्थेण वा पडिकुट्ठा णिवारिया इत्यर्थः। ते कप्पती कप्पियापदे, अववायपदे इत्यर्थः / अथवा अववायपदेण ते मूलगुणा वा उत्तरगुणा वा। दप्पकप्पएहिसेवणं समासओ वक्खाणं भणियं। इदानीं सभेया भण्णति। तत्थ दप्पो ताव भणामि दप्प अकप्पणिरालं-ब वियत्ते अप्पसत्थे वीसत्थे। अपरिच्छि अकडजोगी, अणाणुतावी य णिस्संके 463 एवं गाहा समोयरिजति / अहवाऽन्येन प्रकारेणावतारः-दप्पिया / कप्पिया पडिसेयणा भण्णति / अहवऽन्नेण प्रकारेण दप्पकप्पसेवणाविभागो भण्णति / नि०चू० 1 उ० / ("वायाम'' 464 इत्यादिका | दर्पविषया गाथा 'दप्प' शब्दे चतुर्थभागे 2455 पृष्ठे गता) अकप्पो त्ति | दार-कायापच्छद्धं काय त्ति पुढवादी, ते अपरिणयाणं गहण करेंति, तेहिं वा काएहिं हत्थमत्तादी संसठ्ठा, तेहिं हत्थमत्तेहिं अपरिणएहिं भिक्खं गेण्हति, जहा- उदउल्ला ससणिवा ससरक्खेत्यादि, एस कप्पो भण्णति जवा अगीयत्थेण आहारउवहिसेज्जादी उप्पादियं तंपरिभुजंतस्स अकप्पो भवति। अकप्पो गओ। ''निरालंबेत्ति / " अस्य व्याख्या-सालम्बसेवापरिज्ञाने सतिा निरालम्बसेवनाऽवबोधो भवतीति कृत्वा सालम्बसेवा पूर्व व्याख्यायते - संसारगडपडितो, णाणाइ अवलबिउं समारुहति। मोक्ख तडं जध पुरिसो, वलिविताणेण विसमाओ।।४६५।। संसारो चउग्गतिओ, गड्डा खड्डा, दव्वे अगडादिभावे, संसार एव गड्डा संसारगड्डा, ताए पडितो णाणाइ अवलंविउं समुत्तरति। आदिग्गहणातो दसण चरित्ता समारुहति, तड उत्तरतीत्यर्थः / (मोक्खो त्ति) कृत्स्नकर्मक्षयात् मोक्षः, तड तीरं जहा जेण पगारेण (वल्लि त्ति) कोसंववल्लिमादी, वियाण णाम -अणेगाणं संघातो / अहवा-वल्लिरेव वियाण, वितण्णत इति वियाणं, तेण वल्लिविताणेण जहा पुरिसो विसमाओ सव्वं समुत्तरति,तहा णाणादि संसारगड्डातो मोक्खतडं उत्तरतीत्यर्थः / ताणि नाणादीणि अवलंबिउं अकप्पियं पडिसेवति, जतो भन्नतिणाणादी परिवुड्डी, ण भविस्सति मे अ सेवतो वितियं / तेसिं पसंधणट्ठा, सालंबणिसेवणा एसा // 466|| णाणदसणचरित्ताण बुड्ढी फाती ण भविस्सत्ति में तो तेसिं णाणादीणं संधणट्ठा, संधणा णाम गहणं गुणनं, अतो सेवनादित्यर्थः। वितियं अववायपद, तं सेवति। एसा सालंबसेवना भवतीत्यर्थः / णिक्कारणपडिसेवा, अपसत्थालंबणा य जा सेवा। अमुगेण वि आयरियं, को दोसो वा णिरालंबा / / 467 // अकारणे चेव पडिरनेवति एसा निरालंबा / अप्पसत्थंवा आलंबणं काउं पडिसेवति, एसा विणिरालंबा। किं पुण तं अप्पसत्थं आलंबणं? भण्णति, अमुगण वि आयरिय, अहं आयरामि को दोसो त्ति वायणिऊण आसेवति जहा गंड पिलागवा परिपलेज्ज मुहत्तगं, एवं विण्णवणित्थीसुदोसा। तत्थ कतो सिया, एवमादिया णिरालंबसेवेत्यर्थः। “णिरालंबसेवण त्तिगतं / ' - इदाणिं वियत्ते त्ति दारंजं सेवितं तु वितियं, गेलण्णाइसु असंयरंतेणं। हट्ठो वि पुणो तं चिय, वियत्तकिच्चो णिसेवंतो।४६५५ जं वितियपदेण अववायपदेण णिसेवितं गिलाणाऽऽदिकारणेण असंथरे वा पुणो त चेव हट्टो समत्थो विउणं सेवंतो वियत्तकियो भवति / किच करणिज्ज, त्यक्तं कृत्यं येन स भवति त्यक्तकृत्यः, त्यक्तचारित्र इत्यर्थः "वियत्ते त्ति गतं / " "इयाणि अप्पसत्थे" ति दारं। अप्पसत्थभावेण पडिसेवति त्ति वुत्तं भवति, जहाबलवन्नरूवहेतुं, फासुयभोई वि हाइ अपसत्थो / किं पुण जो अविसुद्धं, णिसेवते वण्णमादिट्ठा / / 466 / / बलं मम भविस्सति त्ति मसरसमादि आहारेति, सरीरस्स वा वण्णो भविस्सितीति य तानि पाणं करेति, बलवण्णेहिं रूव भवतीति एतान्येवाऽऽहारयति / हेऊ कारण फासुगं गयजीवियं अवि अत्थसंभावणे, किं संभावयति? एसोविताव फासुगभोई अपसत्थपडिसेवी भवति; किंपुण प