SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ पडिसेवणा ३६६-अभिधानराजेन्द्रः - भाग 5 पडिसेवणा च्छद्धं / अविसुद्ध आहारं कम्मादी वण्णो, आदिग्गहणातो रूववन्नाओ घेप्पति। अप्पसत्थेति गतं। इदानी वीसत्थेति दारंसेवंतो तु अकिच्चं, लोए लोउत्तरम्मि वि विरुद्धं / परपक्खें सपक्खे वा, वीसत्या सेवणमलज्जे / / 470 / / सेवंतो प्रतिसेवंतो अकिचं पाणाऽऽदि वायाऽऽदि। अहवा अकिच्वं ज लोकलोउत्तरविरुद्धं, त पडिसेवंतो सपक्खपरपक्खातो ण लज्जति, सपक्खो सावगाऽऽदि, परपक्खो मिथ्यादृष्टयः / एसा वीसत्थसेवणा इत्यर्थः / वीसत्थेति गतं। इदाणिं अपरिच्छिय त्ति दारंअपरिक्खिउमाय वए, णिसेवमाणे तु होति अपरिच्छं। तिगुणं जोगमकातुं, वितियासेवी अकडजोगी॥४७१।। अपरिविखउ पुटवद्धं / अपरिक्खिउं अनालोच्य आयो लाभः, प्राप्तिरित्यर्थः व्ययो लब्धस्य प्रणाशः, ते य आयव्वए अनालोचिते पडिसेवमाणस्स अपरिक्खपडिसेवणा भवतीत्यर्थः। "अपरिच्छत्ति' गतं / अकडजोगि त्ति दारंतिगुणं पच्छद्ध / तिन्नि संखा तिणि गुणाओ तिगुणं, असंथरातीसु तिन्नि वारा एसणियं संणिसिउ जाता, ततियवाराए विणलब्भति तदा चउत्थपरिवाडीए अणेसणियं घेतव्य एवं तिगुण जोग काऊण, जोगो व्यापारः, वितिय-वाराए चेव अणेसणीय गेण्हति जो सो अकडजोगी भन्नति 'अकडजोगि त्ति" गयं / (अणाणुतावि त्ति दारं 'अणाणुतावि (ण) शब्दे प्रथ० भा० 306 पृष्ठे गतम्) णिस्सकेति दारंकरणे भए य संका करणे कुव्वं ण संकइ कुतो वि। इहलोगस्सण भायइ, परलोए वा भए एसा॥४७३|| संकणं संका अनिरपेक्षाध्यवसायेत्यर्थः / णिग्गयसको निस्सको, निरपेक्षेत्यर्थः / सा य निस्संका दुविहाकरणे भए य। सूचग आह-करणं क्रिया ते कारेतो णिस्संको। भयं णाम-अपायोगित्वं / सक त्ति / इह छंदोभंगभया णिगारलोवो द्रष्टव्यः। करणणिस्संकताए ववखाणं करेंति। करणे कुव्वं ण संकति कुतो वित्ति। कुतो विन करव चिदाशंकतेत्यर्थः / भयणिस्संकाए वक्खाणं करेति। इहलोगस्स पच्छद्धं / भए एस त्ति / एसा भए णिस्संकता इत्यर्थः / सेसं कंठ। इदाणिं एतासु दससु वि असुद्धपडिसेवणासु पच्छित भण्णइमूलं दससु असुद्धे-सुजाण सोधिं च दससु सुद्धेसु / सुद्धमसुद्धवइकरे, (दससु असुद्धेसु त्ति) दससु वि एतेसुपदेसु दप्पादिएसु असुद्ध-पएसु मूलं भवतीत्यर्थः अथवा-मूलं दससु. दससुदप्पादिसु मूलं भवतीत्यर्थः / असुद्धेत्ति एतेसु दप्पादिएसु दससु असुद्धपदेसु पडिसेविजमाणेसु चारित्रमसुद्धं भवतीत्यर्थः / एतेसुचेव दससुदप्पादिसु सुद्धेसु चारित्रविसुद्धिं जानीहि। कथं पुनरेषां सुद्धासुद्धं भवतीति ? उच्यते-वर्तमानावर्त्तमानयोरित्यर्थः / सुद्धमसुद्धवतिकरे त्ति / किंवि सुद्ध, किंचि असुद्धं / तेसि सुद्धासुद्धाणं मेलओ वतिकारो भण्णति। एत्थ वक्खाणगाहासालंबो सावजं, जिसेवते णाणुतप्पते पच्छा। जंवा पमायसहिओ, एसा मीसा तु पडिसेवा।।४७५|| णाणादियं आलंबणं अवलंबमाणो सालंबो भण्णति, तंपसत्थमालंबणं अवलंबमाणो सालंबो भण्णति। तपसत्थमालंबणं आलंबिऊण सावज्ज णिसे विऊण णाणुतप्पति पच्छा, सालं बपदं सुद्ध, सालंबित्वात् अणाणुतावी पदं असुद्ध, अपश्चात्तापित्वात्, एवं अण्णाण वि पदाणं सुद्धासुद्धाण मीसा पडिसेवा भवतीत्यर्थः / जं वा अन्नतरपमाएण पडिसवितं तं पच्छाणुतावजुत्तस्स असुद्धसुद्धं भवति एसा मीसा पडिसेवा भवतीत्यर्थः। एसाए मीसाए पडिसेवणार का आरोवणा? भण्णतिपण्णट्ठ विदू तु अण्णतरे॥४७४।। पन्नट्ठविऊ उ अन्नतरे। पएण त्ति वा पण्णवण त्ति वा विन्नवण त्ति वा परूवण त्ति वा एगट्ठ / अटो णाममीसियाए पडिसेवणाए पच्छित्तं / विदू नामज्ञानी / अण्णतरे त्ति मीसपडिसेवणा वि कप्पेति, मीसपडिसेवणाए जे विदू ते पायच्छित्त परूवयंतीत्यर्थः। अथवा दसह विपदाण इमं पच्छित्तंदप्पेण होति लहुया, सेसा काहेमि परिणते लहुओ। तब्भावपरिणतो पुण, जं सेवति तं समावज्जे // 476 / / दप्पेण धावणादी करेमि त्ति परिणते चउलहुगा भवंति / सेसा अकप्पादिया घेप्पंति, ते करेमि त्ति परिणते मासलहु भवति / एतं परिणामणिप्फण्णं जतो पुण तब्भावपिरणओ भवति / तस्य भावस्तद्भावः, दप्पादिआण अप्पणो स्वरूपे प्रवर्तनमित्यर्थः / पुनर्विशेषणे, पूर्वाभिहितप्रायश्चित्तादयं विशेषः। आयसंजमपवयण-विराहणाणिप्फण्ण पच्छित्तं दहव्वमिति। अहवा-मीसा पडिसेवणा इमा दसविहा भण्णतिदप्पपमादऽणभोगा, आतुरे आवतीसुतह चेव। तिंतिणे सहसकारे, भय-प्पदोसाय वीमंसा।।४७७॥ दप्पपमादाणभोगा, सहसक्कारो य पुव्वभणिताओ। सेसाणं छह पी, इमा विभासा तु विण्णेया / / 478 / / दप्यो, पमादो, अणाभोगो, सहसक्कारोय, एते इहेव आदीए पुटवं वणिया भणिया, तो सेसाण विभासा अर्थकथनम्। "आतुरे त्ति" अस्य व्याख्यापढमवितियडुते वा धितो व जं सेवे आतुरा एसा। दव्वादिअलाभे पुण, चतुविधा आवती होति॥४७६।। पढमो खुहापरीसहो, वितिओ पिवासापरीसहो, बाधितो जरसादिणा, एत्थ जयणाए पडिसेवमाणस्स सुद्धा परिसेवणा। अजयणाए तण्णिप्पन्न पच्छितं भवति / "आवती सु य' / अस्य व्याख्यादब्वादिपच्छद्ध / दव्वादि, आदिसहा तो खेत्तकालभावा घेप्पति। दव्यतो फासुग दव्वं ण लब्भति, खेत्तओ अद्धाणपडिवण्णताण आवती, कालतो दुभिक्खादिसु आवती, भावतो पुण गिलाणस्स आवती, एत्थ जेण एयाए चउब्विहाए आवतीए पडिसेवति तेण एसा सुद्धा पडिसेवणा, अजयणाए तण्णिप्फन्न पच्छित्तं भवति। "आवईसु ति" गतं दार। "तितिणे त्ति' अस्य व्याख्यादवे भावे तिंतिण, भयमभिओगेण सीहमादी उ। कोहादी तु पदोसा, वीमंसा सेहमादीणं // 480 / /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy